Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Smaradīpikā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 5.1 cākravākaṃ saṃvananaṃ yan nadībhya udāhṛtam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 4.6 cākravākaṃ saṃvananaṃ yan nadībhya udāhṛtam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 6.3 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtaṃ cākravākaṃ saṃvananaṃ yannadībhya udāhṛtam /
Carakasaṃhitā
Ca, Sū., 4, 24.2 tasmāt pañcavidhā yoniḥ kaṣāyāṇāmudāhṛtā //
Ca, Sū., 4, 28.2 pañcāśatko hyayaṃ vargaḥ kaṣāyāṇāmudāhṛtaḥ //
Ca, Sū., 25, 42.2 jyāyastvaṃ kāryakartṛtve varatvaṃ cāpyudāhṛtam //
Ca, Sū., 26, 71.1 samyagvipākavīryāṇi prabhāvaścāpyudāhṛtaḥ /
Ca, Sū., 28, 23.2 bhavantyete manuṣyāṇāṃ vikārā ya udāhṛtāḥ //
Ca, Śār., 1, 41.2 kāraṇaṃ puruṣastasmāt kāraṇajñairudāhṛtaḥ //
Lalitavistara
LalVis, 3, 31.8 yā ceyaṃ kulapariśuddhirbodhisattvenodāhṛtā sā śākyakula eva saṃdṛśyate //
Mahābhārata
MBh, 1, 2, 166.1 saptamaṃ bhārate parva mahad etad udāhṛtam /
MBh, 1, 2, 194.2 saptaviṃśatir adhyāyāḥ parvaṇyasminn udāhṛtāḥ //
MBh, 1, 2, 233.5 tataḥ paraṃ viṣṇuparva mahat parvetyudāhṛtam /
MBh, 1, 2, 233.39 adhyāyāstvekam ekānāṃ saptāśītir udāhṛtā /
MBh, 1, 20, 15.48 bhūya evāparaṃ praśnaṃ śṛṇu pūrvam udāhṛtam //
MBh, 1, 64, 30.3 tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ /
MBh, 1, 97, 13.1 asaṃśayaṃ paro dharmastvayā mātar udāhṛtaḥ /
MBh, 1, 99, 3.11 aucathyam adhikṛtyedam aṅgaṃ ca yad udāhṛtam /
MBh, 1, 107, 37.39 pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā /
MBh, 2, 11, 21.2 ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ //
MBh, 2, 40, 6.1 saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ /
MBh, 3, 53, 21.1 etāvad eva vibudhā yathāvṛttam udāhṛtam /
MBh, 3, 136, 3.1 atrāpyudāharantīmā gāthā devair udāhṛtāḥ /
MBh, 3, 183, 5.3 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ //
MBh, 3, 186, 23.1 etat sahasraparyantam aho brāhmam udāhṛtam /
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 219, 4.1 asmābhiḥ kila jātas tvam iti kenāpyudāhṛtam /
MBh, 3, 219, 20.2 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam /
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 5, 149, 39.1 mamāpyete mahārāja bhavadbhir ya udāhṛtāḥ /
MBh, 6, 13, 45.2 candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ //
MBh, 6, BhaGī 13, 6.2 etatkṣetraṃ samāsena savikāramudāhṛtam //
MBh, 6, BhaGī 15, 17.1 uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ /
MBh, 6, BhaGī 17, 19.2 parasyotsādanārthaṃ vā tattāmasamudāhṛtam //
MBh, 6, BhaGī 17, 22.2 asatkṛtamavajñātaṃ tattāmasamudāhṛtam //
MBh, 6, BhaGī 18, 22.2 atattvārthavadalpaṃ ca tattāmasamudāhṛtam //
MBh, 6, BhaGī 18, 24.2 kriyate bahulāyāsaṃ tadrājasamudāhṛtam //
MBh, 6, BhaGī 18, 39.2 nidrālasyapramādotthaṃ tattāmasamudāhṛtam //
MBh, 6, 99, 42.1 tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ /
MBh, 11, 6, 4.2 upamānam idaṃ rājanmokṣavidbhir udāhṛtam /
MBh, 12, 34, 26.1 aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam /
MBh, 12, 36, 39.1 anurūpaṃ hi pāpasya prāyaścittam udāhṛtam /
MBh, 12, 57, 43.1 prācetasena manunā ślokau cemāvudāhṛtau /
MBh, 12, 64, 7.1 udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam /
MBh, 12, 228, 30.1 viparītam ato yat tu tad avyaktam udāhṛtam /
MBh, 12, 228, 30.2 dvāvātmānau ca vedeṣu siddhānteṣvapyudāhṛtau //
MBh, 12, 252, 20.1 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ /
MBh, 12, 258, 62.2 ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ //
MBh, 12, 276, 57.1 pṛcchataste mayā tāta śreya etad udāhṛtam /
MBh, 12, 289, 57.1 nānāśāstreṣu niṣpannaṃ yogeṣvidam udāhṛtam /
MBh, 13, 6, 8.1 kṣetraṃ puruṣakārastu daivaṃ bījam udāhṛtam /
MBh, 13, 27, 96.1 udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā /
MBh, 13, 84, 79.1 tataḥprabhṛti cāpyetajjātarūpam udāhṛtam /
MBh, 13, 84, 80.2 agnīṣomātmakaṃ caiva jātarūpam udāhṛtam //
MBh, 13, 85, 38.1 aṣṭau cāṅgirasaḥ putrā vāruṇāste 'pyudāhṛtāḥ /
MBh, 13, 85, 40.1 brāhmaṇasya kaveḥ putrā vāruṇāste 'pyudāhṛtāḥ /
MBh, 13, 95, 26.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 30.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 34.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 38.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 107, 96.1 aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam /
MBh, 13, 113, 7.1 sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam /
MBh, 13, 130, 19.2 vistareṇārthasampanno yathāsthūlam udāhṛtaḥ //
MBh, 13, 134, 6.2 strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ //
MBh, 15, 32, 16.1 etā yathāmukhyam udāhṛtā vo brāhmaṇyabhāvād ṛjubuddhisattvāḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 34.2 tathotpādastathā sthānaṃ tathā bhaṅga udāhṛtam //
Rāmāyaṇa
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 9, 8.2 kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam //
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Su, 36, 9.2 gurusnehena bhaktyā ca nānyathā tad udāhṛtam //
Rām, Utt, 19, 25.2 tasminn udāhṛte śāpe puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 26, 45.1 tasminn udāhṛte śāpe jvalitāgnisamaprabhe /
Saundarānanda
SaundĀ, 12, 38.1 rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 21.2 rajas tamaś ca manaso dvau ca doṣāv udāhṛtau //
AHS, Sū., 5, 84.2 iti dravaikadeśo 'yaṃ yathāsthūlam udāhṛtaḥ //
AHS, Sū., 14, 2.1 bṛṃhaṇo laṅghanaś ceti tatparyāyāv udāhṛtau /
AHS, Śār., 6, 73.2 ityatra janmamaraṇaṃ yataḥ samyag udāhṛtam //
AHS, Nidānasthāna, 1, 13.2 ahitaṃ trividho yogas trayāṇāṃ prāg udāhṛtaḥ //
AHS, Nidānasthāna, 2, 53.2 sarvathā vikṛtijñāne prāg asādhya udāhṛtaḥ //
AHS, Nidānasthāna, 14, 6.1 bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam /
AHS, Cikitsitasthāna, 19, 15.1 snigdhasya śodhanaṃ yojyaṃ visarpe yad udāhṛtam /
Bodhicaryāvatāra
BoCA, 5, 97.1 ācāro bodhisattvānāmaprameya udāhṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 247.1 bhāvabhir vartamānaiś ca kavibhiḥ kim udāhṛtaiḥ /
BKŚS, 21, 20.1 tena yat kiṃcid ucchāstraṃ bālabhāvād udāhṛtam /
BKŚS, 22, 189.1 tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam /
BKŚS, 25, 90.1 sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam /
Harivaṃśa
HV, 7, 10.2 etat te prathamaṃ rājan manvantaram udāhṛtam //
HV, 7, 17.3 bhānavas tatra devāś ca manvantaram udāhṛtam //
HV, 11, 7.1 tat te 'nupūrvyā vakṣyāmi bhīṣmeṇodāhṛtaṃ yathā /
HV, 17, 11.1 idaṃ ca vākyasaṃdarbhaślokam ekam udāhṛtam /
Kirātārjunīya
Kir, 1, 24.1 kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ /
Kir, 2, 28.1 upapattir udāhṛtā balād anumānena na cāgamaḥ kṣataḥ /
Kir, 11, 72.2 yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 32.1 dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam /
KātySmṛ, 1, 33.2 āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ //
KātySmṛ, 1, 34.2 nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ //
KātySmṛ, 1, 168.1 sādhyasya satyavacanaṃ pratipattir udāhṛtā //
KātySmṛ, 1, 636.1 nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
KātySmṛ, 1, 795.1 sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam //
KātySmṛ, 1, 807.2 prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ //
KātySmṛ, 1, 899.2 adhyāvāhanikaṃ caiva strīdhanaṃ tad udāhṛtam //
Kāvyādarśa
KāvĀ, 1, 39.2 śravyam eveti saiṣāpi dvayī gatir udāhṛtā //
Kāvyālaṃkāra
KāvyAl, 2, 4.2 iti vācāmalaṃkārāḥ pañcaivānyair udāhṛtāḥ //
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
Kūrmapurāṇa
KūPur, 1, 2, 45.2 parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam //
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 2, 3, 8.1 pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam /
KūPur, 2, 7, 26.1 sattvaṃ rajastamaśceti guṇatrayamudāhṛtam /
KūPur, 2, 7, 27.1 sattvaṃ jñānaṃ tamo 'jñānaṃ rajo miśramudāhṛtam /
KūPur, 2, 14, 54.2 eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ //
KūPur, 2, 23, 13.2 trirātram aupanayanāt sapiṇḍānāmudāhṛtam //
KūPur, 2, 23, 29.2 ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam //
KūPur, 2, 23, 35.1 ācāryaputre patnyāṃ ca ahorātramudāhṛtam /
KūPur, 2, 23, 67.1 satriṇo vratinastāvat sadyaḥśaucā udāhṛtāḥ /
KūPur, 2, 34, 16.1 anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam /
Liṅgapurāṇa
LiPur, 1, 9, 9.2 icchāvighātātsaṃkṣobhaścetasastadudāhṛtam //
LiPur, 1, 20, 94.1 yathaiṣa parvato merurdevaloko hyudāhṛtaḥ /
LiPur, 1, 49, 44.1 pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ /
LiPur, 1, 55, 48.1 rakṣohetiḥ prahetiś ca yātudhānāvudāhṛtau /
LiPur, 1, 55, 51.1 pauruṣeyo vadhaścaiva yātudhānāvudāhṛtau /
LiPur, 1, 55, 61.2 vidyuddivākaraścobhau yātudhānāvudāhṛtau //
LiPur, 1, 85, 41.2 vāmadevo nāma ṛṣiḥ paṅktiśchanda udāhṛtaḥ //
LiPur, 1, 85, 59.2 hṛdayāsyagalanyāsaḥ sthitinyāsa udāhṛtaḥ //
LiPur, 1, 85, 104.2 pañcākṣarasya mantrasya prāṇāyāma udāhṛtaḥ //
LiPur, 1, 89, 44.2 āhnikacchedane jāte śatamekamudāhṛtam //
LiPur, 1, 92, 139.2 sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam //
LiPur, 2, 12, 35.1 bhedā ekonapañcāśad vedavidbhir udāhṛtāḥ /
LiPur, 2, 13, 8.1 ṣaṇmukho bhagavān devo budhaiḥ putra udāhṛtaḥ /
LiPur, 2, 14, 12.2 tvagindriyātmakatvena tattvavidbhirudāhṛtaḥ //
LiPur, 2, 15, 7.1 uktamakṣaramavyaktaṃ vyaktaṃ kṣaramudāhṛtam /
LiPur, 2, 15, 12.2 kṣetrakṣetrajñarūpī ca śivaḥ kaiścidudāhṛtaḥ //
Matsyapurāṇa
MPur, 13, 53.2 aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtam //
MPur, 22, 2.3 yatkiṃciddīyate tatra tadakṣayamudāhṛtam //
MPur, 93, 37.1 kayā naścitra ābhuvad iti rāhorudāhṛtaḥ /
MPur, 93, 41.2 agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ //
MPur, 93, 43.1 sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ /
MPur, 93, 45.2 eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ //
MPur, 93, 47.1 āditpratnasya retasa ākāśasya udāhṛtaḥ /
MPur, 93, 96.1 dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ /
MPur, 102, 2.3 namo nārāyaṇāyeti mūlamantra udāhṛtaḥ //
MPur, 142, 2.2 pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam /
Nāradasmṛti
NāSmṛ, 1, 1, 15.2 hiraṇyam agnir udakam aṣṭāṅgaḥ sa udāhṛtaḥ //
NāSmṛ, 1, 1, 24.1 bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ /
NāSmṛ, 1, 2, 8.2 lekhyaṃ hīnādhikaṃ bhraṣṭaṃ bhāṣādoṣās tūdāhṛtāḥ //
NāSmṛ, 2, 1, 89.2 vṛddher api punar vṛddhiś cakravṛddhir udāhṛtā //
NāSmṛ, 2, 1, 97.2 vṛddhis tu yoktā dhānyānāṃ vārddhuṣyaṃ tad udāhṛtam //
NāSmṛ, 2, 1, 140.2 asākṣiṇas te vacanān nātra hetur udāhṛtaḥ //
NāSmṛ, 2, 5, 14.2 pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā //
NāSmṛ, 2, 9, 13.1 tāntavasya ca saṃskāre kṣayavṛddhī udāhṛte /
NāSmṛ, 2, 9, 14.2 tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ //
NāSmṛ, 2, 13, 44.2 svayaṃ copagataḥ putrā dvādaśaita udāhṛtāḥ //
NāSmṛ, 2, 14, 13.2 śamīdhānyamudgādīni kṣudradravyam udāhṛtam //
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 1.2 nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam //
NāṭŚ, 1, 21.1 tacchrutvā vacanaṃ śakro brahmaṇā yadudāhṛtam /
NāṭŚ, 4, 84.1 añcito nāsikāgre tu tadañcitamudāhṛtam /
NāṭŚ, 4, 88.1 udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtam /
NāṭŚ, 4, 113.1 uttāno vāmapārśvasthastatkuñcitamudāhṛtam /
NāṭŚ, 4, 119.1 ekamārgagataṃ yatra tadvikṣiptamudāhṛtam /
NāṭŚ, 4, 120.1 prayogavaśagau hastau tadāvartamudāhṛtam /
NāṭŚ, 4, 136.1 saṃnatau ca tathā hastau saṃnataṃ tadudāhṛtam /
NāṭŚ, 4, 142.1 recitau ca tathā hastau tatsarpitamudāhṛtam /
NāṭŚ, 4, 166.1 ubhayoḥ pārśvayoryatra tallolitamudāhṛtam /
Suśrutasaṃhitā
Su, Sū., 16, 12.2 ābhyantarāyāṃ dīrghāyāṃ bāhyasaṃdhirudāhṛtaḥ //
Su, Sū., 19, 17.1 takrānto navadhānyādiryo 'yaṃ varga udāhṛtaḥ /
Su, Sū., 25, 42.1 tiryakpraṇihite śastre doṣāḥ pūrvamudāhṛtāḥ /
Su, Sū., 46, 132.1 sarvasya prāṇino dehe madhyo gururudāhṛtaḥ /
Su, Sū., 46, 149.1 laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam /
Su, Sū., 46, 174.2 kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //
Su, Sū., 46, 209.1 phaleṣu paripakvaṃ yadguṇavattadudāhṛtam /
Su, Sū., 46, 296.2 sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /
Su, Cik., 38, 41.1 yathāvayo nirūhāṇāṃ kalpaneyamudāhṛtā /
Su, Utt., 38, 32.1 garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā /
Su, Utt., 52, 5.2 nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu //
Su, Utt., 59, 10.2 aśmarīhetukaḥ pūrvaṃ mūtrāghāta udāhṛtaḥ //
Sūryasiddhānta
SūrSiddh, 1, 15.1 taddvādaśasahasrāṇi caturyugam udāhṛtam /
Viṣṇupurāṇa
ViPur, 1, 7, 2.1 te sarve samavartanta ye mayā prāg udāhṛtāḥ /
ViPur, 1, 11, 36.2 tataḥ sa kathayāmāsa surucyā yad udāhṛtam /
ViPur, 1, 18, 21.1 dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ /
ViPur, 2, 4, 2.2 sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ //
ViPur, 2, 4, 21.1 ityeṣa tava maitreya plakṣadvīpa udāhṛtaḥ /
ViPur, 3, 13, 22.1 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ /
ViPur, 6, 3, 11.1 tais tu dvādaśasāhasraiś caturyugam udāhṛtam /
Viṣṇusmṛti
ViSmṛ, 58, 9.2 aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam //
Yājñavalkyasmṛti
YāSmṛ, 1, 34.2 upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ //
YāSmṛ, 3, 66.2 saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ //
YāSmṛ, 3, 95.2 udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ //
YāSmṛ, 3, 126.1 sahasrātmā mayā yo va ādideva udāhṛtaḥ /
YāSmṛ, 3, 183.2 liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ //
YāSmṛ, 3, 317.2 pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ //
YāSmṛ, 3, 318.2 ekarātropavāsaś ca taptakṛcchra udāhṛtaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.1 saṃgrahe tv anyad apy udāhṛtam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 325.1 ghoṣaṃ daṇḍāhataṃ takraṃ kālaśeyamudāhṛtam /
AṣṭNigh, 1, 404.1 āmaṃ śalāṭusaṃjñaṃ tu pakvaṃ phalamudāhṛtam /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 32.2 kṛṣṇasya nārado 'bhyāgād āśramaṃ prāg udāhṛtam //
BhāgPur, 2, 10, 3.1 bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ /
BhāgPur, 2, 10, 46.1 ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ /
BhāgPur, 3, 12, 46.2 sparśas tasyābhavaj jīvaḥ svaro deha udāhṛtaḥ //
BhāgPur, 3, 29, 12.1 lakṣaṇaṃ bhaktiyogasya nirguṇasya hy udāhṛtam /
BhāgPur, 3, 29, 14.1 sa eva bhaktiyogākhya ātyantika udāhṛtaḥ /
BhāgPur, 4, 8, 39.2 ity udāhṛtam ākarṇya bhagavān nāradas tadā /
BhāgPur, 11, 14, 2.1 bhavatodāhṛtaḥ svāmin bhaktiyogo 'napekṣitaḥ /
Bhāratamañjarī
BhāMañj, 1, 1265.2 prārthiteneti tenaiva śāpamuktirudāhṛtā //
Bījanighaṇṭu
BījaN, 1, 55.2 nādabinduyutaṃ mūrdhni jyotirmantra udāhṛto hrauṃ //
Devīkālottarāgama
DevīĀgama, 1, 14.1 tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam /
Garuḍapurāṇa
GarPur, 1, 9, 2.2 nirvāṇadeśike rudra caturguṇamudāhṛtam //
GarPur, 1, 23, 51.2 vartulaṃ cintayed vyoma bhūtaśuddhir udāhṛtā //
GarPur, 1, 36, 11.2 kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam //
GarPur, 1, 59, 2.3 ilvalāḥ somadevatyā raudraṃ cārdramudāhṛtam //
GarPur, 1, 59, 6.2 tathā nirṛtidevatyo mūlastajjñairudāhṛtaḥ //
GarPur, 1, 67, 28.2 anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam //
GarPur, 1, 68, 15.1 mahāprabhāvaṃ vibudhair yasyamād vajramudāhṛtam /
GarPur, 1, 105, 62.2 pratyekaṃ pratyahābhyastaiḥ parṇakṛcchra udāhṛtaḥ //
GarPur, 1, 105, 64.2 upavāsena cakana pādakṛcchra udāhṛtaḥ //
GarPur, 1, 146, 14.2 ahitastrividho yogastrayāṇāṃ prāgudāhṛtaḥ //
GarPur, 1, 147, 40.1 sarvathā vikṛtijñāne prāgasādhya udāhṛtaḥ /
GarPur, 1, 164, 6.1 bhasmācchāditavatkuryādbāhyaṃ kuṣṭhamudāhṛtam /
Hitopadeśa
Hitop, 4, 119.2 sadbhis tu saṃgataḥ sandhir maitrīpūrva udāhṛtaḥ //
Hitop, 4, 122.2 sa upanyāsakuśalair upanyāsa udāhṛtaḥ //
Hitop, 4, 128.2 saṃdhīyate sandhividbhiḥ sa cādiṣṭa udāhṛtaḥ //
Hitop, 4, 129.1 svasainyena tu sandhānam ātmādiṣṭa udāhṛtaḥ /
Hitop, 4, 130.2 śiṣṭasya pratirakṣārthaṃ parikraya udāhṛtaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 67.3 etābhyāṃ pañcamūlābhyāṃ daśamūlamudāhṛtam /
MPālNigh, 2, 5.1 ārdrakaṃ śṛṅgaveraṃ tat kandauṣadhamudāhṛtam /
MPālNigh, 4, 64.2 tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ /
Narmamālā
KṣNarm, 2, 48.1 sa bhāṣāṃ budhyamāno 'pi tattatstrībhirudāhṛtām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 3.0 atra hiṃsāprāyāṃ iti manuvacanaṃ pūrvamevodāhṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 653.0 śiṣṭācāraśca dākṣiṇātyānām avigīta udāhṛtaḥ //
Rasahṛdayatantra
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
Rasamañjarī
RMañj, 9, 8.2 vimuñcati vimuktena siddhayoga udāhṛtaḥ //
Rasaprakāśasudhākara
RPSudh, 10, 5.1 vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam /
RPSudh, 10, 17.2 dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //
Rasaratnasamuccaya
RRS, 5, 9.1 raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /
RRS, 5, 75.2 namane bhaṅguraṃ yattatkharalohamudāhṛtam //
RRS, 5, 212.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
RRS, 8, 14.0 tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //
RRS, 8, 34.0 pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //
RRS, 8, 40.2 muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //
RRS, 8, 81.0 grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //
RRS, 10, 14.2 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
RRS, 10, 18.2 dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //
RRS, 10, 90.2 sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //
RRS, 10, 91.2 paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //
Rasaratnākara
RRĀ, Ras.kh., 7, 18.1 tanmukte muñcate vīryaṃ siddhayoga udāhṛtaḥ /
RRĀ, V.kh., 2, 38.2 taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 4, 12.2 deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 5, 7.1 evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /
RRĀ, V.kh., 6, 42.2 svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 19, 54.2 sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 75.2 tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 124.2 tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 14.1 tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /
RCūM, 4, 36.3 pradhmānād vaṅkanālena tattāḍanamudāhṛtam //
RCūM, 4, 43.2 muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //
RCūM, 4, 98.2 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā //
RCūM, 5, 65.2 adho'gniṃ jvālayedetattulāyantramudāhṛtam //
RCūM, 5, 108.2 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā //
RCūM, 5, 113.2 dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //
RCūM, 9, 25.2 sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //
RCūM, 9, 26.2 paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //
RCūM, 14, 8.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
RCūM, 14, 81.2 namate bhaṅguraṃ yattat kharaloham udāhṛtam //
RCūM, 14, 179.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
RCūM, 14, 212.1 etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /
Rasendrasārasaṃgraha
RSS, 1, 105.2 go'jāvīnāṃ striyāḥ puṃsāṃ mūtravarga udāhṛtaḥ //
RSS, 1, 108.0 svarjikā ṭaṅkaṇaṃ caiva yavakṣāra udāhṛtaḥ //
Rasārṇava
RArṇ, 2, 52.2 oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ //
RArṇ, 8, 66.2 triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam //
RArṇ, 8, 71.3 triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //
RArṇ, 13, 11.0 drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ //
RArṇ, 15, 104.3 kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 29.2 mūlyaṃ pañcaśataṃ tasya ratnasāre'pyudāhṛtam //
Ratnadīpikā, 1, 31.2 tanmūlyaṃ dviguṇaṃ caiva ratnaśāstra udāhṛtam //
Rājanighaṇṭu
RājNigh, 12, 86.2 pāne pittaharaṃ kiṃcit tridoṣaghnam udāhṛtam //
RājNigh, 13, 23.2 sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam //
RājNigh, Rogādivarga, 59.2 bālo rasāyanaṃ vṛṣyamiti kaiścidudāhṛtam //
RājNigh, Sattvādivarga, 33.2 māso dvādaśabhirmāsaiḥ saṃvatsara udāhṛtaḥ //
RājNigh, Miśrakādivarga, 32.2 yuktametadyathāyogaṃ pañcagavyamudāhṛtam //
RājNigh, Miśrakādivarga, 51.2 kṣārairetaistu militaiḥ kṣāraṣaṭkamudāhṛtam //
RājNigh, Miśrakādivarga, 61.2 murākarcūramustābhiḥ sarvauṣadham udāhṛtam //
RājNigh, Miśrakādivarga, 64.2 lājācūrṇaṃ samadhvājyaṃ saṃtarpaṇam udāhṛtam //
RājNigh, Miśrakādivarga, 67.2 bhṛṣṭāśmaśarkarā ceti śuklavarga udāhṛtaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 4.2 mudgare saptaparṇe syāt saptacchadam udāhṛtam //
Smaradīpikā
Smaradīpikā, 1, 9.2 bandhabhedeṅgitajñānam etat phalam udāhṛtam //
Tantrāloka
TĀ, 1, 155.2 jñānameva vimokṣāya yuktaṃ caitadudāhṛtam //
TĀ, 3, 236.1 vibhāgābhāsane cāsya tridhā vapurudāhṛtam /
TĀ, 4, 133.2 tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam //
TĀ, 6, 173.2 antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā //
TĀ, 8, 237.1 akṛtādi tato buddhau yogāṣṭakamudāhṛtam /
TĀ, 8, 282.2 tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam //
TĀ, 16, 253.2 parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā //
TĀ, 16, 292.1 dvividhā sā prakartavyā tena caitadudāhṛtam /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 37.2 śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam //
Ānandakanda
ĀK, 1, 4, 325.2 triṃśadguṇaṃ śilāvāpyaṃ nāgabījamudāhṛtam //
ĀK, 1, 7, 93.1 sphuṭanādromajananaṃ tadromakamudāhṛtam /
ĀK, 1, 15, 147.2 ardhakarṣā bhavennīcā pathyā phalamudāhṛtam //
ĀK, 1, 15, 306.2 hemākhyaṃ ca manuṣyāṇāṃ rasāyanam udāhṛtam //
ĀK, 1, 17, 14.2 muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam //
ĀK, 1, 22, 7.2 vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ //
ĀK, 1, 23, 241.2 punarutthānavānyastu mūrchitaḥ sa udāhṛtaḥ //
ĀK, 1, 23, 592.2 drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ //
ĀK, 1, 24, 93.1 kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ /
ĀK, 1, 25, 11.2 tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //
ĀK, 1, 25, 34.2 pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //
ĀK, 1, 25, 41.2 muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //
ĀK, 1, 25, 98.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā /
ĀK, 1, 26, 64.1 adho'gniṃ jvālayedetattulāyantramudāhṛtam /
ĀK, 1, 26, 162.1 kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
ĀK, 1, 26, 164.2 varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā //
ĀK, 1, 26, 167.1 dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /
ĀK, 2, 2, 10.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
ĀK, 2, 7, 20.1 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam /
ĀK, 2, 8, 90.1 tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 9.0 amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.5 kṣālanācca punaḥ kṛṣṇaṃ tāmraṃ mlecchamudāhṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 14.3 dṛśyante yatra sūkṣmāṇi sāraṃ ca tadudāhṛtam //
Abhinavacintāmaṇi
ACint, 1, 104.1 svarjikā yavaśūkaś ca kṣārayugmam udāhṛtam /
Agastīyaratnaparīkṣā
AgRPar, 1, 13.2 pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam //
AgRPar, 1, 38.2 pañcaviṃśatimaulyaṃ ca ratnaśāstre hy udāhṛtam //
Bhāvaprakāśa
BhPr, 6, 2, 75.1 pañcakolaṃ samaricaṃ ṣaḍūṣaṇamudāhṛtam /
BhPr, 6, 2, 259.1 svarjikā yāvaśūkaśca kṣāradvayamudāhṛtam /
BhPr, 6, 2, 261.1 yavajaḥ svarjikā ceti kṣārāṣṭakam udāhṛtam /
BhPr, 6, Guḍūcyādivarga, 49.1 ubhābhyāṃ pañcamūlābhyāṃ daśamūlam udāhṛtam /
BhPr, 6, 8, 85.2 vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //
BhPr, 6, 8, 189.2 kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //
BhPr, 6, 8, 192.0 haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //
BhPr, 7, 3, 40.2 vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //
Gorakṣaśataka
GorŚ, 1, 9.1 caturāśītilakṣāṇāṃ ekam ekam udāhṛtam /
GorŚ, 1, 26.1 teṣu nāḍisahasreṣu dvisaptatir udāhṛtāḥ /
GorŚ, 1, 32.1 iḍāpiṅgalāsuṣumṇā ca tisro nāḍya udāhṛtāḥ /
Haribhaktivilāsa
HBhVil, 1, 141.1 eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ /
HBhVil, 1, 232.1 pratyekaṃ vāyunā mantrī tāḍanaṃ tad udāhṛtam /
HBhVil, 2, 104.1 tatsamaṃ madhudugdhānnam akṣamātram udāhṛtam /
HBhVil, 3, 272.2 auṃ namo nārāyaṇāya mūlamantra udāhṛtaḥ //
HBhVil, 5, 351.2 ardhacandrākṛtir devo hṛṣīkeśa udāhṛtaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 17.2 bhoktrī suṣumnā kālasya guhyam etad udāhṛtam //
Janmamaraṇavicāra
JanMVic, 1, 83.1 uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 13.2 vijñeyamauṣadhīvargaṃ yathā śāstrairudāhṛtam /
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 26.2, 6.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khalu /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 63.2 kṛṣikarma ca vāṇijyaṃ vaiśyavṛttir udāhṛtā //
ParDhSmṛti, 7, 27.1 pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā /
Rasakāmadhenu
RKDh, 1, 1, 148.6 vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /
RKDh, 1, 5, 68.1 triṃśadguṇaśilāvāpaṃ nāgabījam udāhṛtam /
RKDh, 1, 5, 115.2 triṃśadguṇaṃ tālakaṃ ca vaṃgabījamudāhṛtam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 43.2, 6.1 koṣṭhīyantre sattvanipātanārhā dhātava udāhṛtāśca rasasāre /
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
Rasataraṅgiṇī
RTar, 2, 6.1 svarjikṣāro yavakṣāraḥ kṣāradvayamudāhṛtam /
RTar, 2, 6.2 saubhāgyena samāyuktaṃ kṣāratrikam udāhṛtam //
RTar, 2, 8.2 svarjikā yāvaśūkaśca kṣārāṣṭakamudāhṛtam //
RTar, 2, 9.2 mūtrāṇīti bhiṣagvaryair mūtrāṣṭakam udāhṛtam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 188.2 evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 39.1 snātvā tu vidhivatpātre tadakṣayamudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 192, 66.2 sarvāvāsīti devatvād vāsudevety udāhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 1.2 tacchrutvānāntadevena viśvarūpamudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 198, 92.2 aṣṭottaraṃ ca tīrthānāṃ śatametad udāhṛtam //
SkPur (Rkh), Revākhaṇḍa, 227, 43.2 ata ūrdhvaṃ yojaneṣu pādakṛcchram udāhṛtaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 52.1 eteṣāṃ duṣṭayogānāṃ śatrave tad udāhṛtam /