Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 74.2 mārutyāṃ janayāmāsa bharadvājaṃ bṛhaspatiḥ //
BCar, 4, 75.2 budhaṃ vibudhakarmāṇaṃ janayāmāsa candramāḥ //
Mahābhārata
MBh, 1, 1, 55.2 trīn agnīn iva kauravyāñjanayāmāsa vīryavān //
MBh, 1, 14, 12.2 janayāmāsa viprendra dve aṇḍe vinatā tadā //
MBh, 1, 27, 34.1 janayāmāsa putrau dvāvaruṇaṃ garuḍaṃ tathā /
MBh, 1, 54, 2.1 janayāmāsa yaṃ kālī śakteḥ putrāt parāśarāt /
MBh, 1, 60, 67.2 saṃpātiṃ janayāmāsa tathaiva ca jaṭāyuṣam /
MBh, 1, 66, 8.1 janayāmāsa sa munir menakāyāṃ śakuntalām /
MBh, 1, 70, 28.2 nahuṣo janayāmāsa ṣaṭ putrān priyavāsasi /
MBh, 1, 89, 7.5 śūrān abhayadān rājā janayāmāsa vīryavān /
MBh, 1, 89, 7.9 yavīyāñ janayāmāsa gandharvyāṃ bhīmavikramān //
MBh, 1, 89, 13.1 ilinaṃ tu sutaṃ taṃsur janayāmāsa vīryavān /
MBh, 1, 89, 14.2 ilino janayāmāsa duḥṣantaprabhṛtīn nṛpa //
MBh, 1, 89, 26.1 aikṣvākī janayāmāsa suhotrāt pṛthivīpateḥ /
MBh, 1, 90, 27.2 ilinaṃ janayāmāsa kālindyāṃ taṃsur ātmajam //
MBh, 1, 95, 3.2 vicitravīryaṃ rājānaṃ janayāmāsa vīryavān //
MBh, 1, 98, 17.1 sa putrāñ janayāmāsa gautamādīn mahāyaśāḥ /
MBh, 1, 98, 26.2 janayāmāsa dharmātmā putrān ekādaśaiva tu //
MBh, 1, 103, 16.2 tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata /
MBh, 1, 111, 35.2 tatra trīñ janayāmāsa durjayādīn mahārathān //
MBh, 1, 114, 27.3 athājagāma devendro janayāmāsa cārjunam /
MBh, 2, 11, 52.9 kumāraṃ janayāmāsa hariścandram akalmaṣam /
MBh, 3, 3, 7.2 divas tejaḥ samuddhṛtya janayāmāsa vāriṇā //
MBh, 3, 106, 10.3 yaṃ śaibyā janayāmāsa paurāṇāṃ sa hi dārakān /
MBh, 3, 135, 17.2 janayāmāsa saṃtāpam indrasya sumahātapāḥ //
MBh, 3, 259, 8.1 mālinī janayāmāsa putram ekaṃ vibhīṣaṇam /
MBh, 5, 115, 15.2 mādhavī janayāmāsa putram ekaṃ pratardanam //
MBh, 5, 117, 17.2 ātmajaṃ janayāmāsa mādhavīputram aṣṭakam //
MBh, 12, 35, 22.2 uddālakaḥ śvetaketuṃ janayāmāsa śiṣyataḥ //
MBh, 12, 38, 8.1 janayāmāsa yaṃ devī divyā tripathagā nadī /
MBh, 12, 49, 27.2 tataḥ satyavatī putraṃ janayāmāsa bhārgavam /
MBh, 12, 49, 29.1 ārcīko janayāmāsa jamadagniḥ sudāruṇam /
MBh, 12, 139, 90.2 saṃjīvayan prajāḥ sarvā janayāmāsa cauṣadhīḥ //
MBh, 12, 160, 15.2 janayāmāsa bhagavān putrān uttamatejasaḥ //
MBh, 12, 167, 16.2 śūdrāyāṃ janayāmāsa putrān duṣkṛtakāriṇaḥ //
MBh, 12, 200, 18.2 mānasaṃ janayāmāsa taijasaṃ brahmasattamam //
MBh, 13, 4, 45.2 tataḥ sā janayāmāsa jamadagniṃ sutaṃ śubham //
MBh, 14, 9, 33.1 tato roṣāt sarvato ghorarūpaṃ sapatnaṃ te janayāmāsa bhūyaḥ /
MBh, 14, 29, 9.2 āyāsaṃ janayāmāsa rāmasya ca mahātmanaḥ //
Rāmāyaṇa
Rām, Bā, 31, 1.2 vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān //
Rām, Bā, 31, 9.2 janayāmāsa dharmātmā ghṛtācyāṃ raghunandana //
Rām, Bā, 74, 15.2 virodhaṃ janayāmāsa tayoḥ satyavatāṃ varaḥ //
Rām, Ki, 5, 14.2 kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam //
Rām, Utt, 3, 5.2 janayāmāsa dharmātmā sarvair brahmaguṇair yutam //
Rām, Utt, 4, 17.1 sa tasyāṃ janayāmāsa hetī rākṣasapuṃgavaḥ /
Rām, Utt, 5, 5.1 devavatyāṃ sukeśastu janayāmāsa rāghava /
Rām, Utt, 5, 31.2 sa tasyāṃ janayāmāsa yad apatyaṃ nibodha tat //
Rām, Utt, 5, 34.1 sumālī janayāmāsa yad apatyaṃ niśācaraḥ /
Rām, Utt, 5, 38.1 sumāler anujastasyāṃ janayāmāsa yat prabho /
Rām, Utt, 9, 21.2 janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam //
Rām, Utt, 11, 14.1 aditir janayāmāsa devāṃstribhuvaneśvarān /
Rām, Utt, 35, 20.2 janayāmāsa tasyāṃ vai vāyur ātmajam uttamam //
Rām, Utt, 70, 13.2 janayāmāsa dharmātmā śataṃ devasutopamān //
Rām, Utt, 80, 23.2 janayāmāsa suśroṇī purūravasam ātmajam //
Śvetāśvataropaniṣad
ŚvetU, 3, 4.2 hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu //
Harivaṃśa
HV, 3, 6.2 asiknyāṃ janayāmāsa dakṣa eva prajāpatiḥ //
HV, 3, 9.3 taṃ bhūyo janayāmāsa piteva munipuṃgavam //
HV, 3, 73.2 mārīcir janayāmāsa mahatā tapasānvitaḥ //
HV, 3, 82.1 kākī tu janayāmāsa ulūkī pratyulūkakān /
HV, 3, 91.2 gās tu vai janayāmāsa surabhī mahiṣī tathā //
HV, 8, 6.2 ādityo janayāmāsa kanyāṃ dvau ca prajāpatī //
HV, 8, 16.2 ādityo janayāmāsa putram ātmasamaṃ tadā //
HV, 10, 21.2 kumāraṃ janayāmāsa hariścandram akalmaṣam //
HV, 13, 15.1 tisraḥ kanyās tu menāyāṃ janayāmāsa śailarāṭ /
HV, 15, 4.1 śukasya kanyā kṛtvī taṃ janayāmāsa pārthivam /
HV, 21, 12.1 rajiḥ putraśatānīha janayāmāsa pañca vai /
HV, 23, 9.2 rudrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam //
HV, 23, 13.1 sa tāsu janayāmāsa putrikāsu sanāmakān /
HV, 23, 20.1 mahāmanās tu putrau dvau janayāmāsa bhārata /
HV, 23, 53.1 sa cāpi vitathaḥ putrāñ janayāmāsa pañca vai /
HV, 23, 106.2 ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ sudarśanam //
HV, 23, 119.1 kālī vicitravīryaṃ tu janayāmāsa bhārata /
HV, 24, 1.3 gāndhārī janayāmāsa anamitraṃ mahābalam //
HV, 24, 14.1 aśmakyāṃ janayāmāsa śūraṃ vai devamīḍhuṣam /
HV, 28, 9.2 gāndhārī janayāmāsa sumitraṃ mitranandanam //
Kūrmapurāṇa
KūPur, 1, 13, 50.1 havirdhānastathāgneyyāṃ janayāmāsa satsutam /
KūPur, 1, 15, 3.1 asiknyāṃ janayāmāsa vīraṇasya prajāpateḥ /
KūPur, 1, 17, 10.1 ariṣṭā janayāmāsa gandharvāṇāṃ sahasrakam /
KūPur, 1, 17, 11.1 tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ /
KūPur, 1, 17, 12.1 gāstathā janayāmāsa surabhirmahiṣīstathā /
KūPur, 1, 17, 13.2 rakṣogaṇaṃ krodhavaśā janayāmāsa sattamāḥ //
KūPur, 1, 18, 4.2 sumedhā janayāmāsa putrān vai kuṇḍapāyinaḥ //
KūPur, 1, 18, 19.1 sa tāsu janayāmāsa svastyātreyān mahaujasaḥ /
KūPur, 1, 20, 13.2 aśmakaṃ janayāmāsa tamikṣvākukuladhvajam //
Liṅgapurāṇa
LiPur, 1, 5, 19.2 dakṣiṇā janayāmāsa divyā dvādaśa putrikāḥ //
LiPur, 1, 5, 42.2 prītyāṃ pulastyaś ca tathā janayāmāsa vai sutān //
LiPur, 1, 6, 6.1 menāṃ tu mānasīṃ teṣāṃ janayāmāsa vai svadhā /
LiPur, 1, 6, 8.1 dharaṇīṃ janayāmāsa mānasīṃ yajñayājinīm /
LiPur, 1, 28, 10.1 hiraṇyagarbhaṃ rudro 'sau janayāmāsa śaṅkaraḥ /
LiPur, 1, 63, 11.2 vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastadā //
LiPur, 1, 63, 29.1 tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ /
LiPur, 1, 63, 30.1 śukī śukānulūkāṃś ca janayāmāsa dharmataḥ /
LiPur, 1, 63, 32.2 vinatā janayāmāsa garuḍaṃ cāruṇaṃ śubhā //
LiPur, 1, 63, 39.1 surabhir janayāmāsa kaśyapāditi naḥ śrutam /
LiPur, 1, 63, 41.1 tviṣā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ /
LiPur, 1, 63, 74.1 bhadrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam /
LiPur, 1, 63, 74.2 sa tāsu janayāmāsa punaḥ putrāṃstapodhanaḥ //
LiPur, 1, 66, 11.1 kumāraṃ janayāmāsa hariścandramakalmaṣam /
LiPur, 1, 66, 28.1 aśmakaṃ janayāmāsa ikṣvākukulavardhanam /
LiPur, 1, 69, 10.2 gāndhārī janayāmāsa sumitraṃ mitranandanam //
Matsyapurāṇa
MPur, 4, 41.1 janayāmāsa tanayān daśa śūrānakalmaṣān /
MPur, 4, 54.1 janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ /
MPur, 5, 12.2 vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā //
MPur, 6, 30.1 ṣaṭkanyā janayāmāsa tāmrā mārīcabījataḥ /
MPur, 6, 31.1 śukī śukānulūkāṃśca janayāmāsa dharmataḥ /
MPur, 6, 44.2 surabhirjanayāmāsa kaśyapātsaṃyatavratā //
MPur, 6, 46.2 viśvā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ //
MPur, 6, 47.2 janayāmāsa dharmajñānsarvānamaravallabhān //
MPur, 11, 8.2 janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam //
MPur, 11, 10.1 chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ /
MPur, 45, 1.3 gāndhārī janayāmāsa sumitraṃ mitranandanam //
MPur, 47, 8.1 yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata /
MPur, 47, 8.2 yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat //
MPur, 47, 15.1 rukmiṇī janayāmāsa putrānraṇaviśāradān /
MPur, 48, 15.1 mahāmanāstu dvau putrau janayāmāsa viśrutau /
MPur, 48, 25.1 aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca /
MPur, 48, 63.1 janayāmāsa dharmātmā śūdrān ityevamādikam /
MPur, 48, 79.2 tato mānuṣayonyāṃ sa janayāmāsa vai prajāḥ //
MPur, 48, 101.1 bṛhadbhānustu rājendro janayāmāsa vai sutam /
MPur, 49, 7.1 tasyāṃ sa janayāmāsa antināraṃ mahīpatim /
MPur, 49, 45.1 sa tāsu janayāmāsa putrānvai devavarcasaḥ /
MPur, 50, 19.2 ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ śatāgrajam //
MPur, 146, 43.1 tapaso'nte bhagavatī janayāmāsa durjayam /
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
Viṣṇupurāṇa
ViPur, 1, 15, 89.2 asiknyāṃ janayāmāsa sargahetoḥ prajāpatiḥ //
ViPur, 1, 21, 24.1 gāstu vai janayāmāsa surabhir mahiṣīs tathā /
ViPur, 3, 2, 7.2 janayāmāsa revantaṃ retaso 'nte ca bhāskaraḥ //
ViPur, 4, 7, 33.1 tanmātā ca viśvāmitraṃ janayāmāsa //
Yājñavalkyasmṛti
YāSmṛ, 1, 94.2 śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam //
Garuḍapurāṇa
GarPur, 1, 5, 6.1 tasyāṃ tu janayāmāsa dakṣo duhitaraḥ śubhāḥ /
GarPur, 1, 5, 8.1 bhṛgor dhātāvidhātārau janayāmāsa sā śubhā /
GarPur, 1, 5, 8.2 śriyaṃ ca janayāmāsa patnī nārāyaṇasya yā //
GarPur, 1, 5, 9.1 tasyāṃ vai janayāmāsa balonmādau hariḥ svayam /
GarPur, 1, 5, 21.1 mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī /
GarPur, 1, 6, 20.3 asiknyāṃ janayāmāsa dakṣo duhitaro hyatha //
GarPur, 1, 6, 62.2 krodhā tu janayāmāsa piśācāṃśca mahābalān //
GarPur, 1, 6, 63.1 gāstu vai janayāmāsa surabhirmahiṣāṃstathā /
GarPur, 1, 96, 5.1 śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam /
GarPur, 1, 138, 12.1 viśālaṃ janayāmāsa tṛṇabindostvalambusā /
Skandapurāṇa
SkPur, 16, 1.3 kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim //
SkPur, 18, 21.3 putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ //
SkPur, 19, 12.1 tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 39.2 janayāmāsa nikhilaṃ jagadbhūyaścarācaram //
SkPur (Rkh), Revākhaṇḍa, 33, 8.2 narmadā janayāmāsa kanyāṃ padmadalekṣaṇām //
SkPur (Rkh), Revākhaṇḍa, 35, 14.2 putraṃ putravatāṃ śreṣṭho janayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 40, 8.1 aditirjanayāmāsa putrān indrapurogamān /
SkPur (Rkh), Revākhaṇḍa, 41, 6.2 dhanadaṃ janayāmāsa sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 42, 38.1 āgneyīṃ dhāraṇāṃ dhyātvā janayāmāsa pāvakam /