Occurrences

Manusmṛti
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Manusmṛti
ManuS, 3, 226.2 vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ //
Kāmasūtra
KāSū, 5, 3, 10.2 samīpe śayānāyāḥ supto nāma karam upari vinyaset /
Kātyāyanasmṛti
KātySmṛ, 1, 910.1 bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ /
Kūrmapurāṇa
KūPur, 2, 18, 92.2 namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak //
Liṅgapurāṇa
LiPur, 1, 85, 64.2 oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset //
LiPur, 2, 21, 8.1 vāmadevādibhiḥ sārdhaṃ dvandvanyāyena vinyaset /
LiPur, 2, 21, 9.2 puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham //
LiPur, 2, 21, 36.1 kalaśānvinyasetpañca pañcabhirbrāhmaṇaistataḥ /
LiPur, 2, 22, 17.1 tale ca tarjanyaṅguṣṭhaṃ muṣṭibhāgāni vinyaset /
LiPur, 2, 22, 72.1 prabhāvatīṃ tataḥ śaktimādyenaiva tu vinyaset /
LiPur, 2, 25, 18.1 hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset /
LiPur, 2, 27, 27.2 vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset //
LiPur, 2, 27, 39.1 teṣu sarveṣu vidhinā praṇavaṃ vinyasetkramāt /
LiPur, 2, 35, 4.2 khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam //
LiPur, 2, 36, 3.2 maṇḍale vinyasellakṣmīṃ sarvālaṅkārasaṃyutām //
LiPur, 2, 37, 2.2 vastrairācchāditaṃ padmaṃ tanmadhye vinyasecchubham //
LiPur, 2, 47, 29.2 sarvadhānyasamopetaṃ śilāyāmapi vinyaset //
LiPur, 2, 47, 31.2 viṣṇugāyatriyā bhāgaṃ vaiṣṇavaṃ tvatha vinyaset //
LiPur, 2, 47, 33.1 rudrādhyāyena vā sarvaṃ parimṛjya ca vinyaset /
LiPur, 2, 47, 36.1 athavā śivakuṃbhe ca brahmāṅgāni ca vinyaset /
LiPur, 2, 47, 41.1 vidyeśvarāṇāṃ kuṃbheṣu hemaratnādi vinyaset /
LiPur, 2, 47, 44.1 vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
LiPur, 2, 51, 3.2 anayā vidyayā tasmin vinyaset kāñcanena ca //
Matsyapurāṇa
MPur, 58, 23.2 vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ //
MPur, 62, 17.1 pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param /
MPur, 62, 18.1 vinyasetpaścime saumyāṃ sadā madanavāsinīm /
MPur, 62, 19.3 kusumairakṣatairvārbhirnamaskāreṇa vinyaset //
MPur, 69, 37.2 caturhastapramāṇaṃ ca vinyasettatra toraṇam //
MPur, 74, 7.2 puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt //
MPur, 82, 3.1 kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi /
MPur, 90, 4.2 padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset //
MPur, 93, 22.2 sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset //
MPur, 93, 24.2 snānārthaṃ vinyasettatra yajamānasya dharmavit //
MPur, 97, 6.1 vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ /
MPur, 97, 8.1 śāntamīśānabhāge tu namaskāreṇa vinyaset /
MPur, 98, 6.1 mārtaṇḍamuttare viṣṇumīśāne vinyasetsadā /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
Garuḍapurāṇa
GarPur, 1, 8, 16.1 śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
GarPur, 1, 11, 8.1 bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
GarPur, 1, 11, 9.2 kramāccaitāni bījāni tarjanyādiṣu vinyaset //
GarPur, 1, 11, 10.2 nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt //
GarPur, 1, 11, 11.2 aṅguṣṭhādikaniṣṭhāntaṃ vinyased bījapañcakam //
GarPur, 1, 11, 12.2 hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset //
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 11, 16.2 anantaṃ vinyaset paścāt pūrvakāyonnataṃ sthitam //
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 11, 23.1 sudarśanaṃ sahasrāraṃ dakṣiṇe dvāri vinyaset /
GarPur, 1, 11, 24.1 dvāryuttare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset /
GarPur, 1, 11, 25.2 tato 'ntarlokapālāṃśca svadigbhedena vinyaset //
GarPur, 1, 17, 3.2 aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām //
GarPur, 1, 20, 8.1 khādirānkīlakānaṣṭau kṣetre saṃmantrya vinyaset /
GarPur, 1, 20, 11.2 tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham //
GarPur, 1, 22, 5.1 kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset /
GarPur, 1, 35, 5.2 gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm //
GarPur, 1, 36, 13.1 vinyasetkavace vidvāndvitīyaṃ netrayornyaset /
GarPur, 1, 48, 23.2 śaṅkhāñchāstroditāñchvetān netrābhyāṃ vinyasedguruḥ //
GarPur, 1, 48, 38.2 aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ //
GarPur, 1, 48, 51.1 abhiṣekāya kumbheṣu tattattīrthāni vinyaset /
GarPur, 1, 48, 91.2 lauhabījāni siddhāni paścāddevaṃ tu vinyaset //
GarPur, 1, 48, 94.1 devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
GarPur, 1, 50, 66.1 namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak /
Kālikāpurāṇa
KālPur, 53, 2.2 vinyaset prathamaṃ tatra pūjayitvā samidhyati //
KālPur, 53, 3.2 arghapātre kṣipet tatra maṇḍalaṃ vinyaset tataḥ //
KālPur, 53, 40.1 vinyasedakṣarāṇyaṣṭau oṃkāraṃ ca tathā smaran /
KālPur, 55, 50.1 vinyaset kramatas tasmāt sarpākārā hi sā yataḥ /
KālPur, 55, 66.2 tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyaset tataḥ //
Rasamañjarī
RMañj, 6, 30.2 svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset //
Rasaprakāśasudhākara
RPSudh, 2, 73.2 tatastadgolakaṃ kṛtvā kharparopari vinyaset //
RPSudh, 4, 87.1 pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /
RPSudh, 10, 49.1 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /
RPSudh, 10, 50.1 garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /
Rasaratnasamuccaya
RRS, 9, 68.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
RRS, 10, 52.2 vanotpalasahasrārdhaṃ krauñcikopari vinyaset /
RRS, 10, 53.2 pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //
RRS, 10, 54.1 vinyasetkumudīṃ tatra puṭanadravyapūritām /
RRS, 14, 34.2 svāṅgaśītalam uddhṛtya cūrṇayitvātha vinyaset //
Rasaratnākara
RRĀ, V.kh., 15, 47.2 mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //
Rasendracūḍāmaṇi
RCūM, 5, 71.2 tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //
RCūM, 5, 80.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
RCūM, 5, 149.2 vanopalasahasrārdhaṃ krauñcikopari vinyaset //
RCūM, 5, 151.2 vinyaset kumudīṃ tatra puṭanadravyapūritām //
Rasādhyāya
RAdhy, 1, 246.2 mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //
RAdhy, 1, 340.1 śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset /
RAdhy, 1, 470.2 tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //
Rasārṇava
RArṇ, 2, 96.2 ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset //
RArṇ, 3, 24.2 navavidyāṃ varārohe vinyasettuṣagomaye //
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
RArṇ, 3, 26.2 udake vinyaseddevi caturaśīticaṇḍikāḥ //
RArṇ, 4, 63.1 rasaṃ viśodhayettena vinyaset divase śubhe /
RArṇ, 6, 51.2 chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau //
RArṇ, 12, 208.2 punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.2 bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 5.2 yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset //
ToḍalT, Navamaḥ paṭalaḥ, 42.2 sāmānyārghyaṃ tato devi svavāme vinyasettataḥ //
Ānandakanda
ĀK, 1, 2, 108.1 hṛdādipañcasthāneṣu vinyasedbījapañcakam /
ĀK, 1, 2, 133.1 navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ /
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 20, 51.1 anyaccaraṇamūlaṃ ca mehanopari vinyaset /
ĀK, 1, 21, 44.1 likhedbhūpurakoṇeṣu ṭhakārāndikṣu vinyaset /
ĀK, 1, 23, 414.1 punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ /
ĀK, 1, 26, 70.1 tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /
ĀK, 1, 26, 79.1 tanūni svarṇapatrāṇi tasyāmupari vinyaset /
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 142.2 tanmukhe nikṣipetkeśānvinyasettadadhomukham //
ĀK, 1, 26, 145.2 vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake //
ĀK, 1, 26, 226.2 pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //
ĀK, 1, 26, 227.1 vinyasetkumudīṃ tatra puṭanadravyapūritām /
ĀK, 2, 5, 12.1 chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau /
Gheraṇḍasaṃhitā
GherS, 2, 17.1 ekapādam athaikasmin vinyased ūrusaṃsthitam /
GherS, 2, 42.1 aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset /
Gorakṣaśataka
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
Haribhaktivilāsa
HBhVil, 2, 211.1 aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca /
HBhVil, 2, 212.2 vāmato vinyasel lakṣmīṃ devadevasya buddhimān //
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 23.2 ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram //
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
HYP, Prathama upadeśaḥ, 49.2 nāsāgre vinyased rājadantamūle tu jihvayā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 16.1 catvāriṃśacchire dadyācchataṃ kaṇṭhe tu vinyaset /
ParDhSmṛti, 5, 17.2 dadyād aṣṭau vṛṣaṇayoḥ pañca meḍhre tu vinyaset //
Rasakāmadhenu
RKDh, 1, 1, 39.1 pātram etattu gartasthe pātre yatnena vinyaset /
RKDh, 1, 1, 67.6 rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset /
RKDh, 1, 1, 89.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RKDh, 1, 1, 120.2 tanūni svarṇapatrāṇi tāsāmupari vinyaset //
RKDh, 1, 1, 154.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RKDh, 1, 1, 157.2 nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //
RKDh, 1, 2, 34.2 vanopalasahasrārdhaṃ krauñcyā upari vinyaset //
RKDh, 1, 2, 38.1 pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 4.0 tatra lohaśalākāstiryaṅnidhāya tatra svarṇapatrāṇi vinyaset sthāpayet //
Rasataraṅgiṇī
RTar, 4, 11.2 nikṣipya bhūmau gataṃ ca vidhāya vinyased dṛḍham //
RTar, 4, 25.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RTar, 4, 49.1 pātrametattu gartasthe pātre yatnena vinyaset /