Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idānīṃ smṛtiprastāvāt smṛtikāraṇānyāha vakṣyanta ityādi // (1) Par.?
nimittagrahaṇaṃ kāraṇajñānaṃ kāraṇaṃ hi dṛṣṭvā kāryaṃ smarati // (2) Par.?
rūpagrahaṇam ākāragrahaṇam // (3) Par.?
yathā vane gavayaṃ dṛṣṭvā gāṃ smarati // (4) Par.?
sādṛśyād yathā pituḥ sadṛśaṃ puruṣaṃ dṛṣṭvā pitaraṃ smarati // (5) Par.?
saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati // (6) Par.?
sattvānubandhāditi manasaḥ praṇidhānāt smartavyasmaraṇāya praṇihitamanāḥ smartavyaṃ smarati // (7) Par.?
abhyāsāditi abhyastamartham abhyāsabalādeva smarati // (8) Par.?
jñānayogād iti tattvajñānayogāt upajātatattvajñāno hi tadbalādeva sarvaṃ smarati // (9) Par.?
punaḥ śrutāditi śruto'pyartho vismṛtaḥ punar ekadeśaṃ śrutvā smaryate // (10) Par.?
smṛtikāraṇamabhidhāya smṛtirūpam āha dṛṣṭetyādi // (11) Par.?
dṛṣṭaṃ pratyakṣopalakṣaṇaṃ śrutaṃ tvāgamapratītaṃ tena sarvapūrvānubhūtāvarodhaḥ // (12) Par.?
kvacit smaraṇaṃ smṛtirucyate iti pāṭhaḥ tatrāpi nārthabhedaḥ // (13) Par.?
Duration=0.023414134979248 secs.