Occurrences

Āpastambadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Āpastambadharmasūtra
ĀpDhS, 2, 8, 4.0 nātmārtham abhirūpam annaṃ pācayet //
Mahābhārata
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 33.1 vibaddhān pācanais tais taiḥ pācayen nirhareta vā /
AHS, Cikitsitasthāna, 1, 59.1 pācayet kaṭukāṃ piṣṭvā karpare 'bhinave śucau /
AHS, Cikitsitasthāna, 13, 16.2 parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam //
AHS, Cikitsitasthāna, 14, 46.1 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet /
AHS, Cikitsitasthāna, 19, 3.1 parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām /
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Kalpasiddhisthāna, 4, 34.2 dvipañcamūlatriphalāphalabilvāni pācayet //
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 39, 169.3 pātre lohamaye tryahaṃ ravikarair āloḍayan pācayet /
Suśrutasaṃhitā
Su, Sū., 46, 366.1 aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ /
Su, Cik., 1, 69.2 śamayed avidagdhaṃ ca vidagdham api pācayet //
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 25, 15.2 sarpistailavasāmajjamadhūcchiṣṭāni pācayet //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 30.1 apakvaṃ pācayecchophaṃ vraṇaṃ pakvaṃ viśodhayet /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 131.1 apakvam pācayennimbaṃ pakvaṃ ca pariśodhayet /
Rasamañjarī
RMañj, 2, 34.2 pācayed vālukāyantre kramavṛddhāgninā dinam /
RMañj, 2, 36.1 pācayedrasasindūraṃ jāyate'ruṇasannibham /
RMañj, 3, 88.1 taddravair dolakāyantre divasaṃ pācayet sudhīḥ /
RMañj, 5, 41.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //
RMañj, 9, 50.1 peṣayitvā tato dravyamajākṣīreṇa pācayet /
Rasaprakāśasudhākara
RPSudh, 1, 126.2 sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //
RPSudh, 2, 15.2 māsatrayapramāṇena pācayedannamadhyataḥ //
RPSudh, 2, 79.1 tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ /
RPSudh, 2, 83.1 devadārubhavenāpi pācayenmatimān bhiṣak /
RPSudh, 2, 90.1 anenaiva prakāreṇa trivāraṃ pācayed dhruvam /
RPSudh, 2, 91.1 tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet /
RPSudh, 4, 43.1 yāmaikaṃ pācayedagnau garbhayantrodarāntare /
RPSudh, 5, 36.1 yadi cet śatavārāṇi pācayettīvravahninā /
RPSudh, 5, 45.1 athābhrasattvaravakān amlavargeṇa pācayet /
RPSudh, 8, 11.1 golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ /
RPSudh, 11, 103.1 pūrvavatpācayed vahnau svāṃgaśītaṃ samuddharet /
RPSudh, 11, 111.2 govaraiḥ pācayetsvalpameva dvādaśayāmakam //
Rasaratnasamuccaya
RRS, 5, 117.1 piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
RRS, 5, 182.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
RRS, 11, 121.2 pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //
RRS, 12, 146.2 taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā //
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 15, 81.1 kusumbhamṛdupatrāṇi kāñjikenaiva pācayet /
Rasaratnākara
RRĀ, R.kh., 4, 5.2 yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //
RRĀ, R.kh., 4, 35.1 pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /
RRĀ, R.kh., 6, 41.2 ekīkṛtya lauhapātre pācayenmṛduvahninā //
RRĀ, R.kh., 8, 81.2 atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //
RRĀ, R.kh., 8, 87.2 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 35.2 pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //
RRĀ, R.kh., 9, 55.1 pācayet tāmrapātre ca lauhadarvyā vicālayet /
RRĀ, Ras.kh., 3, 38.2 tridinaṃ dolakāyantre pācayet sāranālake //
RRĀ, Ras.kh., 4, 98.1 pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
RRĀ, Ras.kh., 4, 107.1 phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet /
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 6, 23.1 gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 29.1 māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 47.2 pācayettatkaṣāyairvā dolāyantre dinatrayam //
RRĀ, Ras.kh., 7, 60.1 pācayettilatailena mardayettena pūrvavat /
RRĀ, Ras.kh., 8, 60.2 tatkāṣṭhaiḥ pācayettāni kaṇṭhaṃ pucchaṃ śirastyajet //
RRĀ, Ras.kh., 8, 69.1 phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
RRĀ, Ras.kh., 8, 118.1 tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayet sudhīḥ /
RRĀ, V.kh., 2, 5.2 śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //
RRĀ, V.kh., 2, 40.2 pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //
RRĀ, V.kh., 3, 92.2 abhrapatrādyuparasān śuddhihetostu pācayet //
RRĀ, V.kh., 3, 99.2 kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //
RRĀ, V.kh., 4, 27.2 pācayennalikāyantre dinānte taṃ samuddharet //
RRĀ, V.kh., 4, 46.2 dinaikaṃ pācanāyantre pācayenmriyate dhruvam //
RRĀ, V.kh., 4, 159.2 mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //
RRĀ, V.kh., 5, 25.1 kāñjikairyāmamātraṃ tu puṭenaikena pācayet /
RRĀ, V.kh., 6, 5.1 dinaikaṃ pātanāyantre pācayellaghunāgninā /
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 6, 73.2 dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //
RRĀ, V.kh., 6, 76.3 mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam //
RRĀ, V.kh., 6, 118.1 pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 47.1 bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /
RRĀ, V.kh., 7, 60.2 dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //
RRĀ, V.kh., 7, 76.1 liptvā tat pātanāyantre pācayeddivasatrayam /
RRĀ, V.kh., 7, 77.2 pūrvavat pātanāyantre pācayeddivasatrayam //
RRĀ, V.kh., 7, 80.2 samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //
RRĀ, V.kh., 8, 30.2 bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //
RRĀ, V.kh., 8, 88.1 dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /
RRĀ, V.kh., 8, 126.2 pūrvavatpācayedyaṃtre drave śuṣke niveśayet //
RRĀ, V.kh., 9, 35.1 savastraṃ pācayetpaścād gandhataile dināvadhi /
RRĀ, V.kh., 9, 88.1 ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /
RRĀ, V.kh., 9, 89.2 ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //
RRĀ, V.kh., 9, 103.1 dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /
RRĀ, V.kh., 9, 110.1 mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
RRĀ, V.kh., 10, 19.2 cālayetpācayeccullyāṃ yāvatsaptadināvadhi //
RRĀ, V.kh., 10, 43.2 pratyekaṃ yojayettasmin sarvamekatra pācayet //
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 12, 46.2 sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //
RRĀ, V.kh., 13, 25.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /
RRĀ, V.kh., 13, 77.1 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /
RRĀ, V.kh., 14, 62.2 dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //
RRĀ, V.kh., 16, 70.1 anena kramayogena saptadhā pācayetpuṭaiḥ /
RRĀ, V.kh., 16, 106.2 kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //
RRĀ, V.kh., 17, 22.1 uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
RRĀ, V.kh., 17, 22.2 sthālyāṃ vā pācayedetān bhavanti navanītavat //
RRĀ, V.kh., 19, 14.1 tatsarvaṃ pācayedyāmam avatārya surakṣayet /
RRĀ, V.kh., 19, 16.1 tatsarvaṃ pācayedyāmamavatārya surakṣayet /
RRĀ, V.kh., 19, 46.2 pācayellohaje pātre lohadarvyā nigharṣayet /
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 20, 32.2 dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //
RRĀ, V.kh., 20, 57.2 dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /
RRĀ, V.kh., 20, 135.1 māṣapiṣṭyā pralipyāthātasītailena pācayet /
Rasendracintāmaṇi
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 179.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //
RCint, 4, 4.2 tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //
RCint, 4, 33.1 ekīkṛtya lohapātre pācayenmṛdunāgninā /
RCint, 6, 53.2 praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //
RCint, 7, 113.1 taddravairdolikāyantre divasaṃ pācayet sudhīḥ /
RCint, 8, 44.1 bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /
Rasendrasārasaṃgraha
RSS, 1, 219.1 tathaiva dolikāyantre dvivāraṃ pācayetsudhīḥ /
RSS, 1, 283.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca cālayet //
RSS, 1, 336.1 divā vā yadi vā rātrau vidhinānena pācayet /
RSS, 1, 362.1 kulatthasya palaśataṃ vāridroṇena pācayet /
Rasādhyāya
RAdhy, 1, 243.3 kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //
Rasārṇava
RArṇ, 11, 33.1 vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /
RArṇ, 11, 66.1 ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /
RArṇ, 11, 127.2 kaṭutumbasya bījāni mṛtalohāni pācayet //
RArṇ, 12, 68.1 jārayetsarvalohāni sattvānyapi ca pācayet /
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 276.1 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /
RArṇ, 12, 296.2 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //
RArṇ, 12, 329.2 pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //
RArṇ, 14, 129.0 tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //
RArṇ, 16, 61.3 pācayenmṛnmaye pātre bhavet kuṅkumasannibham //
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 17, 70.2 ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //
RArṇ, 17, 121.2 pācayedanujāmlena yāvat kuṅkumasaṃnibham //
RArṇ, 17, 146.2 tārāriṣṭaṃ tu deveśi raktatailena pācayet //
Ānandakanda
ĀK, 1, 4, 161.2 tāṃ piṣṭiṃ dīpikāyantre pācayetpātayedadhaḥ //
ĀK, 1, 4, 488.1 tataḥ kacchapayantre tu savivye pācayed dinam /
ĀK, 1, 5, 35.2 kaṭutumbasya bījāni mṛtalohāni pācayet //
ĀK, 1, 7, 17.1 ḍolāyantre pācayecca vyāghrīkandagataṃ dinam /
ĀK, 1, 7, 19.1 pācayeddāhayedevaṃ secayetsaptavārakam /
ĀK, 1, 7, 38.1 tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
ĀK, 1, 7, 117.1 secayettadayodarvyā cālayanpācayediti /
ĀK, 1, 9, 9.2 pācayetpātanāyantre daradaṃ kharavahninā //
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 10, 42.2 ṣaḍahaṃ pācayeddevi siddhacūrṇapralepanam //
ĀK, 1, 13, 18.2 kāntapātre vinikṣipya samāṃśājyena pācayet //
ĀK, 1, 15, 136.1 tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake /
ĀK, 1, 15, 469.1 pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet /
ĀK, 1, 15, 472.1 pācayennālikerasthaṃ samajjaṃ tatsamāharet /
ĀK, 1, 16, 19.1 tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ /
ĀK, 1, 16, 106.1 loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake /
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 78.1 pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā /
ĀK, 1, 23, 145.1 ācchādya taccharāveṇa rodhayetpācayetkramāt /
ĀK, 1, 23, 156.2 nirudhya bhūdhare yantre pācayejjārayetkramāt //
ĀK, 1, 23, 478.2 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet //
ĀK, 1, 23, 479.1 pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ /
ĀK, 1, 23, 499.1 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam /
ĀK, 1, 23, 709.1 tadbhasma tu punaḥ paścāddīpayantreṇa pācayet /
ĀK, 2, 1, 115.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //
ĀK, 2, 3, 18.1 ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ /
ĀK, 2, 4, 55.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet //
ĀK, 2, 5, 30.2 piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ //
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
ĀK, 2, 5, 62.2 pācayettāmrapātre tu lohadarvyā vicālayan //
ĀK, 2, 6, 29.1 alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ /
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
ĀK, 2, 7, 92.1 ekīkṛtvā lohapātre pācayenmṛduvahninā /
ĀK, 2, 8, 201.2 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.2 kulatthakodravakvāthe dolāyantreṇa pācayet /
Bhāvaprakāśa
BhPr, 7, 3, 243.2 secayetpācayedevaṃ saptarātreṇa śudhyati //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.1 vālukābhiḥ prapūryātha pācayet praharadvayam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.2 cullyupari sthitaṃ pātraṃ pācayedyāmakadvayam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.3 tataḥ kṛṣṇaṃ samādāya pācayetkāṃjike śubhe /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.3 kāñjikena parimardya golakaṃ mūṣayā ca pariveṣṭya pācayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 36.1 yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī /
Rasakāmadhenu
RKDh, 1, 5, 10.2 vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet //
RKDh, 1, 5, 49.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgandhaiḥ pācayetkācakūpyām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
Rasārṇavakalpa
RAK, 1, 391.2 tālakaṃ pācayettāvad yāvannirgandhatāṃ vrajet //
RAK, 1, 400.2 tālakaṃ pācayedyastu gomayaṃ ca samāhiṣam //
RAK, 1, 402.2 tālakaṃ pācayettāvadyāvannirgandhatāṃ vrajet //
Uḍḍāmareśvaratantra
UḍḍT, 2, 5.2 tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 2, 14.2 valmīkasya mṛdaḥ kośe antardhūmena pācayet //
UḍḍT, 2, 36.1 karavīrakakāṣṭhāgnau mantrair dhūmena pācayet /
Yogaratnākara
YRā, Dh., 110.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
YRā, Dh., 246.2 pācayenmṛttikāpātre vaṭakāṣṭhair vimardayet //
YRā, Dh., 252.1 saṃśodhya pācayedyantre svāṅgaśītaṃ samuddharet /
YRā, Dh., 303.1 vyāghrīkandagataṃ vajraṃ dolāyantreṇa pācayet /
YRā, Dh., 371.1 ṭaṅkaṇe vā gavāṃ dugdhe pācayed ghaṭikādvayam /
YRā, Dh., 386.2 pācayedyāmamātraṃ tu jaipālaḥ śuddhatāṃ vrajet //