Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Rasārṇava
Spandakārikā
Toḍalatantra
Vetālapañcaviṃśatikā
Śivasūtravārtika
Śukasaptati
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 4, 4, 24.1 na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet /
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 81, 5.1 yastasyārtho na roceta na taṃ tasya prakāśayet /
MBh, 12, 84, 28.2 tasmād ananuraktāya naiva mantraṃ prakāśayet //
MBh, 14, 18, 10.1 yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 28.1 prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ /
Kāmasūtra
KāSū, 2, 9, 4.2 veśyāvaccaritaṃ prakāśayet /
KāSū, 3, 3, 3.6 aviditākārāpi hi guṇān evānurāgāt prakāśayet /
KāSū, 3, 3, 3.25 tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
KāSū, 3, 4, 41.4 vimuktakanyābhāvā ca viśvāsyeṣu prakāśayet /
KāSū, 3, 5, 3.2 tato mātari pitari ca prakāśayet /
KāSū, 3, 5, 4.1 dūṣayitvā caināṃ śanaiḥ svajane prakāśayet /
KāSū, 4, 2, 47.1 tanmitrāṇi copagṛhya tair bhaktim ātmanaḥ prakāśayet //
KāSū, 5, 4, 19.2 ātmanaśca vaicakṣaṇyaṃ prakāśayet /
Kūrmapurāṇa
KūPur, 1, 11, 285.2 dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet //
KūPur, 2, 18, 79.2 na kampayecchirogrīvāṃ dantānnaiva prakāśayet //
Garuḍapurāṇa
GarPur, 1, 63, 19.1 yasya pāṇitale rekhā āyustasya prakāśayet /
GarPur, 1, 109, 15.2 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
GarPur, 1, 114, 22.2 kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet //
Hitopadeśa
Hitop, 1, 127.4 vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
Mātṛkābhedatantra
MBhT, 12, 52.2 akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet //
MBhT, 12, 53.2 luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet //
MBhT, 13, 15.1 kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet /
Rasārṇava
RArṇ, 8, 14.2 adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet //
RArṇ, 10, 47.0 nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2 nityaṃ sphuṭataraṃ madhye sthito'vaśyaṃ prakāśayet //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.2 prāṇānte'pi paśoragre vaikharīṃ na prakāśayet //
Vetālapañcaviṃśatikā
VetPV, Intro, 26.2 kubhuktaṃ kuśrutaṃ marma matimān na prakāśayet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 10.1, 4.0 sadāśivādikṣityantajagannāṭyaṃ prakāśayet //
Śukasaptati
Śusa, 9, 2.7 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śusa, 17, 3.22 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Gheraṇḍasaṃhitā
GherS, 1, 49.2 aśvinīmudrayā pāyum ākuñcayet prakāśayet //
GherS, 3, 55.2 yāvad gacchet suṣumṇāyāṃ vāyuḥ prakāśayeddhaṭhāt //
GherS, 3, 82.1 ākuñcayed gudadvāraṃ prakāśayet punaḥ punaḥ /
Haribhaktivilāsa
HBhVil, 1, 166.2 teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 61.1 tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret /
ParDhSmṛti, 10, 17.2 viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
Uḍḍāmareśvaratantra
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //