Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasaratnākara
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
Atharvaveda (Śaunaka)
AVŚ, 5, 13, 1.2 khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 24.1 dantavad dantasakteṣu dantavat teṣu dhāraṇāt /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 6.2 tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
Aṣṭasāhasrikā
ASāh, 1, 18.7 te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 18.0 kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu //
Buddhacarita
BCar, 3, 19.2 strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni //
BCar, 3, 50.2 calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ //
BCar, 4, 82.2 viṣayānavajānāsi yatra saktamidaṃ jagat //
BCar, 4, 94.1 adhṛteḥ śraddadhānasya saktasyādoṣadarśinaḥ /
BCar, 6, 18.2 śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ //
Carakasaṃhitā
Ca, Sū., 18, 13.1 śītaḥ saktagatiryastu kaṇḍūmān pāṇḍureva ca /
Ca, Sū., 24, 30.1 saktānalpadrutābhāṣaṃ calaskhalitaceṣṭitam /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Mahābhārata
MBh, 1, 1, 214.15 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ /
MBh, 1, 68, 17.4 tasyopabhogasaktasya strīṣu cānyāsu bhārata /
MBh, 1, 73, 12.2 samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi /
MBh, 1, 74, 11.6 dhanābhijanavidyāsu saktāścaṇḍāladharmiṇaḥ /
MBh, 1, 76, 16.5 asurendrasutām īkṣya tasyāṃ saktena cetasā /
MBh, 1, 82, 5.17 tasmāt praśaste devendra naraḥ saktamanā bhavet /
MBh, 1, 84, 18.1 tatrasthaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram /
MBh, 1, 92, 42.1 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ /
MBh, 1, 96, 53.49 anyasaktaṃ kimarthaṃ tvam ātmānam avadaḥ purā /
MBh, 1, 96, 53.50 anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi /
MBh, 1, 96, 55.3 anyonyaṃ prītisakte ca ekabhāvāviva sthite //
MBh, 1, 166, 11.1 manuṣyapiśite saktaścariṣyasi mahīm imām /
MBh, 1, 166, 33.1 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā /
MBh, 1, 188, 22.76 tasmiṃstasyā manaḥ saktaṃ na śaśāka kadācana /
MBh, 1, 192, 7.96 yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ /
MBh, 2, 61, 20.2 mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām //
MBh, 2, 61, 21.1 eteṣu hi naraḥ sakto dharmam utsṛjya vartate /
MBh, 3, 40, 41.1 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi /
MBh, 3, 54, 9.2 tatra tatraiva saktābhūn na cacāla ca paśyatām //
MBh, 3, 146, 19.2 saktacakṣur abhiprāyaṃ hṛdayenānucintayan //
MBh, 3, 188, 17.1 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ /
MBh, 3, 202, 13.2 parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati //
MBh, 3, 264, 34.1 sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā /
MBh, 4, 43, 5.1 śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham /
MBh, 4, 53, 37.1 droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt /
MBh, 5, 38, 41.1 prayojaneṣu ye saktā na viśeṣeṣu bhārata /
MBh, 6, BhaGī 3, 25.1 saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata /
MBh, 6, BhaGī 5, 12.2 ayuktaḥ kāmakāreṇa phale sakto nibadhyate //
MBh, 6, BhaGī 18, 22.1 yattu kṛtsnavadekasminkārye saktamahaitukam /
MBh, 7, 8, 28.2 karmaṇyasukare saktaṃ jaghāneti matir mama //
MBh, 7, 9, 10.1 cakṣurhaṇaṃ jaye saktam iṣvāsavararakṣitam /
MBh, 7, 13, 67.1 rukmapakṣāntare saktastasmiṃścarmaṇi bhāsvare /
MBh, 7, 24, 50.2 te yuddhasaktamanaso nānyā bubudhire kriyāḥ //
MBh, 7, 164, 106.1 tam atathyabhaye magno jaye sakto yudhiṣṭhiraḥ /
MBh, 7, 165, 115.1 tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ /
MBh, 7, 169, 60.2 bhīmabāhvantare sakto visphuratyaniśaṃ balī //
MBh, 8, 49, 85.1 na cābhinandāmi tavādhirājyaṃ yatas tvam akṣeṣv ahitāya saktaḥ /
MBh, 8, 60, 31.2 sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau //
MBh, 9, 21, 31.2 prabhinnayor yathā saktaṃ mattayor varahastinoḥ //
MBh, 12, 18, 30.1 asaktaḥ saktavad gacchanniḥsaṅgo muktabandhanaḥ /
MBh, 12, 63, 9.2 tasmād varṇāñ jātidharmeṣu saktān matvā viṣṇur necchati pāṇḍuputra //
MBh, 12, 102, 14.2 vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ //
MBh, 12, 124, 28.2 trailokyarājye saktasya tato nopadiśāmi te //
MBh, 12, 124, 34.2 te mā kavyapade saktaṃ śuśrūṣum anasūyakam //
MBh, 12, 126, 40.2 saktā yā sarvabhūteṣu sāśā kṛśatarī mayā //
MBh, 12, 185, 21.1 anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ /
MBh, 12, 208, 1.2 duranteṣvindriyārtheṣu saktāḥ sīdanti jantavaḥ /
MBh, 12, 220, 103.2 spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati //
MBh, 12, 221, 73.2 kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata //
MBh, 12, 223, 16.1 asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate /
MBh, 12, 277, 6.1 saktabuddhir aśāntātmā na sa śakyaścikitsitum /
MBh, 12, 277, 13.2 saktabhāvā vinaśyanti narāstatra na saṃśayaḥ //
MBh, 12, 277, 14.2 asaktāḥ sukhino loke saktāścaiva vināśinaḥ //
MBh, 12, 287, 9.2 śubhāśubheṣu saktātmā prāpnoti sumahad bhayam //
MBh, 12, 287, 21.2 indriyārtheṣu saktaḥ san svakāryāt parihīyate //
MBh, 12, 289, 17.2 tatra saktā vipadyante mucyante ca balānvitāḥ //
MBh, 12, 290, 18.2 śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca //
MBh, 12, 290, 19.1 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 20.1 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam /
MBh, 12, 290, 20.2 apsu devīṃ tathā saktām apastejasi cāśritāḥ //
MBh, 12, 290, 22.2 rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani //
MBh, 12, 290, 22.2 rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani //
MBh, 12, 290, 23.1 saktam ātmānam īśe ca deve nārāyaṇe tathā /
MBh, 12, 290, 23.2 devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit //
MBh, 12, 290, 42.2 surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām /
MBh, 12, 295, 33.2 yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ //
MBh, 12, 316, 9.1 saktasya buddhiścalati mohajālavivardhinī /
MBh, 12, 316, 30.1 putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ /
MBh, 12, 320, 30.2 saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha //
MBh, 12, 327, 5.2 kriyāsvabhyudayoktāsu saktā dṛśyanti sarvaśaḥ /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 21.4 saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti //
MBh, 13, 32, 12.1 ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ /
MBh, 13, 70, 4.1 upasparśanasaktasya svādhyāyaniratasya ca /
MBh, 13, 111, 7.2 śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ //
MBh, 13, 125, 32.2 muktāṃścāvasathe saktāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 94, 1.2 yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ /
MBh, 14, 94, 1.2 yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ /
MBh, 15, 6, 1.3 dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam //
MBh, 16, 4, 8.1 tataḥ sīdhuṣu saktāśca niryayur nagarād bahiḥ /
Manusmṛti
ManuS, 7, 30.2 na śakyo nyāyato netuṃ saktena viṣayeṣu ca //
Rāmāyaṇa
Rām, Ay, 82, 13.2 tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ //
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Ki, 12, 37.1 sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā /
Rām, Ki, 24, 20.2 praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ //
Rām, Ki, 27, 31.1 nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ /
Rām, Ki, 29, 37.2 mūrkhaṃ grāmyasukhe saktaṃ sugrīvaṃ vacanān mama //
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 30, 22.1 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ /
Rām, Ki, 33, 15.1 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ /
Rām, Ki, 50, 14.1 tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam /
Rām, Su, 4, 14.2 priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ //
Rām, Su, 7, 55.1 atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ /
Rām, Su, 16, 20.2 salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade //
Rām, Su, 16, 27.2 patraguhyāntare sakto hanūmān saṃvṛto 'bhavat //
Rām, Su, 60, 7.2 tāḍayanti sma śataśaḥ saktānmadhuvane tadā //
Rām, Yu, 4, 86.1 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ /
Rām, Yu, 31, 75.1 sa tān bāhudvaye saktān ādāya patagān iva /
Rām, Utt, 12, 7.1 tasyāṃ saktamanāstāta pañcavarṣaśatānyaham /
Saundarānanda
SaundĀ, 4, 9.1 parasparodvīkṣaṇatatparākṣaṃ parasparavyāhṛtasaktacittam /
SaundĀ, 4, 20.1 patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā /
SaundĀ, 5, 38.2 niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ //
SaundĀ, 7, 20.2 saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ //
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
SaundĀ, 15, 31.2 ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 10.1 pravartayet kṣutiṃ saktāṃ snehasvedau ca śīlayet /
AHS, Śār., 2, 33.2 bāhuṃ chittvāṃsasaktasya vātādhmātodarasya tu //
AHS, Śār., 2, 34.2 kaṭīsaktasya tadvacca tatkapālāni dārayet //
AHS, Śār., 3, 86.1 alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ /
AHS, Śār., 5, 72.2 akṣāmaṃ saktavacanaṃ raktākṣaṃ hṛdi śūlinam //
AHS, Nidānasthāna, 6, 26.2 saktānalpadrutābhāṣaś calaḥ skhalitaceṣṭitaḥ //
AHS, Nidānasthāna, 14, 17.1 anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi /
AHS, Cikitsitasthāna, 10, 23.1 kiṃcitsaṃdhukṣite tvagnau saktaviṇmūtramārutam /
AHS, Utt., 4, 38.1 tilānnamadyamāṃseṣu satataṃ saktalocanam /
AHS, Utt., 33, 19.2 vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet //
Bodhicaryāvatāra
BoCA, 8, 79.2 vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 33.1 kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ /
BKŚS, 16, 53.2 nikṛṣṭajanmakarmāṇaḥ saktā vīṇām avādayan //
Daśakumāracarita
DKCar, 2, 2, 44.1 kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
Divyāvadāna
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Harivaṃśa
HV, 19, 25.2 coditaḥ krodham uddiśya saktaḥ kāmeṣu vai mayā //
Kumārasaṃbhava
KumSaṃ, 8, 24.1 vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ /
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 10, 12.2 tatkāryahetor anyatra saktayor vā kṛtrimarāgam //
KāSū, 5, 6, 9.2 antaścāriṇyāṃ ca paricārikāyāṃ viditārthāyāṃ saktam ātmānaṃ rūpayet /
KāSū, 6, 1, 10.5 tebhyo nāyakasya śaucāśaucaṃ rāgāparāgau saktāsaktāṃ dānādāne ca vidyāt /
KāSū, 6, 2, 1.2 rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ /
KāSū, 6, 2, 6.14 saktasya cānumaraṇaṃ brūyāt //
KāSū, 6, 2, 7.1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni //
KāSū, 6, 3, 1.1 saktādivittādānaṃ svābhāvikam upāyataśca /
KāSū, 6, 3, 6.1 saktaṃ tu pūrvopakāriṇam apyalpaphalaṃ vyalīkenānupālayet /
KāSū, 6, 4, 21.2 atisaktaḥ pumān yatra bhayād bahu dadāti ca //
KāSū, 6, 4, 22.1 asaktam abhinandeta saktaṃ paribhavet tathā /
KāSū, 6, 4, 23.2 bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet //
KāSū, 6, 4, 24.1 saktaṃ tu vaśinaṃ nārī sambhāṣyāpyanyato vrajet /
KāSū, 6, 4, 24.2 tataścārtham upādāya saktam evānurañjayet //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 17.1 yatra parasyābhigamane arthaḥ saktācca saṃgharṣataḥ sa ubhayayo 'rthaḥ /
KāSū, 6, 6, 17.2 yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.2 yatrābhigamane artho 'nabhigamane ca saktād arthaḥ sa ubhayato 'rthaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 738.2 saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ //
KātySmṛ, 1, 740.1 saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ /
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
Kūrmapurāṇa
KūPur, 2, 21, 38.1 madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ /
Liṅgapurāṇa
LiPur, 1, 15, 28.2 madyapo vṛṣalīsaktaḥ paradāravidharṣakaḥ //
LiPur, 1, 30, 2.3 sakto hyabhyarcya yadbhaktyā tuṣṭāva ca maheśvaram //
LiPur, 1, 43, 30.2 tayāhaṃ mālayā jātaḥ śubhayā kaṇṭhasaktayā //
LiPur, 1, 55, 11.2 kīle saktā yathā rajjurbhramate sarvatodiśam //
LiPur, 1, 64, 84.1 liṅgārcanavidhau saktaṃ hara rudreti vādinam /
LiPur, 1, 79, 7.1 khyātiśīlas tathā cāndraṃ strīṣu sakto narādhamaḥ /
LiPur, 1, 81, 52.1 athavā saktacittaścedyānyān saṃcintayedvarān /
LiPur, 1, 81, 53.2 gāṇapatyapadaṃ vāpi sakto'pi labhate naraḥ //
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
LiPur, 1, 98, 129.2 sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ //
Matsyapurāṇa
MPur, 21, 36.1 brahmadattādayastasminpitṛsaktā vimatsarāḥ /
MPur, 27, 12.2 sā vismayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi /
MPur, 38, 19.1 tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle'tīte mahati tato'timātram /
MPur, 120, 4.1 kācitpuṣpoccaye saktā latājālena veṣṭitā /
MPur, 141, 63.1 karmasveteṣu ye saktā vartanty ā dehapātanāt /
MPur, 148, 58.1 nānāśauryakathāsaktāstasminsainye mahāsurāḥ /
MPur, 153, 44.2 dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato'dbhutam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 97.0 jihvendriyaviṣaye upasthendriyaviṣaye vā saktaḥ trayodaśabhiḥ pravartate //
Suśrutasaṃhitā
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Nid., 3, 16.2 mūtramārgapravṛttā sā saktā kuryādupadravān //
Su, Nid., 16, 58.2 saṃlakṣyate saktamivāśanaṃ ca sa śastrasādhyastu gilāyusaṃjñaḥ //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Utt., 5, 6.1 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca /
Su, Utt., 40, 9.2 śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ //
Su, Utt., 40, 130.1 saktaviḍ doṣabahulaṃ dīptāgniryo 'tisāryate /
Viṣṇupurāṇa
ViPur, 1, 14, 39.2 asnehachāyam atanum asaktam asamīraṇam //
ViPur, 2, 7, 31.1 yathā saktaṃ jale vāto bibharti kaṇikāśatam /
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 5, 10, 2.2 putrakṣetrādisaktena mamatvena yathā gṛhī //
ViPur, 5, 24, 18.1 dāmodaraḥ sa govindaḥ purastrīsaktamānasaḥ /
ViPur, 5, 34, 36.2 cakramutsṛṣṭamakṣeṣu krīḍāsaktena līlayā //
Yājñavalkyasmṛti
YāSmṛ, 1, 195.2 śmaśru cāsyagataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ //
YāSmṛ, 2, 267.2 dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 14.1 kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.1 ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 8, 4.1 tadā bandho yadā cittaṃ saktaṃ kāsvapi dṛṣṭiṣu /
Aṣṭāvakragīta, 18, 63.1 bhāvanābhāvanāsaktā dṛṣṭir mūḍhasya sarvadā /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 17.1 evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā /
BhāgPur, 3, 25, 15.2 guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye //
BhāgPur, 4, 2, 22.1 gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā /
BhāgPur, 4, 8, 27.3 lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu //
BhāgPur, 11, 7, 74.2 gṛheṣu khagavat saktas tam ārūḍhacyutaṃ viduḥ //
Bhāratamañjarī
BhāMañj, 5, 349.2 satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām //
BhāMañj, 5, 362.1 vijayodyogasaktānāṃ mūlamarthā mahībhujām /
BhāMañj, 6, 49.2 pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata //
BhāMañj, 6, 87.2 saktā api na sajanti paṅke ravikarā iva //
BhāMañj, 7, 207.2 khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam //
BhāMañj, 7, 519.2 yenānyaraṇasaktasya chadmanā me hato bhujaḥ //
BhāMañj, 10, 30.1 yatra tārāpatiṃ tārā rohiṇīsaktamānasam /
BhāMañj, 12, 44.2 dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase //
BhāMañj, 13, 18.2 saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati //
BhāMañj, 13, 167.1 taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā /
BhāMañj, 13, 274.1 svāminā kelisaktena śanakairmarmadarśinaḥ /
BhāMañj, 13, 275.2 prajānāṃ dalane saktā na tu te rājasaṃmatāḥ //
BhāMañj, 13, 472.2 pṛṣṭo babhāṣe kālena prajākāryaikasaktadhīḥ //
BhāMañj, 13, 684.2 sa vasañśabarīsaktaḥ paryanteṣu dhanārthitām /
BhāMañj, 13, 784.2 asaktaḥ saktavadbhāti channo vyavahitairapi //
BhāMañj, 13, 1059.2 svakarmasaktamanasāṃ svayamāyānti saṃpadaḥ //
BhāMañj, 13, 1189.1 taṃ dṛṣṭvāpsaraso vārikrīḍāsaktāḥ parasparam /
BhāMañj, 13, 1396.2 paradārapariṣvaṅgaśaṅkāsaktacitāśayaḥ //
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
BhāMañj, 15, 69.1 bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam /
Garuḍapurāṇa
GarPur, 1, 65, 72.1 ghanadīrghāsu saktabhrūr bālendūnnatasubhruvaḥ /
GarPur, 1, 65, 73.1 strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ /
Hitopadeśa
Hitop, 4, 50.2 balavyasanasaktasya yoddhuṃ śaktir na jāyate //
Kathāsaritsāgara
KSS, 1, 6, 111.2 aṅgaiḥ saktāmbaravyaktavibhāgaiśca tamaṅganāḥ //
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
KSS, 3, 4, 81.1 tatra tanmukhasaktaikadṛṣṭī rājā hy abhūt tathā /
KSS, 3, 5, 46.2 ubhau vivādasaktau tau rājāgram upajagmatuḥ //
Kālikāpurāṇa
KālPur, 52, 28.2 dalānyanyonyasaktāni hyāyatāni niyojayet //
Rasaprakāśasudhākara
RPSudh, 13, 16.1 śrīgaṅgādharabhaktisaktamanaso vidyāvinodāmbudheḥ /
Rasaratnākara
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 218.2, 4.0 tatas tale saktaṃ suvarṇaṃ grāhyam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
Tantrāloka
TĀ, 5, 63.2 tata udyogasaktena sa dvādaśakalātmanā //
Ānandakanda
ĀK, 1, 20, 19.1 na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ /
Āryāsaptaśatī
Āsapt, 2, 489.2 vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 53.1 kadācin mṛgayāsakto himavatkānanaṃ yayau /
Haribhaktivilāsa
HBhVil, 5, 231.1 kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 99.1 ghaṇṭādinādasaktastabdhāntaḥkaraṇahariṇasya /
Mugdhāvabodhinī
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 43.1 kecidbhojanasaktāśca pānāsaktāstathāpare /
SkPur (Rkh), Revākhaṇḍa, 186, 20.2 śivapriyā śive saktā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 29.1 viśvasaṃrakṣaṇe saktā rakṣitā kanakena yā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.2 pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ //