Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9194
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasatyasau / (1.2) Par.?
kathaṃ tasya ratistatra tuṣṭir vā vadatāṃ vara // (1.3) Par.?
sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe / (2.1) Par.?
kathaṃ vā sa vimucyeta narastasmānmahābhayāt // (2.2) Par.?
etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā / (3.1) Par.?
kṛpā me mahatī jātā tasyābhyuddharaṇena hi // (3.2) Par.?
vidura uvāca / (4.1) Par.?
upamānam idaṃ rājanmokṣavidbhir udāhṛtam / (4.2) Par.?
sugatiṃ vindate yena paralokeṣu mānavaḥ // (4.3) Par.?
yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ / (5.1) Par.?
vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat // (5.2) Par.?
ye ca te kathitā vyālā vyādhayaste prakīrtitāḥ / (6.1) Par.?
yā sā nārī bṛhatkāyā adhitiṣṭhati tatra vai / (6.2) Par.?
tām āhustu jarāṃ prājñā varṇarūpavināśinīm // (6.3) Par.?
yastatra kūpo nṛpate sa tu dehaḥ śarīriṇām / (7.1) Par.?
yastatra vasate 'dhastānmahāhiḥ kāla eva saḥ / (7.2) Par.?
antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau // (7.3) Par.?
kūpamadhye ca yā jātā vallī yatra sa mānavaḥ / (8.1) Par.?
pratāne lambate sā tu jīvitāśā śarīriṇām // (8.2) Par.?
sa yastu kūpavīnāhe taṃ vṛkṣaṃ parisarpati / (9.1) Par.?
ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ / (9.2) Par.?
mukhāni ṛtavo māsāḥ pādā dvādaśa kīrtitāḥ // (9.3) Par.?
ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ / (10.1) Par.?
rātryahāni tu tānyāhur bhūtānāṃ paricintakāḥ / (10.2) Par.?
ye te madhukarāstatra kāmāste parikīrtitāḥ // (10.3) Par.?
yāstu tā bahuśo dhārāḥ sravanti madhunisravam / (11.1) Par.?
tāṃstu kāmarasān vidyād yatra majjanti mānavāḥ // (11.2) Par.?
evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ / (12.1) Par.?
te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ // (12.2) Par.?
Duration=0.16587209701538 secs.