Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra, Love

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7900
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vartamānaṃ niṣpīḍitārtham utsṛjantī pūrvasaṃsṛṣṭena saha saṃdadhyāt // (1.1) Par.?
sa ced avasitārtho vittavān sānurāgaśca tataḥ saṃdheyaḥ // (2.1) Par.?
anyatra gatastarkayitavyaḥ / (3.1) Par.?
sa kāryayuktyā ṣaḍvidhaḥ // (3.2) Par.?
itaḥ svayam apasṛtas tato 'pi svayam evāpasṛtaḥ / (4.1) Par.?
itastataśca niṣkāsitāpasṛtaḥ / (4.2) Par.?
itaḥ svayam apasṛtastato niṣkāsitāpasṛtaḥ / (4.3) Par.?
itaḥ svayam apasṛtastatra sthitaḥ / (4.4) Par.?
ito niṣkāsitāpasṛtastataḥ svayam apasṛtaḥ / (4.5) Par.?
ito niṣkāsitāpasṛtastatra sthitaḥ // (4.6) Par.?
itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ // (5.1) Par.?
itastataśca niṣkāsitāpasṛtaḥ sthirabuddhiḥ / (6.1) Par.?
sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ // (6.2) Par.?
niḥsāratayā kadaryatayā vā tyakto na śreyān // (7.1) Par.?
itaḥ svayam apasṛtastato niṣkāsitāpasṛto yadyatiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ // (8.1) Par.?
itaḥ svayam apasṛtya tatra sthita upajapaṃstarkayitavyaḥ // (9.1) Par.?
viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati / (10.1) Par.?
tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati // (10.2) Par.?
bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā // (11.1) Par.?
ito niṣkāsitāpasṛtastataḥ svayam apasṛta upajapaṃstarkayitavyaḥ / (12.1) Par.?
anurāgād āgantukāmaḥ sa bahu dāsyati / (12.2) Par.?
mama guṇair bhāvito yo 'nyasyāṃ na ramate // (12.3) Par.?
pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ // (13.1) Par.?
anyathābuddhiḥ kālena lambhayitavyaḥ // (14.1) Par.?
ito niṣkāsitastatra sthita upajapann etena vyākhyātaḥ // (15.1) Par.?
teṣu upajapatsvanyatra sthitaḥ svayam upajapet // (16.1) Par.?
vyalīkārthaṃ niṣkāsito mayāsāvanyatra gato yatnād ānetavyaḥ / (17.1) Par.?
itaḥ pravṛttasaṃbhāṣo vā tato bhedam avāpsyati / (17.2) Par.?
vartamānasya ced arthavighātaṃ kariṣyati / (17.3) Par.?
arthāgamakālo vāsya / (17.4) Par.?
sthānavṛddhir asya jātā / (17.5) Par.?
labdham anenādhikaraṇam / (17.6) Par.?
dārair viyuktaḥ / (17.7) Par.?
pāratantryād vyāvṛttaḥ / (17.8) Par.?
pitrā bhrātrā vā vibhaktaḥ / (17.9) Par.?
anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi / (17.10) Par.?
vimānito vā bhāryayā tam eva tasyāṃ vikramayiṣyāmi / (17.11) Par.?
asya vā mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi / (17.12) Par.?
calacittatayā vā lāghavam enam āpādayiṣyāmīti // (17.13) Par.?
tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ / (18.1) Par.?
vartamānena cākāmāyāḥ saṃsargaṃ vidveṣaṃ ca / (18.2) Par.?
tasyāśca sābhijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ / (18.3) Par.?
abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam // (18.4) Par.?
apūrvapūrvasaṃsṛṣṭayoḥ pūrvasaṃsṛṣṭaḥ śreyān / (19.1) Par.?
sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ / (19.2) Par.?
pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum / (19.3) Par.?
apūrvastu sukhenānurajyata iti vātsyāyanaḥ / (19.4) Par.?
tathāpi puruṣaprakṛtito viśeṣaḥ // (19.5) Par.?
bhavanti cātra ślokāḥ / (20.1) Par.?
anyāṃ bhedayituṃ gamyād anyato gamyam eva vā / (20.2) Par.?
sthitasya copaghātārthaṃ punaḥ saṃdhānam iṣyate // (20.3) Par.?
bibhetyanyasya saṃyogād vyalīkāni ca nekṣate / (21.1) Par.?
atisaktaḥ pumān yatra bhayād bahu dadāti ca // (21.2) Par.?
asaktam abhinandeta saktaṃ paribhavet tathā / (22.1) Par.?
anyadūtānupāte ca yaḥ syād ativiśāradaḥ // (22.2) Par.?
tatropayāyinaṃ pūrvaṃ nārī kālena yojayet / (23.1) Par.?
bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet // (23.2) Par.?
saktaṃ tu vaśinaṃ nārī sambhāṣyāpyanyato vrajet / (24.1) Par.?
tataścārtham upādāya saktam evānurañjayet // (24.2) Par.?
āyatiṃ prasamīkṣyādau lābhaṃ prītiṃ ca puṣkalām / (25.1) Par.?
sauhṛdaṃ pratisaṃdadhyād viśīrṇaṃ strī vicakṣaṇā // (25.2) Par.?
Duration=0.10621809959412 secs.