Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
punar eva tu papraccha janako mithilādhipaḥ / (1.2) Par.?
parāśaraṃ mahātmānaṃ dharme paramaniścayam // (1.3) Par.?
kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati / (2.1) Par.?
kva gato na nivarteta tanme brūhi mahāmune // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā / (3.2) Par.?
cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati // (3.3) Par.?
chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate / (4.1) Par.?
dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt // (4.2) Par.?
yo dadāti sahasrāṇi gavām aśvaśatāni ca / (5.1) Par.?
abhayaṃ sarvabhūtebhyastad dānam ativartate // (5.2) Par.?
vasan viṣayamadhye 'pi na vasatyeva buddhimān / (6.1) Par.?
saṃvasatyeva durbuddhir asatsu viṣayeṣvapi // (6.2) Par.?
nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat / (7.1) Par.?
aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat // (7.2) Par.?
nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati / (8.1) Par.?
kartā khalu yathākālaṃ tat sarvam abhipadyate / (8.2) Par.?
na bhidyante kṛtātmāna ātmapratyayadarśinaḥ // (8.3) Par.?
buddhikarmendriyāṇāṃ hi pramatto yo na budhyate / (9.1) Par.?
śubhāśubheṣu saktātmā prāpnoti sumahad bhayam // (9.2) Par.?
vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā / (10.1) Par.?
viṣaye vartamāno 'pi na sa pāpena yujyate // (10.2) Par.?
maryādāyāṃ dharmasetur nibaddho naiva sīdati / (11.1) Par.?
puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ // (11.2) Par.?
yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā / (12.1) Par.?
ādatte rājaśārdūla tathā yogaḥ pravartate // (12.2) Par.?
yathā tilānām iha puṣpasaṃśrayāt pṛthak pṛthag yāti guṇo 'tisaumyatām / (13.1) Par.?
tathā narāṇāṃ bhuvi bhāvitātmanāṃ yathāśrayaṃ sattvaguṇaḥ pravartate // (13.2) Par.?
jahāti dārān ihate na saṃpadaḥ sadaśvayānaṃ vividhāśca yāḥ kriyāḥ / (14.1) Par.?
triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate // (14.2) Par.?
prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana / (15.1) Par.?
sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate // (15.2) Par.?
saṃghātavān martyalokaḥ parasparam apāśritaḥ / (16.1) Par.?
kadalīgarbhaniḥsāro naur ivāpsu nimajjati // (16.2) Par.?
na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate / (17.1) Par.?
kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate // (17.2) Par.?
yathāndhaḥ svagṛhe yukto hyabhyāsād eva gacchati / (18.1) Par.?
tathā yuktena manasā prājño gacchati tāṃ gatim // (18.2) Par.?
maraṇaṃ janmani proktaṃ janma vai maraṇāśritam / (19.1) Par.?
avidvānmokṣadharmeṣu baddho bhramati cakravat // (19.2) Par.?
yathā mṛṇālo 'nugatam āśu muñcati kardamam / (20.1) Par.?
tathātmā puruṣasyeha manasā parimucyate / (20.2) Par.?
manaḥ praṇayate ''tmānaṃ sa enam abhiyuñjati // (20.3) Par.?
parārthe vartamānastu svakāryaṃ yo 'bhimanyate / (21.1) Par.?
indriyārtheṣu saktaḥ san svakāryāt parihīyate // (21.2) Par.?
adhastiryaggatiṃ caiva svarge caiva parāṃ gatim / (22.1) Par.?
prāpnoti svakṛtair ātmā prājñasyehetarasya ca // (22.2) Par.?
mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ / (23.1) Par.?
tathā śarīraṃ tapasā taptaṃ viṣayam aśnute // (23.2) Par.?
viṣayān aśnute yastu na sa bhokṣyatyasaṃśayam / (24.1) Par.?
yastu bhogāṃstyajed ātmā sa vai bhoktuṃ vyavasyati // (24.2) Par.?
nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ / (25.1) Par.?
jātyandha iva panthānam āvṛtātmā na budhyate // (25.2) Par.?
vaṇig yathā samudrād vai yathārthaṃ labhate dhanam / (26.1) Par.?
tathā martyārṇave jantoḥ karmavijñānato gatiḥ // (26.2) Par.?
ahorātramaye loke jarārūpeṇa saṃcaran / (27.1) Par.?
mṛtyur grasati bhūtāni pavanaṃ pannago yathā // (27.2) Par.?
svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate / (28.1) Par.?
nākṛtaṃ labhate kaścit kiṃcid atra priyāpriyam // (28.2) Par.?
śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca / (29.1) Par.?
śubhāśubhāni karmāṇi prapadyante naraṃ sadā // (29.2) Par.?
na hyanyat tīram āsādya punastartuṃ vyavasyati / (30.1) Par.?
durlabho dṛśyate hyasya vinipāto mahārṇave // (30.2) Par.?
yathā bhārāvasaktā hi naur mahāmbhasi tantunā / (31.1) Par.?
tathā mano 'bhiyogād vai śarīraṃ pratikarṣati // (31.2) Par.?
yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ / (32.1) Par.?
tathādyā prakṛtir yogād abhisaṃsyūyate sadā // (32.2) Par.?
snehapāśair bahuvidhair āsaktamanaso narāḥ / (33.1) Par.?
prakṛtisthā viṣīdanti jale saikataveśmavat // (33.2) Par.?
śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ / (34.1) Par.?
buddhimārgaprayātasya sukhaṃ tviha paratra ca // (34.2) Par.?
vistarāḥ kleśasaṃyuktāḥ saṃkṣepāstu sukhāvahāḥ / (35.1) Par.?
parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ // (35.2) Par.?
saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ / (36.1) Par.?
bhāryā dāsāśca putrāśca svam artham anuyuñjate // (36.2) Par.?
na mātā na pitā kiṃcit kasyacit pratipadyate / (37.1) Par.?
dānapathyodano jantuḥ svakarmaphalam aśnute // (37.2) Par.?
mātā putraḥ pitā bhrātā bhāryā mitrajanastathā / (38.1) Par.?
aṣṭāpadapadasthāne tvakṣamudreva nyasyate // (38.2) Par.?
sarvāṇi karmāṇi purā kṛtāni śubhāśubhānyātmano yānti jantoḥ / (39.1) Par.?
upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate 'ntarātmā // (39.2) Par.?
vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati / (40.1) Par.?
na tasya kaścid ārambhaḥ kadācid avasīdati // (40.2) Par.?
advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam / (41.1) Par.?
na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ // (41.2) Par.?
āstikyavyavasāyābhyām upāyād vismayāddhiyā / (42.1) Par.?
yam ārabhatyanindyātmā na so 'rthaḥ parisīdati // (42.2) Par.?
sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam / (43.1) Par.?
mṛtyuścāparihāravān samagatiḥ kālena viccheditā dāroścūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet // (43.2) Par.?
svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam / (44.1) Par.?
naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā // (44.2) Par.?
bhīṣma uvāca / (45.1) Par.?
ityukto janako rājan yathātathyaṃ manīṣiṇā / (45.2) Par.?
śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha // (45.3) Par.?
Duration=0.54621601104736 secs.