Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Paraśurāma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
kārtavīryasya saṃvādaṃ samudrasya ca bhāmini // (1.3) Par.?
kārtavīryārjuno nāma rājā bāhusahasravān / (2.1) Par.?
yena sāgaraparyantā dhanuṣā nirjitā mahī // (2.2) Par.?
sa kadācit samudrānte vicaran baladarpitaḥ / (3.1) Par.?
avākiraccharaśataiḥ samudram iti naḥ śrutam // (3.2) Par.?
taṃ samudro namaskṛtya kṛtāñjalir uvāca ha / (4.1) Par.?
mā muñca vīra nārācān brūhi kiṃ karavāṇi te // (4.2) Par.?
madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ / (5.1) Par.?
vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho // (5.2) Par.?
arjuna uvāca / (6.1) Par.?
matsamo yadi saṃgrāme śarāsanadharaḥ kvacit / (6.2) Par.?
vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe // (6.3) Par.?
samudra uvāca / (7.1) Par.?
maharṣir jamadagniste yadi rājan pariśrutaḥ / (7.2) Par.?
tasya putrastavātithyaṃ yathāvat kartum arhati // (7.3) Par.?
tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ / (8.1) Par.?
sa tam āśramam āgamya rāmam evānvapadyata // (8.2) Par.?
sa rāmapratikūlāni cakāra saha bandhubhiḥ / (9.1) Par.?
āyāsaṃ janayāmāsa rāmasya ca mahātmanaḥ // (9.2) Par.?
tatastejaḥ prajajvāla rāmasyāmitatejasaḥ / (10.1) Par.?
pradahad ripusainyāni tadā kamalalocane // (10.2) Par.?
tataḥ paraśum ādāya sa taṃ bāhusahasriṇam / (11.1) Par.?
cicheda sahasā rāmo bāhuśākham iva drumam // (11.2) Par.?
taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ / (12.1) Par.?
asīn ādāya śaktīśca bhārgavaṃ paryavārayan // (12.2) Par.?
rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ / (13.1) Par.?
visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam // (13.2) Par.?
tatastu kṣatriyāḥ kecijjamadagniṃ nihatya ca / (14.1) Par.?
viviśur giridurgāṇi mṛgāḥ siṃhārditā iva // (14.2) Par.?
teṣāṃ svavihitaṃ karma tadbhayānnānutiṣṭhatām / (15.1) Par.?
prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt // (15.2) Par.?
ta ete dramiḍāḥ kāśāḥ puṇḍrāśca śabaraiḥ saha / (16.1) Par.?
vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmataḥ // (16.2) Par.?
tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ / (17.1) Par.?
dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata // (17.2) Par.?
ekaviṃśatimedhānte rāmaṃ vāg aśarīriṇī / (18.1) Par.?
divyā provāca madhurā sarvalokapariśrutā // (18.2) Par.?
rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi / (19.1) Par.?
kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ // (19.2) Par.?
tathaiva taṃ mahātmānam ṛcīkapramukhāstadā / (20.1) Par.?
pitāmahā mahābhāga nivartasvetyathābruvan // (20.2) Par.?
pitur vadham amṛṣyaṃstu rāmaḥ provāca tān ṛṣīn / (21.1) Par.?
nārhantīha bhavanto māṃ nivārayitum ityuta // (21.2) Par.?
pitara ūcuḥ / (22.1) Par.?
nārhase kṣatrabandhūṃstvaṃ nihantuṃ jayatāṃ vara / (22.2) Par.?
na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān // (22.3) Par.?
Duration=0.11788892745972 secs.