Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6004
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
muhūrtaṃ tāvad ekāgro manaḥśrotre 'ntarātmani / (1.2) Par.?
dhārayitvāpi te śrutvā rocatāṃ vacanaṃ mama // (1.3) Par.?
sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ / (2.1) Par.?
gaccheyaṃ tad gamiṣyāmi hitvā grāmyasukhānyuta // (2.2) Par.?
kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām / (3.1) Par.?
athavā necchasi praṣṭum apṛcchann api me śṛṇu // (3.2) Par.?
hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ / (4.1) Par.?
araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha // (4.2) Par.?
juhvāno 'gniṃ yathākālam ubhau kālāvupaspṛśan / (5.1) Par.?
kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ // (5.2) Par.?
śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ / (6.1) Par.?
tapasā vidhidṛṣṭena śarīram upaśoṣayan // (6.2) Par.?
manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ / (7.1) Par.?
muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām // (7.2) Par.?
ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām / (8.1) Par.?
nānārūpān vane paśyan ramaṇīyān vanaukasaḥ // (8.2) Par.?
vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ / (9.1) Par.?
nāpriyāṇyācariṣyāmi kiṃ punar grāmavāsinām // (9.2) Par.?
ekāntaśīlī vimṛśan pakvāpakvena vartayan / (10.1) Par.?
pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan // (10.2) Par.?
evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim / (11.1) Par.?
sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam // (11.2) Par.?
athavaiko 'ham ekāham ekaikasmin vanaspatau / (12.1) Par.?
caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram // (12.2) Par.?
pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ / (13.1) Par.?
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ // (13.2) Par.?
na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ / (14.1) Par.?
nirāśīr nirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ // (14.2) Par.?
ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ / (15.1) Par.?
akurvāṇaḥ paraiḥ kāṃcit saṃvidaṃ jātu kenacit // (15.2) Par.?
jaṅgamājaṅgamān sarvānnavihiṃsaṃścaturvidhān / (16.1) Par.?
prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhṛtaḥ prati // (16.2) Par.?
na cāpyavahasan kaṃcinna kurvan bhrukuṭīṃ kvacit / (17.1) Par.?
prasannavadano nityaṃ sarvendriyasusaṃyataḥ // (17.2) Par.?
apṛcchan kasyacinmārgaṃ vrajan yenaiva kenacit / (18.1) Par.?
na deśaṃ na diśaṃ kāṃcid gantum icchan viśeṣataḥ // (18.2) Par.?
gamane nirapekṣaśca paścād anavalokayan / (19.1) Par.?
ṛjuḥ praṇihito gacchaṃstrasasthāvaravarjakaḥ // (19.2) Par.?
svabhāvastu prayātyagre prabhavantyaśanānyapi / (20.1) Par.?
dvaṃdvāni ca viruddhāni tāni sarvāṇyacintayan // (20.2) Par.?
alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātucit / (21.1) Par.?
anyeṣvapi caraṃl lābham alābhe sapta pūrayan // (21.2) Par.?
vidhūme nyastamusale vyaṅgāre bhuktavajjane / (22.1) Par.?
atītapātrasaṃcāre kāle vigatabhikṣuke // (22.2) Par.?
ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca / (23.1) Par.?
spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām // (23.2) Par.?
na jijīviṣuvat kiṃcinna mumūrṣuvad ācaran / (24.1) Par.?
jīvitaṃ maraṇaṃ caiva nābhinandanna ca dviṣan // (24.2) Par.?
vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ / (25.1) Par.?
nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayostayoḥ // (25.2) Par.?
yāḥ kāścijjīvatā śakyāḥ kartum abhyudayakriyāḥ / (26.1) Par.?
sarvāstāḥ samabhityajya nimeṣādivyavasthitaḥ // (26.2) Par.?
teṣu nityam asaktaśca tyaktasarvendriyakriyaḥ / (27.1) Par.?
suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ // (27.2) Par.?
vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ / (28.1) Par.?
na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ // (28.2) Par.?
vītarāgaścarann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm / (29.1) Par.?
tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ // (29.2) Par.?
kuśalākuśalānyeke kṛtvā karmāṇi mānavāḥ / (30.1) Par.?
kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati // (30.2) Par.?
āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram / (31.1) Par.?
pratigṛhṇāti tat pāpaṃ kartuḥ karmaphalaṃ hi tat // (31.2) Par.?
evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat / (32.1) Par.?
sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān // (32.2) Par.?
janmamṛtyujarāvyādhivedanābhir upadrutam / (33.1) Par.?
asāram imam asvantaṃ saṃsāraṃ tyajataḥ sukham // (33.2) Par.?
divaḥ patatsu deveṣu sthānebhyaśca maharṣiṣu / (34.1) Par.?
ko hi nāma bhavenārthī bhavet kāraṇatattvavit // (34.2) Par.?
kṛtvā hi vividhaṃ karma tat tad vividhalakṣaṇam / (35.1) Par.?
pārthivair nṛpatiḥ svalpaiḥ kāraṇair eva badhyate // (35.2) Par.?
tasmāt prajñāmṛtam idaṃ cirānmāṃ pratyupasthitam / (36.1) Par.?
tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam // (36.2) Par.?
etayā satataṃ vṛttyā carann evaṃprakārayā / (37.1) Par.?
dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ // (37.2) Par.?
Duration=0.24337697029114 secs.