Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūtagandhagaganāyasaśulbaṃ māritaṃ ca paramāmṛtīkṛtam / (1.1) Par.?
iṣṭamekamapi mūlikāgaṇaṃ dehasiddhikaramāśu sevitam // (1.2) Par.?
mṛtakāntābhrakaṃ sūtaṃ gandhaṃ bhṛṅgaviḍaṅgakam / (2.1) Par.?
tvagvarjaṃ bilvabījaṃ ca pratyekaṃ palaṣoḍaśa // (2.2) Par.?
triṃśatpalaṃ tryūṣaṇaṃ ca triṃśattriṃśadghṛtaṃ madhu / (3.1) Par.?
citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet // (3.2) Par.?
palāni triphalāyāstu viṃśapūrvaṃ catuḥśatam / (4.1) Par.?
kvāthyam aṣṭaguṇais toyair grāhyamaṣṭāvaśeṣitam // (4.2) Par.?
kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam / (5.1) Par.?
lohapātre khare gharme tatpalārdhaṃ sadā pibet // (5.2) Par.?
kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham / (6.1) Par.?
bālo nibiḍasaṃdhiś ca jīvec candrārkatārakam // (6.2) Par.?
mahārasāyanaṃ divyaṃ kāminīśatatoṣakam / (7.1) Par.?
agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam // (7.2) Par.?
bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet / (8.1) Par.?
triṃśatpalāni yatnena maricaṃ palapañcakam // (8.2) Par.?
cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet / (9.1) Par.?
tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet // (9.2) Par.?
jalapūrṇe ghaṭe gharme dolāyantreṇa dhārayet / (10.1) Par.?
śuṣke toye punastoyaṃ dadyād yāvaj jale gatam // (10.2) Par.?
tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam / (11.1) Par.?
triṃśadbhāgaṃ tataḥ kuryāt taj jalaṃ sābhrakaṃ sudhīḥ // (11.2) Par.?
tadbhāgaikena saṃloḍya palaikaṃ śvetataṇḍulāt / (12.1) Par.?
triṃśatpale gavāṃ kṣīre tat pacec cātha śītalam // (12.2) Par.?
madhvājyairdvipalairyuktaṃ niṣkaikaiś ca marīcakaiḥ / (13.1) Par.?
sādhako bhakṣayen nityaṃ māsān mṛtyujarāpaham // (13.2) Par.?
keśā dantā nakhāstasya patanti hy udbhavanti ca / (14.1) Par.?
vajrakāyo bhavetsiddho vāyuvego mahābalaḥ // (14.2) Par.?
amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā / (15.1) Par.?
mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ // (15.2) Par.?
karṣaikaṃ bhakṣayen nityaṃ varṣān mṛtyujarāpaham / (16.1) Par.?
koraṇṭakasya pattrāṇi mṛtābhraṃ gandhakaṃ samam // (16.2) Par.?
tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape / (17.1) Par.?
tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham // (17.2) Par.?
mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā / (18.1) Par.?
samūlapattrāṃ sarpākṣīṃ sārdrāṃ piṣṭvā ca gandhakam // (18.2) Par.?
ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet / (19.1) Par.?
vajrakāyaḥ khecaraśca jīved brahmadinatrayam // (19.2) Par.?
mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam / (20.1) Par.?
pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet // (20.2) Par.?
sitāmadhvājyasaṃyuktaṃ palārdhaṃ bhakṣayetsadā / (21.1) Par.?
hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam // (21.2) Par.?
amṛtakrīḍe viṣṇusaṃvaraṇi svāhā / (22.1) Par.?
anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ / (22.2) Par.?
mṛtaṃ kāntaṃ tilāḥ kṛṣṇā badarīphalacūrṇakam / (22.3) Par.?
kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet // (22.4) Par.?
śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam / (23.1) Par.?
tridinaṃ bhṛṅgajairdrāvair bhāvitaṃ śoṣayetpunaḥ // (23.2) Par.?
tasmin tulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ / (24.1) Par.?
rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā // (24.2) Par.?
varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ / (25.1) Par.?
mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam // (25.2) Par.?
śālmalīketakīdrāvairloḍitaṃ kāntapātrake / (26.1) Par.?
sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam // (26.2) Par.?
vatsaraikāj jarāṃ hanti jīved brahmadinatrayam / (27.1) Par.?
kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca // (27.2) Par.?
triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam / (28.1) Par.?
lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ // (28.2) Par.?
kuṣṭhakhaṇḍāni saṃpācya kaṣāye traiphale same / (29.1) Par.?
śoṣayitvā vicūrṇyātha tāni kāntaṃ mṛtaṃ samam // (29.2) Par.?
madhvājyābhyāṃ lihetkarṣaṃ varṣān mṛtyujarāpaham / (30.1) Par.?
koraṇṭapattracūrṇaṃ tu kāntabhasma tilā guḍam // (30.2) Par.?
tulyaṃ bhakṣyaṃ palārdhaṃ tad varṣān mṛtyujarāpaham / (31.1) Par.?
kāntabhasma samaṃ gandhaṃ tailair jyotiṣmatībhavaiḥ // (31.2) Par.?
lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ / (32.1) Par.?
bṛhaspatisamo vācā vatsarādbhavati dhruvam // (32.2) Par.?
mṛtatīkṣṇaṃ trayo bhāgāḥ śuddhagandhāṣṭabhāgakam / (33.1) Par.?
gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ // (33.2) Par.?
gokṣīrais tat pibetkarṣaṃ jīvedbrahmadinatrayam / (34.1) Par.?
varṣamātrān na saṃdeho divyatejā mahābalaḥ // (34.2) Par.?
mṛtaṃ kāntaṃ śilā śuddhā tulyaṃ madhvājyakairlihet / (35.1) Par.?
niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam // (35.2) Par.?
triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā / (36.1) Par.?
pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām // (36.2) Par.?
varṣadvayaprayogeṇa jīvedācandratārakam / (37.1) Par.?
samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā // (37.2) Par.?
rātrau palaikaṃ saṃlipya prātarutthāya bhakṣayet / (38.1) Par.?
valīpalitanirmukto vatsarānmṛtyujidbhavet // (38.2) Par.?
lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu / (39.1) Par.?
divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā / (39.2) Par.?
varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam // (39.3) Par.?
oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ / (40.1) Par.?
sarveṣāṃ lohayogānāmanu syātkṣīrapānakam / (40.2) Par.?
āsvādayet svādumustānāṃ svarasaṃ dantapīḍitam // (40.3) Par.?
mūlāni bhakṣayet tāsām āsyavairasyaśāntaye / (41.1) Par.?
baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā // (41.2) Par.?
snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet / (42.1) Par.?
tāmbūlaṃ bhakṣayennityaṃ sakarpūraṃ muhurmuhuḥ // (42.2) Par.?
samyagjīrṇe tu dīptāgnau pibet paścād bubhukṣitaḥ / (43.1) Par.?
śṛtaṃ kṣīraṃ tato'nnaṃ ca sevyaṃ lauharasāyane // (43.2) Par.?
brahmavṛkṣasya pañcāṅgaṃ chāyāśuṣkaṃ sucūrṇitam / (44.1) Par.?
madhvājyābhyāṃ lihetkarṣaṃ varṣaikena jarāṃ jayet // (44.2) Par.?
jīvedvarṣasahasraikaṃ divyatejā mahābalaḥ / (45.1) Par.?
brahmavṛkṣasya puṣpāṇi chāyāśuṣkāṇi kārayet // (45.2) Par.?
triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam / (46.1) Par.?
ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam // (46.2) Par.?
kṛtvā māsātsamuddhṛtya bhāgān kuryāccaturdaśa / (47.1) Par.?
bhāgaikaṃ bhakṣayennityaṃ bhuñjīta kāntabhājane // (47.2) Par.?
evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ / (48.1) Par.?
tasya mūtrapurīṣābhyāṃ tāmramāyāti kāñcanam // (48.2) Par.?
brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha / (49.1) Par.?
pūrvavaddhānyamadhye tu kṣiptvā māsātsamuddharet // (49.2) Par.?
palaikaikaṃ sadā khādedvatsarānmṛtyujidbhavet / (50.1) Par.?
valīpalitanirmukto jīvedbrahmadinatrayam // (50.2) Par.?
brahmabījotthitaṃ tailaṃ gavāṃ kṣīraiḥ paladvayam / (51.1) Par.?
tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ // (51.2) Par.?
bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ / (52.1) Par.?
dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet // (52.2) Par.?
dūraśrāvī caturthe tu pañcame khegatirbhavet / (53.1) Par.?
māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ // (53.2) Par.?
mahākalpāntaparyantaṃ jīvedvarṣaikasevanāt / (54.1) Par.?
brahmavṛkṣamatisthūlaṃ chedayedūrdhvabhāgataḥ // (54.2) Par.?
adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam / (55.1) Par.?
pakvadhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca // (55.2) Par.?
kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ / (56.1) Par.?
āveṣṭya vastrakhaṇḍena limpenmṛdgomayaistataḥ // (56.2) Par.?
śuṣke gajapuṭaṃ deyaṃ parito'raṇyakotpalaiḥ / (57.1) Par.?
svāṅgaśītalamuddhṛtya sadravāṇi phalāni ca // (57.2) Par.?
kṣipenmadhvājyasaṃyukte bhāṇḍe tānyeva bhakṣayet / (58.1) Par.?
yatheṣṭaṃ bhūgṛhāntasthaḥ kṣīrāhārī jarāṃ jayet // (58.2) Par.?
māsadvayena vasudhāṃ chidrāṃ paśyati niścitam / (59.1) Par.?
jīvedbrahmadinaṃ yāvatsarpavatkañcukaṃ tyajet // (59.2) Par.?
śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha / (60.1) Par.?
karṣaikaṃ bhakṣayennityaṃ māsānmṛtyujarāpaham // (60.2) Par.?
brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ / (61.1) Par.?
ajāghṛtena tadbījamekaikaṃ bhakṣayetsadā // (61.2) Par.?
śarīraṃ bhasmanā mardyaṃ māsānmṛtyujarāṃ jayet / (62.1) Par.?
jīvedbrahmadinaṃ yāvaddivyakāyo bhavennaraḥ // (62.2) Par.?
anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ / (63.1) Par.?
tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai // (63.2) Par.?
amṛtaṃ kuru kuru amṛtamālinyai namaḥ / (64.1) Par.?
anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ / (64.2) Par.?
śuklapakṣe'tha pūrṇāyāṃ puṣye vā śravaṇe tathā / (64.3) Par.?
revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet // (64.4) Par.?
chāyāśuṣkaṃ tu taccūrṇaṃ karṣaṃ gopayasā saha / (65.1) Par.?
varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam // (65.2) Par.?
tasya mūtrapurīṣābhyāṃ tāmraṃ sauvarṇatāṃ vrajet / (66.1) Par.?
taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam // (66.2) Par.?
oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ / (67.1) Par.?
iti auṣadhabhakṣaṇamantraḥ / (67.2) Par.?
chāyāśuṣkaṃ devadālīpañcāṅgaṃ cūrṇayettataḥ / (67.3) Par.?
madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet // (67.4) Par.?
jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ / (68.1) Par.?
taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā // (68.2) Par.?
pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ / (69.1) Par.?
taccūrṇaṃ vākucīvahnisarpākṣībhṛṅgarāṭsamam // (69.2) Par.?
cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā / (70.1) Par.?
varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm // (70.2) Par.?
punarnavādevadālyor nīrair nityaṃ pibennaraḥ / (71.1) Par.?
devadālyāśca sarpākṣyāḥ palaikaṃ vā śivāmbunā // (71.2) Par.?
pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ / (72.1) Par.?
devadālīṃ ca nirguṇḍīṃ pibetkarṣaṃ śivāmbunā / (72.2) Par.?
varṣaikena jarāṃ hanti jīvedācandratārakam // (72.3) Par.?
oṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā / (73.1) Par.?
ayaṃ ca grahaṇamantraḥ / (73.2) Par.?
namo bhagavate rudrāya huṃ phaṭ svāhā / (73.3) Par.?
ayaṃ sādhakasya śikhābandhanamantraḥ / (73.4) Par.?
oṃ cara ra ra / (73.5) Par.?
ayaṃ bhakṣaṇamantraḥ // (73.6) Par.?
puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam / (74.1) Par.?
cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet // (74.2) Par.?
māsaṣaṭkāj jarāṃ hanti jīvedbrahmadinatrayam / (75.1) Par.?
dravaṃ śvetārkapattrāṇāṃ bhṛṅgarājadravaiḥ samam // (75.2) Par.?
ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ / (76.1) Par.?
mṛdvagninā pacettāvadyāvatpiṇḍatvamāgatam / (76.2) Par.?
tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam // (76.3) Par.?
oṃ āṃ haṃ vāsaramāline svāhā / (77.1) Par.?
ayaṃ bhakṣaṇamantraḥ / (77.2) Par.?
grāhyaṃ somatrayodaśyāṃ hastikarṇasya pattrakam / (77.3) Par.?
chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam // (77.4) Par.?
varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ / (78.1) Par.?
hastikarṇasya pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇitam // (78.2) Par.?
karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha / (79.1) Par.?
āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ // (79.2) Par.?
pratyekena kramāt sevyaṃ māsaikena jarāpaham / (80.1) Par.?
jīvedbrahmadinaṃ sārdhaṃ vajrakāyo mahābalaḥ // (80.2) Par.?
oṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā / (81.1) Par.?
hastikarṇagrahaṇamantraḥ / (81.2) Par.?
oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā / (81.3) Par.?
anena pūjayet / (81.4) Par.?
oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ / (81.5) Par.?
bhakṣaṇamantraḥ // (81.6) Par.?
rudantyāścaiva pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet / (82.1) Par.?
tadardhaṃ musalīcūrṇaṃ musalyardhaṃ phalatrayam // (82.2) Par.?
mūlānāṃ katakotthānāṃ tailaṃ pātālayantrake / (83.1) Par.?
grāhayedgarbhayantre vā tattailaṃ kṣālayejjalaiḥ // (83.2) Par.?
nālikerajalairvātha kṣālyaṃ pañcāṃśavārakam / (84.1) Par.?
etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt // (84.2) Par.?
karṣādivardhanaṃ kāryaṃ palāntaṃ cātha vardhayet / (85.1) Par.?
evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam // (85.2) Par.?
siddhayogo hy ayaṃ khyāto vajrakāyakaro nṛṇām / (86.1) Par.?
puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam // (86.2) Par.?
chāyāśuṣkāṃ vicūrṇyātha karṣamekaṃ pibetsadā / (87.1) Par.?
ajāmūtrapalaikena ṣaṇmāsādamaro bhavet // (87.2) Par.?
varṣamātraprayogeṇa śivatulyo bhavennaraḥ / (88.1) Par.?
taccūrṇaṃ kṣīramadhvājyair loḍitaṃ snigdhabhāṇḍake // (88.2) Par.?
ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet / (89.1) Par.?
dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam // (89.2) Par.?
taccūrṇārdhapalaṃ cājyair lihetsyātpūrvavatphalam / (90.1) Par.?
taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā // (90.2) Par.?
vacā caiṣāṃ samaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam / (91.1) Par.?
varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam // (91.2) Par.?
nirguṇḍīpattrajaṃ drāvaṃ bhāṇḍe mṛdvagninā pacet / (92.1) Par.?
guḍavatpākamāpannaṃ pītaṃ vāntivirekakṛt // (92.2) Par.?
niryānti kṛmayastasya mukhanāsākṣikarṇataḥ / (93.1) Par.?
rājayakṣmādirogāṃśca saptāhena vināśayet / (93.2) Par.?
māsatrayājjarāṃ hanti jīvedvarṣaśatatrayam // (93.3) Par.?
oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ / (94.1) Par.?
bhallātako'bhayā vīrā kākatuṇḍyāḥ phalaṃ vacā / (94.2) Par.?
lāṅgalī nimbapattrāṇi sahadevī samaṃ samam // (94.3) Par.?
eṣāṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ / (95.1) Par.?
tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet // (95.2) Par.?
vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam / (96.1) Par.?
tailārdhaniṣke tannasye kṛte syātpūrvavatphalam // (96.2) Par.?
kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam / (97.1) Par.?
yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet // (97.2) Par.?
pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet / (98.1) Par.?
grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet // (98.2) Par.?
nasyaṃ cāṅkollatailena kuryānmṛtyujarāpaham / (99.1) Par.?
niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam // (99.2) Par.?
kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet / (100.1) Par.?
vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam // (100.2) Par.?
guḍūcī musalī muṇḍī nirguṇḍī ca śatāvarī / (101.1) Par.?
vijayā ca samaṃ cūrṇaṃ sitāmadhvājyasaṃyutam // (101.2) Par.?
khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet / (102.1) Par.?
uktaṃ gorakṣanāthena jīvedbrahmadinatrayam // (102.2) Par.?
kṛṣṇāṣṭamyāṃ kṛṣṇasūtrairvṛkṣaṃ śunakaśālmaleḥ / (103.1) Par.?
āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim // (103.2) Par.?
dattvāghoraṃ japettatra yāvadaṣṭasahasrakam / (104.1) Par.?
tasya mūlatvacaṃ grāhyaṃ chāyāśuṣkaṃ vicūrṇayet // (104.2) Par.?
madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi / (105.1) Par.?
valīpalitanirmukto jīvedbrahmadinaṃ naraḥ // (105.2) Par.?
tasya puṣpāṇi saṃgṛhya gavāṃ kṣīraiḥ sadā pacet / (106.1) Par.?
puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham // (106.2) Par.?
phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet / (107.1) Par.?
phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ // (107.2) Par.?
caturmāsaprayogeṇa vajrakāyo bhavennaraḥ / (108.1) Par.?
jīvetkalpāntaparyantaṃ vāyuvego mahābalaḥ // (108.2) Par.?
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam / (109.1) Par.?
kākamācī bhṛṅgarājaḥ sarpākṣī sahadevikā // (109.2) Par.?
samūlā devadālī ca nimbavākucībījakam / (110.1) Par.?
phalāni kākatuṇḍyāśca mūlaṃ brahmāśvagandhayoḥ // (110.2) Par.?
nīlakoraṇṭapattrāṇi triphalā ca samaṃ samam / (111.1) Par.?
cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram // (111.2) Par.?
chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam / (112.1) Par.?
bhakṣet karṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet / (112.2) Par.?
jīveccandrārkanakṣatraṃ mahākāyo mahābalaḥ // (112.3) Par.?
oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ / (113.1) Par.?
triphalā vākucībījaṃ pippalī cāśvagandhikā / (113.2) Par.?
sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam / (113.3) Par.?
varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam // (113.4) Par.?
oṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet / (114.1) Par.?
mūlikākalpayogeṣu guñjaikaṃ mṛtapāradam / (114.2) Par.?
pratiyogayutaṃ khādetphalaṃ śataguṇaṃ bhavet / (114.3) Par.?
rasendrasya prabhāveṇa śīghraṃ siddhimavāpnuyāt // (114.4) Par.?
asthimudrādharo mantrī lakṣamekaṃ śmaśānataḥ / (115.1) Par.?
japenmahābhayaṃ hanti siddhiṃ datte rasāyanam // (115.2) Par.?
tena bhakṣitamātreṇa jīvedācandratārakam / (116.1) Par.?
ajeyo devadaityānāṃ parvatānapi cālayet // (116.2) Par.?
oṃ hrīṃ mahābhayerum / (117.1) Par.?
prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā / (117.2) Par.?
sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam // (117.3) Par.?
Duration=0.49338698387146 secs.