Occurrences

Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Kauśikasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Rasādhyāyaṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 3.1 ākarāḥ śucayaḥ sarve varjayitvā surākaram /
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 2.0 ṛtāṣāḍ ṛtādi bhuvanasya sa na iti varjayitvā pratyekaṃ tābhyo 'ntā rāṣṭrabhṛto dvādaśa //
VaikhGS, 2, 12, 2.0 āpūryamāṇapakṣe riktāparvaṇī varjayitvā budhavāre tithiṃ gṛhṇāti //
Mahābhārata
MBh, 1, 71, 47.2 brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi //
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 1, 213, 8.2 varjayitvā virūpākṣaṃ bhaganetraharaṃ haram /
MBh, 3, 17, 3.1 varjayitvā śmaśānāni devatāyatanāni ca /
MBh, 3, 186, 2.3 varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam //
MBh, 3, 294, 19.2 varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi //
MBh, 6, 94, 14.2 nihaniṣye naravyāghra varjayitvā śikhaṇḍinam //
MBh, 8, 40, 84.1 varjayitvā raṇe yāhi sūtaputraṃ mahāratham /
MBh, 12, 63, 13.2 āśramā vihitāḥ sarve varjayitvā nirāśiṣam //
MBh, 12, 69, 46.2 na divāgnir jvaled gehe varjayitvāgnihotrikam //
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 87, 18.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
MBh, 13, 107, 76.2 varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho //
Manusmṛti
ManuS, 3, 276.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
Rāmāyaṇa
Rām, Bā, 58, 12.2 sarvadeśeṣu cāgacchan varjayitvā mahodayam //
Rām, Bā, 66, 19.2 varjayitvā munivaraṃ rājānaṃ tau ca rāghavau //
Rām, Ār, 53, 14.2 varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān //
Rām, Ki, 35, 17.2 varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama //
Rām, Yu, 77, 8.2 rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam //
Divyāvadāna
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.1 dārūpāś catvāro dhātavaḥ dhārūpau ca dvau dābdaipau varjayitvā ghusañjñakā bhavanti /
Kūrmapurāṇa
KūPur, 2, 12, 38.1 varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
KūPur, 2, 16, 26.1 ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ /
KūPur, 2, 18, 20.1 varjayitvā ninditāni gṛhītvaikaṃ yathoditam /
KūPur, 2, 20, 3.2 caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ //
KūPur, 2, 23, 5.2 sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 35.2 varjayitvā virūpākṣaṃ devadevamumāpatim //
Matsyapurāṇa
MPur, 25, 55.2 brāhmaṇaṃ varjayitvaikaṃ tasmādvidyām avāpnuhi //
MPur, 101, 7.1 varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam /
MPur, 101, 35.1 varjayitvā pumānmāṃsamabdānte goprado bhavet /
MPur, 101, 45.1 vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ /
MPur, 137, 16.2 pāsyate viṣṇumajitaṃ varjayitvā gadādharam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
Suśrutasaṃhitā
Su, Sū., 45, 62.2 varjayitvā striyāḥ stanyamāmam eva hi taddhitam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 18.1, 2.0 dravyaṃ varjayitvānyatra saṃyogaḥ sāpekṣaḥ kāraṇam //
Viṣṇusmṛti
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 158.2 vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī //
YāSmṛ, 1, 264.1 pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 20.2 varjayitvā tu rasanaṃ tan nirannasya vardhate //
Garuḍapurāṇa
GarPur, 1, 55, 4.1 siddhiḥ svābhāvikī rudra varjayitvā tu bhāratam /
GarPur, 1, 84, 4.2 varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām //
GarPur, 1, 132, 4.2 taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulidvayam //
Kathāsaritsāgara
KSS, 1, 8, 20.2 granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām //
Kālikāpurāṇa
KālPur, 55, 36.2 madhyamāyā madhyabhāge varjayitvātha tarjanīm //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.3 ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 22.0 tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Tantrasāra
TantraS, Caturdaśam āhnikam, 29.0 yatra vartamānam ekaṃ varjayitvā bhūtaṃ bhaviṣyac ca karma śudhyati //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
Tantrāloka
TĀ, 16, 137.2 dharāpadaṃ varjayitvā pañca yāni padāni tu //
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
Haribhaktivilāsa
HBhVil, 3, 228.1 varjayitvā ninitāni gṛhītvaikaṃ yathoditam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 67.1 varjayitvā vikarmasthāṃś chatropānadvivarjitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 32.2 varjayitvā mahābhāgāṃ narmadāmamṛtopamām //
SkPur (Rkh), Revākhaṇḍa, 17, 37.2 varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 35, 1.3 uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama //
SkPur (Rkh), Revākhaṇḍa, 227, 28.1 varjayitvā tathā drohavañcanādi nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 227, 32.1 varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām /