Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): People

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8295
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
madhye tvilāvṛto varṣo bhadrāśvaḥ pūrvato 'dbhutaḥ / (1.2) Par.?
pūrvadakṣiṇato varṣo hiraṇvānvṛṣabhadhvaja // (1.3) Par.?
tataḥ kimpuruṣo varṣo merordakṣiṇataḥ smṛtaḥ / (2.1) Par.?
bhārato dakṣiṇe prokto harir dakṣiṇapaścime // (2.2) Par.?
paścime ketumālaśca ramyakaḥ paścimottare / (3.1) Par.?
uttare ca kurorvarṣaḥ kalpavṛkṣasamāvṛtaḥ // (3.2) Par.?
siddhiḥ svābhāvikī rudra varjayitvā tu bhāratam / (4.1) Par.?
indradvīpaḥ kaśerumāṃstāmravarṇo gabhastitamān // (4.2) Par.?
nāgadvīpaḥ kaṭāhaśca siṃhalo vāruṇastathā / (5.1) Par.?
ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ // (5.2) Par.?
pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ / (6.1) Par.?
andhrā dakṣiṇato rudra turaṣkās tvapi cottare // (6.2) Par.?
brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāś cāntaravāsinaḥ / (7.1) Par.?
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ // (7.2) Par.?
vindhyaśca pāriyātraśca saptātra kulaparvatāḥ / (8.1) Par.?
vedasmṛtir narmadā ca varadā surasā śivā // (8.2) Par.?
tāpī payoṣṇī sarayūḥ kāverī gomatī tathā / (9.1) Par.?
godāvarī bhīmarathī kṛṣṇaveṇī mahānadī // (9.2) Par.?
ketumālā tāmraparṇī candrabhāgā sarasvatī / (10.1) Par.?
ṛṣikulyā ca kāverī mattagaṅgā payasvinī // (10.2) Par.?
vidarbhā ca śatadrūśca nadyaḥ pāpaharāḥ śubhāḥ / (11.1) Par.?
āsāṃ pibanti salilaṃ madhyadeśādayo janāḥ // (11.2) Par.?
pāñcālāḥ kuravo matsyā yaudheyāḥ sapaṭaccarāḥ / (12.1) Par.?
kuntayaḥ śūrasenāśca madhyadeśajanāḥ smṛtāḥ // (12.2) Par.?
vṛṣadhvaja janāḥ pādmāḥ sūtamāgadhacedayaḥ / (13.1) Par.?
kāśayaśca videhāśca pūrvasyāṃ kosalāstathā // (13.2) Par.?
kaliṅgavaṅgapuṇḍrāṅgā vaidarbhā mūlakāstathā / (14.1) Par.?
vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ // (14.2) Par.?
pulandāśmakajīmūtanayarāṣṭranivāsinaḥ / (15.1) Par.?
karṇāṭakambojaghaṇā dakṣiṇāpathavāsinaḥ // (15.2) Par.?
ambaṣṭhadraviḍā lāṭāḥ kāmbhojā strīmukhāḥ śakāḥ / (16.1) Par.?
ānartavāsinaścaiva jñeyā dakṣiṇapaścime // (16.2) Par.?
strīrājyāḥ saindhavā mlecchā nāstikā yavanāstathā / (17.1) Par.?
paścimena ca vijñeyā māthurā naiṣadhaiḥ saha // (17.2) Par.?
māṇḍavyāśca tuṣārāśca mūlikāśvamukhāḥ khaśāḥ / (18.1) Par.?
mahākeśā mahānāsā deśāstūttarapaścime // (18.2) Par.?
lambakāstananāgāśca mādragāndhārabāhlikāḥ / (19.1) Par.?
himācalālayā mlecchā udīcīṃ diśamāśritāḥ // (19.2) Par.?
trigartanīlakolātabrahmaputrāḥ saṭaṅkaṇāḥ / (20.1) Par.?
abhīṣāhāḥ sakāśmīrā udakparveṇa kīrtitāḥ // (20.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ // (21.1) Par.?
Duration=0.088382959365845 secs.