Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 141.2 amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 20, 15.24 vadhyamāne graheṇātha āditye manyur āviśat /
MBh, 1, 28, 10.2 vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan /
MBh, 1, 28, 13.1 nānāśastravisargaiśca vadhyamānaḥ samantataḥ /
MBh, 1, 68, 6.7 vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt /
MBh, 1, 68, 6.16 nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha /
MBh, 3, 10, 11.1 etaṃ dṛṣṭvā bhṛśaṃ śrāntaṃ vadhyamānaṃ surādhipa /
MBh, 3, 10, 13.1 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ /
MBh, 3, 23, 11.1 so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ /
MBh, 3, 99, 17.1 te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ /
MBh, 3, 103, 8.1 te vadhyamānās tridaśair mahātmabhir mahābalair vegibhir unnadadbhiḥ /
MBh, 3, 103, 9.1 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ /
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 105, 21.2 ārtanādam akurvanta vadhyamānāni sāgaraiḥ //
MBh, 3, 167, 15.1 vadhyamānāstataste tu hayais tena rathena ca /
MBh, 3, 167, 24.1 vadhyamānāstatas te tu nivātakavacāḥ punaḥ /
MBh, 3, 167, 27.2 madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ //
MBh, 3, 169, 3.1 tato nivātakavacā vadhyamānā mayā yudhi /
MBh, 3, 170, 21.1 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ /
MBh, 3, 170, 28.1 te vadhyamānā madbāṇair vajravegair ayasmayaiḥ /
MBh, 3, 170, 48.3 abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ //
MBh, 3, 190, 67.3 taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm //
MBh, 3, 195, 23.1 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ /
MBh, 3, 200, 24.1 vadhyamāne śarīre tu dehanāśo bhavatyuta /
MBh, 3, 213, 4.1 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ /
MBh, 3, 221, 37.1 asurair vadhyamānaṃ tat pāvakair iva kānanam /
MBh, 3, 221, 38.2 na nātham adhyagacchanta vadhyamānā mahāraṇe //
MBh, 3, 230, 15.1 te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā /
MBh, 3, 234, 10.1 te vadhyamānā gandharvā divyair astrair mahātmabhiḥ /
MBh, 3, 234, 15.1 te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā /
MBh, 3, 234, 25.1 sa vadhyamānas tair astrair arjunena mahātmanā /
MBh, 3, 263, 5.1 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā /
MBh, 3, 270, 16.1 te vadhyamānā balibhir haribhir jitakāśibhiḥ /
MBh, 3, 274, 5.1 tataḥ svasainyam ālokya vadhyamānam arātibhiḥ /
MBh, 4, 15, 21.1 kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm /
MBh, 4, 15, 22.2 na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā //
MBh, 4, 15, 23.2 yaḥ paśyanmāṃ marṣayati vadhyamānām anāgasam //
MBh, 4, 59, 1.3 vadhyamāneṣu yodheṣu dhanaṃjayam upādravat //
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 34, 66.1 dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ /
MBh, 5, 80, 18.1 yathāvadhye bhaved doṣo vadhyamāne janārdana /
MBh, 5, 133, 11.3 jayan vā vadhyamāno vā prāpnotīndrasalokatām //
MBh, 6, 53, 2.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 54, 25.1 vadhyamānaṃ tatastat tu śaraiḥ pārthasya saṃyuge /
MBh, 6, 54, 35.2 yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm //
MBh, 6, 55, 32.1 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ /
MBh, 6, 55, 35.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 55, 70.1 arjuno 'pi śaraistīkṣṇair vadhyamāno hi saṃyuge /
MBh, 6, 58, 60.1 gadayā vadhyamānāste mārgaṇaiśca samantataḥ /
MBh, 6, 60, 33.3 vipradrutā diśo rājan vadhyamānā mahātmanā //
MBh, 6, 68, 31.1 te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha /
MBh, 6, 71, 32.1 te vadhyamānā droṇena bhīṣmeṇa ca narottama /
MBh, 6, 73, 70.1 vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ /
MBh, 6, 78, 38.2 nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ //
MBh, 6, 79, 23.1 sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ /
MBh, 6, 84, 4.1 te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha /
MBh, 6, 85, 30.3 vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 87, 16.2 apaśyāma mahārāja vadhyamānānniśācaraiḥ //
MBh, 6, 92, 38.1 viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā /
MBh, 6, 96, 30.1 sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 96, 31.2 rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge //
MBh, 6, 96, 33.1 sā vadhyamānā ca tathā pāṇḍavānām anīkinī /
MBh, 6, 97, 21.1 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā /
MBh, 6, 97, 27.1 hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ /
MBh, 6, 98, 14.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 98, 33.1 te vadhyamānā balinā bhīmasenena dantinaḥ /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 100, 4.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 101, 23.1 vadhyamānā hayāste tu prādravanta bhayārditāḥ /
MBh, 6, 102, 7.3 saṃgrāme nājahur bhīṣmaṃ vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 6, 102, 8.1 tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ /
MBh, 6, 102, 25.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 102, 75.1 te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye /
MBh, 6, 103, 2.2 vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā //
MBh, 6, 104, 21.1 te vadhyamānāḥ samare tāvakā bharatarṣabha /
MBh, 6, 104, 22.1 tatastu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ /
MBh, 6, 104, 23.2 vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 105, 21.1 vadhyamānasya sainyasya sarvair etair mahābalaiḥ /
MBh, 6, 107, 55.1 sā vadhyamānā samare putrasya tava vāhinī /
MBh, 6, 112, 36.1 te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ /
MBh, 6, 113, 6.1 sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ /
MBh, 6, 113, 18.1 vadhyamānastato rājan pitā śāṃtanavastava /
MBh, 6, 114, 45.1 evam anyair api bhṛśaṃ vadhyamāno mahāraṇe /
MBh, 7, 6, 36.1 te vadhyamānā droṇena vāsaveneva dānavāḥ /
MBh, 7, 17, 26.1 te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 18, 17.1 te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ /
MBh, 7, 18, 36.1 te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ /
MBh, 7, 20, 53.1 te dānavā ivendreṇa vadhyamānā mahātmanā /
MBh, 7, 65, 1.2 tasmin prabhagne sainyāgre vadhyamāne kirīṭinā /
MBh, 7, 65, 4.1 pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ /
MBh, 7, 65, 17.1 ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā /
MBh, 7, 65, 31.1 evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā /
MBh, 7, 67, 15.1 atha tau vadhyamānau tu droṇena rathasattamau /
MBh, 7, 70, 27.1 tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ /
MBh, 7, 70, 33.1 vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ /
MBh, 7, 71, 26.1 sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 83, 21.1 sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ /
MBh, 7, 83, 26.1 sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ /
MBh, 7, 83, 37.1 sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ /
MBh, 7, 84, 21.1 sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ /
MBh, 7, 85, 3.1 vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa /
MBh, 7, 85, 10.1 sa vadhyamānaḥ samare bhāradvājena sātyakiḥ /
MBh, 7, 85, 26.1 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayāstathā /
MBh, 7, 90, 48.1 te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ /
MBh, 7, 91, 20.1 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ /
MBh, 7, 92, 23.1 sa vadhyamānaḥ samare śaineyasya śarottamaiḥ /
MBh, 7, 96, 26.2 tat sainyam iṣubhistena vadhyamānaṃ samantataḥ /
MBh, 7, 97, 54.1 te vadhyamānāḥ samare yuyudhānena tāvakāḥ /
MBh, 7, 98, 39.1 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ /
MBh, 7, 98, 52.1 sa vadhyamāno bahubhiḥ sāyakaistair mahābalaḥ /
MBh, 7, 99, 11.1 te vadhyamānāḥ samare yuyudhānena tāvakāḥ /
MBh, 7, 101, 47.1 te vadhyamānā droṇena śakreṇeva mahāsurāḥ /
MBh, 7, 101, 48.2 droṇena vadhyamāneṣu sainyeṣu bharatarṣabha //
MBh, 7, 102, 3.2 pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu //
MBh, 7, 102, 91.1 te vadhyamānāḥ samare tava putrā mahārathāḥ /
MBh, 7, 102, 97.1 vadhyamānā mahārāja putrāstava balīyasā /
MBh, 7, 102, 101.2 vadhyamānāśca samare putrāstava viśāṃ pate /
MBh, 7, 102, 103.1 vadhyamānā mahārāja bhīmasenena tāvakāḥ /
MBh, 7, 103, 15.1 sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa /
MBh, 7, 113, 10.1 te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ /
MBh, 7, 114, 2.1 vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ /
MBh, 7, 128, 17.1 paryadhāvanta pāñcālā vadhyamānā mahātmanā /
MBh, 7, 132, 42.1 tataḥ sā bhāratī senā vadhyamānā kirīṭinā /
MBh, 7, 134, 26.1 hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā /
MBh, 7, 135, 51.1 te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ /
MBh, 7, 136, 16.1 tataḥ sā bharatī senā vadhyamānā kirīṭinā /
MBh, 7, 138, 4.1 vadhyamānāni sainyāni samantāt tair mahārathaiḥ /
MBh, 7, 142, 32.2 vadhyamānā śaraśataiḥ śalyenāhavaśobhinā //
MBh, 7, 142, 43.1 vadhyamānā mahārāja pāṇḍavena yaśasvinā /
MBh, 7, 146, 39.1 tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi /
MBh, 7, 146, 46.1 vadhyamāne bale tasmiṃstava putrasya māriṣa /
MBh, 7, 147, 1.2 vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ /
MBh, 7, 147, 15.1 droṇena vadhyamānānāṃ pāñcālānāṃ viśāṃ pate /
MBh, 7, 147, 18.1 sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ /
MBh, 7, 148, 15.1 te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha /
MBh, 7, 152, 24.1 te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ /
MBh, 7, 153, 9.1 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ /
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 158, 20.1 āpatatsu ca vegena vadhyamāne bale 'pi ca /
MBh, 7, 158, 56.1 vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ /
MBh, 7, 163, 31.1 sa vadhyamāneṣvastreṣu divyeṣvapi yathāvidhi /
MBh, 7, 164, 51.2 jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha //
MBh, 7, 164, 59.1 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi /
MBh, 7, 164, 60.1 vadhyamānā mahārāja pāñcālāḥ sṛñjayāstathā /
MBh, 7, 164, 62.1 vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā /
MBh, 7, 164, 81.1 te vadhyamānāḥ samare bhāradvājena pārthivāḥ /
MBh, 7, 165, 104.1 kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu /
MBh, 7, 170, 22.1 vadhyamānāstathāstreṇa tena nārāyaṇena vai /
MBh, 7, 171, 69.1 te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ /
MBh, 8, 5, 88.2 prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ //
MBh, 8, 8, 13.1 tathā tasmin bale śūrair vadhyamāne hate 'pi ca /
MBh, 8, 9, 5.1 vadhyamāne bale tasmin sūtaputreṇa māriṣa /
MBh, 8, 9, 35.1 sā vadhyamānā samare kekayasya mahācamūḥ /
MBh, 8, 10, 34.1 te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa /
MBh, 8, 10, 35.1 vipradrute bale tasmin vadhyamāne samantataḥ /
MBh, 8, 17, 45.2 apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ //
MBh, 8, 17, 73.1 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ /
MBh, 8, 17, 74.1 nakulasya tathā bāṇair vadhyamānā camūs tava /
MBh, 8, 17, 75.1 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ /
MBh, 8, 17, 90.1 sa vadhyamānaḥ samare kṛtāstreṇa balīyasā /
MBh, 8, 17, 103.3 chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā //
MBh, 8, 17, 117.1 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ /
MBh, 8, 18, 51.1 sa vadhyamānaḥ samare gautamena mahātmanā /
MBh, 8, 18, 76.2 prādravat pāṇḍavī senā vadhyamānā samantataḥ //
MBh, 8, 19, 7.1 te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā /
MBh, 8, 19, 34.1 vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā /
MBh, 8, 21, 30.1 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā /
MBh, 8, 21, 33.1 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam /
MBh, 8, 21, 34.2 vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ //
MBh, 8, 32, 38.1 pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ /
MBh, 8, 35, 16.2 vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu //
MBh, 8, 37, 17.2 kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ //
MBh, 8, 37, 24.1 te vadhyamānāḥ samare mumucus taṃ rathottamam /
MBh, 8, 37, 33.1 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat /
MBh, 8, 39, 10.1 vadhyamāne tataḥ sainye draupadeyā mahārathāḥ /
MBh, 8, 40, 110.1 tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā /
MBh, 8, 43, 77.1 te vadhyamānāḥ samare saṃśaptakagaṇāḥ prabho /
MBh, 8, 44, 1.3 vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ //
MBh, 8, 45, 26.2 nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ //
MBh, 8, 45, 41.1 te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha /
MBh, 8, 45, 43.1 vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa /
MBh, 8, 45, 44.1 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ /
MBh, 8, 51, 91.1 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ /
MBh, 8, 54, 6.1 te vadhyamānāś ca narendramukhyā nirbhinnā vai bhīmasenapravekaiḥ /
MBh, 8, 55, 17.1 te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 55, 19.1 te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 8, 55, 71.1 te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 56, 24.1 te vadhyamānāḥ samare cedimatsyā viśāṃ pate /
MBh, 8, 56, 30.1 te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ /
MBh, 8, 56, 54.2 vadhyamānāpi karṇena nājahū raṇamūrdhani //
MBh, 8, 57, 5.3 avadhyamānās te 'smābhir ghātayiṣyanti somakān //
MBh, 8, 59, 35.1 te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ /
MBh, 9, 8, 26.1 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ /
MBh, 9, 8, 37.1 sā vadhyamānā mahatī senā tava janādhipa /
MBh, 9, 8, 43.1 vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava /
MBh, 9, 9, 64.1 te sene bhṛśasaṃtapte vadhyamāne parasparam /
MBh, 9, 10, 1.2 tasmin vilulite sainye vadhyamāne parasparam /
MBh, 9, 10, 25.1 sā vadhyamānā śalyena pāṇḍavānām anīkinī /
MBh, 9, 13, 3.2 na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 9, 13, 11.1 te vadhyamānāḥ samare pārthanāmāṅkitaiḥ śaraiḥ /
MBh, 9, 15, 3.1 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire /
MBh, 9, 15, 14.1 vadhyamāneṣvanīkeṣu madrarājena pāṇḍavaḥ /
MBh, 9, 17, 39.1 vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 9, 18, 43.1 sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ /
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 22, 16.2 vadhyamāneṣu yodheṣu tāvakeṣvitareṣu ca //
MBh, 9, 23, 59.2 samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 9, 24, 3.1 tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā /
MBh, 9, 25, 1.3 vadhyamāne bale caiva bhīmasenena saṃyuge //
MBh, 10, 8, 99.1 tatrāpare vadhyamānā muhur muhur acetasaḥ /
MBh, 10, 8, 124.1 dahyamānā hutāśena vadhyamānāśca tena te /
MBh, 10, 9, 30.2 dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām //
MBh, 12, 63, 30.1 yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānām upapīḍanāya /
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 75, 8.2 vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt //
MBh, 12, 92, 21.1 yatrābalo vadhyamānastrātāraṃ nādhigacchati /
MBh, 12, 101, 38.2 jayanto vadhyamānā vā prāptum arhāma sadgatim //
MBh, 12, 274, 34.1 tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ /
MBh, 12, 299, 13.1 te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ /
MBh, 13, 141, 4.1 asurair vadhyamānāste kṣīṇaprāṇā divaukasaḥ /
MBh, 14, 11, 9.1 sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā /
MBh, 14, 11, 11.1 sa vadhyamāno vajreṇa salile bhūritejasā /
MBh, 14, 11, 13.1 sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā /
MBh, 14, 11, 15.1 sa vadhyamāno vajreṇa tasminn amitatejasā /
MBh, 14, 11, 17.1 sa vadhyamāno vajreṇa tasminn amitatejasā /
MBh, 14, 20, 9.1 rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu /
MBh, 14, 31, 5.1 samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu /
MBh, 14, 77, 20.1 te vadhyamānāstu tadā pārthenāmitatejasā /
MBh, 14, 85, 6.1 te vadhyamānāḥ pārthena hayam utsṛjya saṃbhramāt /
MBh, 14, 85, 8.1 vadhyamāneṣu teṣvājau gāndhāreṣu samantataḥ /
MBh, 16, 4, 41.2 nāsīt palāyane buddhir vadhyamānasya kasyacit //
Rāmāyaṇa
Rām, Bā, 38, 19.2 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava //
Rām, Ār, 5, 18.2 paripālaya no rāma vadhyamānān niśācaraiḥ //
Rām, Yu, 21, 10.1 haribhir vadhyamānaśca yācamānaḥ kṛtāñjaliḥ /
Rām, Yu, 42, 36.2 trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ //
Rām, Yu, 47, 43.1 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ /
Rām, Yu, 48, 46.2 vadhyamāno mahākāyo na prābudhyata rākṣasaḥ //
Rām, Yu, 54, 13.1 vadhyamānāstu te vīrā rākṣasena balīyasā /
Rām, Yu, 55, 33.1 tataste vadhyamānāstu hatayūthā vināyakāḥ /
Rām, Yu, 55, 34.1 anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ /
Rām, Yu, 55, 74.2 vadhyamāno nagendrāgrair bhakṣayāmāsa vānarān /
Rām, Yu, 73, 12.2 rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata //
Rām, Yu, 78, 38.2 vadhyamānā diśo bheje haribhir jitakāśibhiḥ //
Rām, Yu, 78, 39.1 vānarair vadhyamānāste śastrāṇyutsṛjya rākṣasāḥ /
Rām, Yu, 81, 14.1 rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ /
Rām, Yu, 85, 3.1 prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ /
Rām, Utt, 5, 16.1 tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Utt, 6, 1.1 tair vadhyamānā devāśca ṛṣayaśca tapodhanāḥ /
Rām, Utt, 14, 10.2 vadhyamāno daśagrīvastat sainyaṃ samagāhata //
Rām, Utt, 14, 11.1 tair nirucchvāsavat tatra vadhyamāno daśānanaḥ /
Rām, Utt, 21, 11.1 tatastān vadhyamānāṃstu karmabhir duṣkṛtaiḥ svakaiḥ /
Rām, Utt, 61, 29.1 ito gacchata paśyadhvaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 78, 10.1 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā /
Harivaṃśa
HV, 9, 33.2 tad vadhyamānaṃ rakṣobhir diśaḥ prākramad acyuta //
HV, 10, 39.1 te vadhyamānā vīreṇa sagareṇa mahātmanā /
Matsyapurāṇa
MPur, 47, 69.1 tataste vadhyamānāstu kāvyamevābhidudruvuḥ /
MPur, 133, 6.2 asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ //
MPur, 135, 62.1 mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ /
MPur, 150, 65.1 te vadhyamānā daityena muñcanto bhairavānravān /
MPur, 150, 112.2 vadhyamāneṣu daityeṣu kujambhe mūḍhacetasi //
MPur, 172, 12.1 te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe /
MPur, 175, 8.1 te vadhyamānā balibhirdānavairjitakāśibhiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
Viṣṇupurāṇa
ViPur, 1, 9, 109.2 vadhyamānā diśo bheje pātālaṃ ca viveśa vai //
Bhāratamañjarī
BhāMañj, 6, 288.1 vadhyamāneṣu sainyeṣu kṣipraṃ gāṇḍīvadhanvanā /
BhāMañj, 7, 117.1 vadhyamāneṣvanīkeṣu śoṇāśvena sahasraśaḥ /
BhāMañj, 7, 158.2 vadhyamānaṃ balaṃ dṛṣṭvā saubhadreṇa prahāriṇā //
BhāMañj, 7, 353.1 vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu /
BhāMañj, 7, 587.2 virāvaṃ vadhyamānānāṃ sainyānāṃ ca tarasvinām //
BhāMañj, 7, 606.1 sahasraśo vadhyamānāḥ kṣatrakānanavahninā /
BhāMañj, 7, 710.2 droṇena vadhyamānānāmānandastumulo 'bhavat //
BhāMañj, 8, 40.1 vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ /
BhāMañj, 8, 118.1 vadhyamāne 'tha karṇena vidīrṇe ca sahasradhā /
BhāMañj, 8, 121.2 jitvā dadarśa karṇena vadhyamānānmahārathān //
BhāMañj, 9, 19.1 śalyena ripuśalyena vadhyamānāṃ varūthinīm /
BhāMañj, 11, 7.2 vadhyamānamulūkena vāyasānāṃ ca maṇḍalam //
BhāMañj, 11, 56.1 kopādācāryaputreṇa vadhyamānāḥ prabhadrakāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 4.2 vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 60.1 bhramamāṇaṃ gṛhītāhiṃ vadhyamānaṃ nirāmiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 36.2 vadhyamānaṃ mahādevo bhṛguṇā parameṣṭhinā //