Occurrences

Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Nyāyabhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Gītagovinda
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Carakasaṃhitā
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Garbhopaniṣat
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Mahābhārata
MBh, 3, 7, 15.1 rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 5, 33, 77.1 naitān smarati kṛtyeṣu yācitaścābhyasūyati /
MBh, 5, 122, 18.2 uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam //
MBh, 6, BhaGī 8, 14.1 ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ /
MBh, 12, 186, 28.1 pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ /
MBh, 15, 26, 17.1 pāṇḍuḥ smarati nityaṃ ca balahantuḥ samīpataḥ /
Manusmṛti
ManuS, 4, 148.2 adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm //
Rāmāyaṇa
Rām, Ay, 1, 16.2 na smaraty apakārāṇāṃ śatam apy ātmavattayā //
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Saundarānanda
SaundĀ, 8, 38.1 na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit /
Daśakumāracarita
DKCar, 2, 4, 163.0 na cādyāpi smarati rājā //
Harṣacarita
Harṣacarita, 1, 188.1 smarati ca bhavatyoḥ //
Kāmasūtra
KāSū, 5, 4, 4.8 iṣṭeṣūtsaveṣu ca smarati /
Kātyāyanasmṛti
KātySmṛ, 1, 251.2 smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 12.1 sambandhād antevāsinā yuktaṃ guruṃ smarati ṛtvijā yājyam iti //
NyāBh zu NyāSū, 3, 2, 41, 14.1 viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 21.1 icchādveṣābhyāṃ yam icchati yaṃ ca dveṣṭi taṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 24.1 kriyayā rathena rathakāraṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 25.1 rāgād yasyāṃ striyāṃ rakto bhavati tām abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 27.1 adharmāt prāganubhūtaduḥkhasādhanaṃ smarati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
Viṣṇupurāṇa
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 5, 24, 14.1 kaccitsmarati naḥ kṛṣṇo gītānugamanaṃ kalam /
ViPur, 5, 31, 11.1 yamabhyetya janaḥ sarvo jātiṃ smarati paurvikīm /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 1.1 kiṃ pratyayasya cittaṃ smarati āhosvid viṣayasyeti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 6.2 kaivalyam iva samprāpto na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 98.2 samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam //
Gītagovinda
GītGov, 2, 3.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 5.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 7.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 9.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 11.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 13.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 15.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 17.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 7, 15.2 smarati madhusūdanaḥ mām api na cetasā //
Kathāsaritsāgara
KSS, 2, 5, 135.2 tena śvayonau patitā kiṃtu jātiṃ smaratyasau //
Rājanighaṇṭu
RājNigh, Āmr, 258.2 matibhraṃśo daridraḥ syād ante smarati no harim //
Āryāsaptaśatī
Āsapt, 2, 360.2 radapadavikalitaphūtkṛtiśatadhutadīpāṃ manaḥ smarati //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 149.2, 2.0 nimittagrahaṇaṃ kāraṇajñānaṃ kāraṇaṃ hi dṛṣṭvā kāryaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 4.0 yathā vane gavayaṃ dṛṣṭvā gāṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 5.0 sādṛśyād yathā pituḥ sadṛśaṃ puruṣaṃ dṛṣṭvā pitaraṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 7.0 sattvānubandhāditi manasaḥ praṇidhānāt smartavyasmaraṇāya praṇihitamanāḥ smartavyaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 8.0 abhyāsāditi abhyastamartham abhyāsabalādeva smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 9.0 jñānayogād iti tattvajñānayogāt upajātatattvajñāno hi tadbalādeva sarvaṃ smarati //
Janmamaraṇavicāra
JanMVic, 1, 62.1 na smaraty ugrasaṃtāpam anekabhavasambhavam /
JanMVic, 1, 133.1 tasyāṃ yad eva smarati prāksaṃskāraprabodhataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 36.2 punaḥ smarati tattīrthaṃ gamanaṃ kurute punaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 25.2 vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 62, 18.1 punaḥ smarati tattīrthaṃ tatra gatvā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 95, 27.2 tataḥ smarati tattīrthaṃ punarevāgamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 104, 8.2 dhanadhānyasamopetaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 181, 55.2 yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /