Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 2.0 bhadrād abhi śreyaḥ prehīty anvāha //
Atharvaprāyaścittāni
AVPr, 1, 5, 6.0 bhadrād abhi śreyaḥ prehīty etayarcā gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 45, 3.2 so asmabhyaṃ mṛḍayan prehi saṃśito yaṃ vayaṃ dviṣmas tam abhi prajānan //
AVP, 1, 47, 2.1 abhi prehi māpa vikthāḥ pade gṛbhāya māpade /
Atharvaveda (Śaunaka)
AVŚ, 3, 2, 5.2 abhi prehi nir daha hṛtsu śokair grāhyāmitrāṃs tamasā vidhya śatrūn //
AVŚ, 4, 8, 2.1 abhi prehi māpa vena ugraś cettā sapatnahā /
AVŚ, 4, 12, 6.1 sa ut tiṣṭha prehi pra drava rathaḥ sucakraḥ /
AVŚ, 4, 14, 5.1 agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām /
AVŚ, 4, 31, 3.1 sahasva manyo abhimātim asmai rujan mṛṇan pramṛṇan prehi śatrūn /
AVŚ, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no 'dhā vṛtrāṇi jaṅghanāva bhūri /
AVŚ, 7, 8, 1.1 bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
AVŚ, 9, 5, 8.2 ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva //
AVŚ, 10, 4, 6.1 paidva prehi prathamo 'nu tvā vayam emasi /
AVŚ, 10, 9, 3.2 śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane //
AVŚ, 10, 9, 11.2 paktāram aghnye mā hiṃsīr divaṃ prehi śataudane //
AVŚ, 11, 10, 18.2 triṣandhe prehi senayā jayāmitrān prapadyasva //
AVŚ, 18, 1, 54.1 prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 1, 54.1 prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 3, 8.1 ut tiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe /
AVŚ, 18, 3, 73.2 abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 23.0 samidham upayatya prāṅ harati tejo 'nu prehīti //
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 10.0 athaināṃ prācīm udānayaty anarvā prehīti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 4.2 prehi tu tatra /
Jaiminīyabrāhmaṇa
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 10.0 sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
Kauśikasūtra
KauśS, 5, 10, 53.0 prehi prahareti kāpiñjalāni svastyayanāni bhavanti //
KauśS, 5, 10, 54.1 prehi prahara vā dāvān gṛhebhyaḥ svastaye /
KauśS, 8, 4, 9.0 agne prehi samācinuṣvety ājyaṃ juhuyāt //
KauśS, 14, 1, 27.1 agne prehīti vā //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 12.0 bhadrād abhi śreyaḥ prehīti pravatīṃ pravartyamānāyānvāha //
Kāṭhakasaṃhitā
KS, 3, 6, 8.0 anarvā prehi //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 16, 1.2 anarvā prehi yajamānāya ghṛtasya kulyām anu saha rāyaspoṣeṇa /
MS, 1, 6, 2, 4.1 prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
MS, 2, 2, 11, 3.0 ā prehi paramasyāḥ parāvatā iti yājyānuvākye syātām //
MS, 2, 10, 6, 2.2 agne prehi prathamo devāyatāṃ cakṣur devānām uta martyānām /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.7 prācīm anu pradiśaṃ prehi vidvān /
TB, 1, 1, 8, 5.4 prācīm anu pradiśaṃ prehi vidvān ity āha /
TB, 1, 2, 1, 22.8 prācīm anu pradiśaṃ prehi vidvān /
Taittirīyasaṃhitā
TS, 1, 1, 10, 3.3 tejo 'si tejo 'nu prehy agnis te tejo mā vi nait /
TS, 1, 3, 8, 2.4 anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣena /
TS, 5, 4, 7, 1.0 prācīm anu pradiśam prehi vidvān ity āha //
TS, 5, 4, 7, 9.0 agne prehi prathamo devayatām ity āha //
TS, 6, 3, 8, 4.2 anarvā prehīty āha bhrātṛvyo vā arvā bhrātṛvyāpanuttyai /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 11.0 preyam agād ity urv antarikṣaṃ prehīti cāhavanīyam abhipraiti //
VaikhŚS, 10, 14, 4.0 anarvā prehīti pratiprasthātā pūrṇapātreṇa saha patnīm udānayati //
Vaitānasūtra
VaitS, 2, 4, 17.1 āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor agne prehīti japann eti //
VaitS, 3, 5, 9.1 agnau praṇīyamāne 'gne prehīti japitvā bahirvedy upaviśati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 12.2 namas ta ātānānarvā prehi /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 12.1 anarvā prehīty enām abhyudānayate //
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 3.1 anarvā prehīti prācīm udānayaty anumantrayata ity eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 6.0 taṃ dahyamānam anumantrayate prehi prehi pathibhiḥ pūrvebhir iti samānam //
ĀśvGS, 4, 4, 6.0 taṃ dahyamānam anumantrayate prehi prehi pathibhiḥ pūrvebhir iti samānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 3, 8, 2, 3.1 anarvā prehīti /
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 4, 6, 7, 6.1 te devā vācam abruvan prācī prehīdam prajñapayeti /
Ṛgveda
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 8, 17, 9.1 indra prehi puras tvaṃ viśvasyeśāna ojasā /
ṚV, 8, 64, 4.1 ehi prehi kṣayo divy āghoṣañcarṣaṇīnām /
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 83, 7.1 abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri /
ṚV, 10, 103, 12.2 abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām //
Ṛgvedakhilāni
ṚVKh, 4, 5, 21.1 abhi prehi sahasrākṣaṃ yuktvāśuṃ śapatha ratham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 2.1 bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te 'stu /