Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 6, 22, 2.0 apāpāco abhibhūte nudasva apodīco apa śūrādharāca urau yathā tava śarman mademeti //
Atharvaprāyaścittāni
AVPr, 1, 3, 23.2 tvayāgne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema //
Atharvaveda (Paippalāda)
AVP, 1, 102, 2.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVP, 4, 9, 4.2 sa no 'vatu havir idaṃ juṣāṇo gandharvaiḥ sadhamādaṃ madema //
AVP, 12, 19, 3.2 apaghnā no duritāni viśvā śataṃ himāḥ sarvavīrā madema //
Atharvaveda (Śaunaka)
AVŚ, 6, 122, 4.2 upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema //
AVŚ, 7, 5, 3.2 madema tatra parame vyoman paśyema tad uditau sūryasya //
AVŚ, 7, 80, 1.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVŚ, 7, 109, 5.2 sa no devo havir idaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema //
AVŚ, 12, 2, 28.2 atikrāmanto duritā padāni śataṃ himāḥ sarvavīrā madema //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 18.2 tvayā vayam iṣam ūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
MS, 2, 13, 22, 2.2 tvayāgne pṛṣṭhaṃ vayam āruhema yatra devaiḥ sadhamādaṃ madema //
Pāraskaragṛhyasūtra
PārGS, 3, 9, 6.2 mā naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 5.9 rāyaspoṣeṇa sam iṣā madema /
Taittirīyasaṃhitā
TS, 2, 2, 12, 28.2 kṣumanto yābhir madema //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 1.2 ṛksāmābhyāṃ saṃtaranto yajurbhī rāyaspoṣeṇa sam iṣā madema /
VSM, 7, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 14.2 mā vaśvātra januṣā saṃvidānā rāyaspoṣeṇa sam iṣā madema svāheti //
Ṛgveda
ṚV, 1, 30, 13.2 kṣumanto yābhir madema //
ṚV, 1, 91, 21.2 bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma //
ṚV, 3, 58, 6.2 punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ //
ṚV, 4, 16, 19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ //
ṚV, 4, 42, 10.1 rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 49, 5.2 avaitv abhvaṃ kṛṇutā varīyo divaspṛthivyor avasā madema //
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 10, 7.1 vi dveṣāṃsīnuhi vardhayeᄆām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 12, 6.2 veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ //
ṚV, 6, 13, 6.2 viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 17, 15.1 ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ //
ṚV, 6, 19, 13.2 ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ //
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
ṚV, 6, 49, 13.2 tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca //
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 7, 1, 24.2 yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ //
ṚV, 7, 19, 8.1 priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ /
ṚV, 7, 64, 3.2 bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ //
ṚV, 10, 67, 9.2 bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare bhare anu madema jiṣṇum //
ṚV, 10, 131, 1.2 apodīco apa śūrādharāca urau yathā tava śarman madema //