Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6234
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī / (1.2) Par.?
hṛdayaṃ priyāpriye veda trividhā karmacodanā // (1.3) Par.?
indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ / (2.1) Par.?
manasastu parā buddhir buddher ātmā paro mataḥ // (2.2) Par.?
buddhir ātmā manuṣyasya buddhir evātmano ''tmikā / (3.1) Par.?
yadā vikurute bhāvaṃ tadā bhavati sā manaḥ // (3.2) Par.?
indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hyaṇu / (4.1) Par.?
śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate // (4.2) Par.?
paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet / (5.1) Par.?
jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak // (5.2) Par.?
indriyāṇīti tānyāhusteṣvadṛśyādhitiṣṭhati / (6.1) Par.?
tiṣṭhatī puruṣe buddhistriṣu bhāveṣu vartate // (6.2) Par.?
kadācillabhate prītiṃ kadācid api śocate / (7.1) Par.?
na sukhena na duḥkhena kadācid iha yujyate // (7.2) Par.?
seyaṃ bhāvātmikā bhāvāṃstrīn etān ativartate / (8.1) Par.?
saritāṃ sāgaro bhartā mahāvelām ivormimān // (8.2) Par.?
yadā prārthayate kiṃcit tadā bhavati sā manaḥ / (9.1) Par.?
adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret / (9.2) Par.?
indriyāṇyeva medhyāni vijetavyāni kṛtsnaśaḥ // (9.3) Par.?
sarvāṇyevānupūrvyeṇa yad yannānuvidhīyate / (10.1) Par.?
avibhāgagatā buddhir bhāve manasi vartate / (10.2) Par.?
pravartamānaṃ tu rajaḥ sattvam apyanuvartate // (10.3) Par.?
ye caiva bhāvā vartante sarva eṣveva te triṣu / (11.1) Par.?
anvarthāḥ sampravartante rathanemim arā iva // (11.2) Par.?
pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ / (12.1) Par.?
niścaradbhir yathāyogam udāsīnair yadṛcchayā // (12.2) Par.?
evaṃsvabhāvam evedam iti vidvānna muhyati / (13.1) Par.?
aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ // (13.2) Par.?
na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ / (14.1) Par.?
pravartamānair anaye durdharair akṛtātmabhiḥ // (14.2) Par.?
teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati / (15.1) Par.?
tadā prakāśate hyātmā ghaṭe dīpa iva jvalan / (15.2) Par.?
sarveṣām eva bhūtānāṃ tamasyapagate yathā // (15.3) Par.?
yathā vāricaraḥ pakṣī na lipyati jale caran / (16.1) Par.?
evam eva kṛtaprajño na doṣair viṣayāṃścaran / (16.2) Par.?
asajjamānaḥ sarveṣu na kathaṃcana lipyate // (16.3) Par.?
tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani / (17.1) Par.?
sarvabhūtātmabhūtasya guṇamārgeṣvasajjataḥ // (17.2) Par.?
sattvam ātmā prasavati guṇān vāpi kadācana / (18.1) Par.?
na guṇā vidur ātmānaṃ guṇān veda sa sarvadā // (18.2) Par.?
paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham / (19.1) Par.?
sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ // (19.2) Par.?
sṛjate tu guṇān eka eko na sṛjate guṇān / (20.1) Par.?
pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā // (20.2) Par.?
yathā matsyo 'dbhir anyaḥ san samprayuktau tathaiva tau / (21.1) Par.?
maśakodumbarau cāpi samprayuktau yathā saha // (21.2) Par.?
iṣīkā vā yathā muñje pṛthak ca saha caiva ca / (22.1) Par.?
tathaiva sahitāvetāvanyonyasmin pratiṣṭhitau // (22.2) Par.?
Duration=0.1317880153656 secs.