Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2426
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam / (1.2) Par.?
muktāphalasahasreṇa parvataḥ syādanuttamaḥ // (1.3) Par.?
madhyamaḥ pañcaśatikastriśatenādhamaḥ smṛtaḥ / (2.1) Par.?
caturthāṃśena viṣkambhaparvatāḥ syuḥ samantataḥ // (2.2) Par.?
pūrveṇa vajragomedairdakṣiṇenendranīlakaiḥ / (3.1) Par.?
padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ // (3.2) Par.?
vaidūryavidrumaiḥ paścātsammiśro vimalācalaḥ / (4.1) Par.?
padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset // (4.2) Par.?
dhānyaparvatavatsarvamatrāpi parikalpayet / (5.1) Par.?
tadvadāvāhanaṃ kuryādvṛkṣāndevāṃśca kāñcanān // (5.2) Par.?
pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ / (6.1) Par.?
pūrvavadguruṛtvigbhya imānmantrānudīrayet // (6.2) Par.?
yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ / (7.1) Par.?
tvaṃ ca ratnamayo nityaṃ namaste'stu sadācala // (7.2) Par.?
yasmādratnapradānena tuṣṭiṃ prakurute hariḥ / (8.1) Par.?
sadā ratnapradānena tasmānnaḥ pāhi parvata // (8.2) Par.?
anena vidhinā yastu dadyādratnamayaṃ girim / (9.1) Par.?
sa yāti viṣṇusālokyamamareśvarapūjitaḥ // (9.2) Par.?
yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa / (10.1) Par.?
rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet // (10.2) Par.?
brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam / (11.1) Par.?
tatsarvaṃ nāśamāyāti girirvajrahato yathā // (11.2) Par.?
Duration=0.044044971466064 secs.