UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14655
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam // (1)
Par.?
evaṃ hutvā pariṣiñcati // (2)
Par.?
kṛtavanmantrān namati // (3)
Par.?
idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti // (4)
Par.?
uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan // (5)
Par.?
na ca svāhākaroti // (6) Par.?
dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe // (7)
Par.?
tāv antareṇetarā āhutīr juhoti // (8)
Par.?
sarvadarvihomāṇām eṣa kalpaḥ // (9)
Par.?
mantrānte nityaḥ svāhākāraḥ // (10)
Par.?
amantrāsv amuṣmai svāheti yathādevatam ādiṣṭadevate // (11)
Par.?
athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti // (12)
Par.?
vyāhṛtībhir juhotyekaikaśaḥ samastābhiśca // (13)
Par.?
Duration=0.092455148696899 secs.