Occurrences

Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Bhāgavatapurāṇa

Gautamadharmasūtra
GautDhS, 1, 3, 18.1 prahīṇam eke nirṇijya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 16, 19.1 prahīṇadravyāṇi rājagāmīni bhavanti //
Avadānaśataka
AvŚat, 1, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 2, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 3, 13.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 4, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 6, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 7, 12.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 8, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 9, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 10, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 17, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 20, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 22, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 23, 8.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
Aṣṭasāhasrikā
ASāh, 7, 1.15 sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 11, 13.4 prahīṇakleśānāṃ ca māraḥ pāpīyānavatāraṃ na labhate /
Buddhacarita
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
Lalitavistara
LalVis, 2, 4.1 smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
LalVis, 3, 40.2 akarkaśā cāparuṣā ca saumyā smitīmukhā sā bhrukuṭīprahīṇā //
Mahābhārata
MBh, 1, 42, 3.4 dharmārthakāmaistu sukhaprahīṇā bhikṣāṭanāḥ karpaṭabaddhagātrāḥ /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 189, 2.2 tataḥ prajāstā bahulā babhūvuḥ kālātipātān maraṇāt prahīṇāḥ /
MBh, 3, 200, 9.2 dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ //
MBh, 5, 38, 6.1 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 7, 150, 39.1 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ /
MBh, 12, 156, 17.2 rāgadveṣaprahīṇasya tyāgo bhavati nānyathā //
MBh, 12, 199, 26.1 buddhiprahīṇo manasāsamṛddhas tathā nirāśīr guṇatām upaiti /
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 318, 10.2 dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ //
MBh, 14, 46, 45.2 prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram //
Rāmāyaṇa
Rām, Su, 4, 17.2 punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ //
Saundarānanda
SaundĀ, 10, 58.2 maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ //
SaundĀ, 18, 42.2 prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ //
SaundĀ, 18, 49.1 tato munistasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
Divyāvadāna
Divyāv, 4, 38.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 5, 10.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 11, 63.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 19, 78.2 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Kūrmapurāṇa
KūPur, 1, 10, 48.2 prahīṇaśokairvividhairbhūtaiḥ parivṛtāya te //
KūPur, 1, 11, 249.1 prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam /
Laṅkāvatārasūtra
LAS, 1, 44.78 evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 62.2 prahīṇaśokairvividhairbhūtaiḥ parivṛtāya ca //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 34.2 dhanaṃ prahīṇam ājahrurudīcyāṃ diśi bhūriśaḥ //