Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9365
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
athātripramukhā rājan vane tasminmaharṣayaḥ / (1.2) Par.?
vyacaran bhakṣayanto vai mūlāni ca phalāni ca // (1.3) Par.?
athāpaśyan supīnāṃsapāṇipādamukhodaram / (2.1) Par.?
parivrajantaṃ sthūlāṅgaṃ parivrājaṃ śunaḥsakham // (2.2) Par.?
arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā / (3.1) Par.?
bhavitāro bhavanto vai naivam ityabravīd ṛṣīn // (3.2) Par.?
vasiṣṭha uvāca / (4.1) Par.?
naitasyeha yathāsmākam agnihotram anirhutam / (4.2) Par.?
sāyaṃ prātaśca hotavyaṃ tena pīvāñśunaḥsakhaḥ // (4.3) Par.?
atrir uvāca / (5.1) Par.?
naitasyeha yathāsmākaṃ kṣudhā vīryaṃ samāhatam / (5.2) Par.?
kṛcchrādhītaṃ pranaṣṭaṃ ca tena pīvāñśunaḥsakhaḥ // (5.3) Par.?
viśvāmitra uvāca / (6.1) Par.?
naitasyeha yathāsmākaṃ śaśvacchāstraṃ jaradgavaḥ / (6.2) Par.?
alasaḥ kṣutparo mūrkhastena pīvāñśunaḥsakhaḥ // (6.3) Par.?
jamadagnir uvāca / (7.1) Par.?
naitasyeha yathāsmākaṃ bhaktam indhanam eva ca / (7.2) Par.?
saṃcintya vārṣikaṃ kiṃcit tena pīvāñśunaḥsakhaḥ // (7.3) Par.?
kaśyapa uvāca / (8.1) Par.?
naitasyeha yathāsmākaṃ catvāraśca sahodarāḥ / (8.2) Par.?
dehi dehīti bhikṣanti tena pīvāñśunaḥsakhaḥ // (8.3) Par.?
bharadvāja uvāca / (9.1) Par.?
naitasyeha yathāsmākaṃ brahmabandhor acetasaḥ / (9.2) Par.?
śoko bhāryāpavādena tena pīvāñśunaḥsakhaḥ // (9.3) Par.?
gautama uvāca / (10.1) Par.?
naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam / (10.2) Par.?
ekaikaṃ vai trivārṣīyaṃ tena pīvāñśunaḥsakhaḥ // (10.3) Par.?
bhīṣma uvāca / (11.1) Par.?
atha dṛṣṭvā parivrāṭ sa tānmaharṣīñ śunaḥsakhaḥ / (11.2) Par.?
abhigamya yathānyāyaṃ pāṇisparśam athācarat // (11.3) Par.?
paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām / (12.1) Par.?
anyonyena nivedyātha prātiṣṭhanta sahaiva te // (12.2) Par.?
ekaniścayakāryāśca vyacaranta vanāni te / (13.1) Par.?
ādadānāḥ samuddhṛtya mūlāni ca phalāni ca // (13.2) Par.?
kadācid vicarantaste vṛkṣair aviralair vṛtām / (14.1) Par.?
śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām // (14.2) Par.?
bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām / (15.1) Par.?
vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām // (15.2) Par.?
nānāvidhaiśca vihagair jalaprakarasevibhiḥ / (16.1) Par.?
ekadvārām anādeyāṃ sūpatīrthām akardamām // (16.2) Par.?
vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā / (17.1) Par.?
yātudhānīti vikhyātā padminīṃ tām arakṣata // (17.2) Par.?
śunaḥsakhasahāyāstu bisārthaṃ te maharṣayaḥ / (18.1) Par.?
padminīm abhijagmuste sarve kṛtyābhirakṣitām // (18.2) Par.?
tataste yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām / (19.1) Par.?
sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ // (19.2) Par.?
ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam / (20.1) Par.?
padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi // (20.2) Par.?
yātudhānyuvāca / (21.1) Par.?
yāsmi sāsmyanuyogo me na kartavyaḥ kathaṃcana / (21.2) Par.?
ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ // (21.3) Par.?
ṛṣaya ūcuḥ / (22.1) Par.?
sarva eva kṣudhārtāḥ sma na cānyat kiṃcid asti naḥ / (22.2) Par.?
bhavatyāḥ saṃmate sarve gṛhṇīmahi bisānyuta // (22.3) Par.?
yātudhānyuvāca / (23.1) Par.?
samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ / (23.2) Par.?
ekaiko nāma me proktvā tato gṛhṇīta māciram // (23.3) Par.?
bhīṣma uvāca / (24.1) Par.?
vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm / (24.2) Par.?
atriḥ kṣudhāparītātmā tato vacanam abravīt // (24.3) Par.?
arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai / (25.1) Par.?
arātrir atrir ityeva nāma me viddhi śobhane // (25.2) Par.?
yātudhānyuvāca / (26.1) Par.?
yathodāhṛtam etat te mayi nāma mahāmune / (26.2) Par.?
durdhāryam etanmanasā gacchāvatara padminīm // (26.3) Par.?
vasiṣṭha uvāca / (27.1) Par.?
vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi / (27.2) Par.?
variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām // (27.3) Par.?
yātudhānyuvāca / (28.1) Par.?
nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / (28.2) Par.?
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // (28.3) Par.?
kaśyapa uvāca / (29.1) Par.?
kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ / (29.2) Par.?
kāśyaḥ kāśanikāśatvād etanme nāma dhāraya // (29.3) Par.?
yātudhānyuvāca / (30.1) Par.?
yathodāhṛtam etat te mayi nāma mahāmune / (30.2) Par.?
durdhāryam etanmanasā gacchāvatara padminīm // (30.3) Par.?
bharadvāja uvāca / (31.1) Par.?
bhare sutān bhare śiṣyān bhare devān bhare dvijān / (31.2) Par.?
bhare bhāryām anavyājo bharadvājo 'smi śobhane // (31.3) Par.?
yātudhānyuvāca / (32.1) Par.?
nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / (32.2) Par.?
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // (32.3) Par.?
gautama uvāca / (33.1) Par.?
godamo damago 'dhūmo damo durdarśanaśca te / (33.2) Par.?
viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me // (33.3) Par.?
yātudhānyuvāca / (34.1) Par.?
yathodāhṛtam etat te mayi nāma mahāmune / (34.2) Par.?
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // (34.3) Par.?
viśvāmitra uvāca / (35.1) Par.?
viśvedevāśca me mitraṃ mitram asmi gavāṃ tathā / (35.2) Par.?
viśvāmitram iti khyātaṃ yātudhāni nibodha me // (35.3) Par.?
yātudhānyuvāca / (36.1) Par.?
nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / (36.2) Par.?
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // (36.3) Par.?
jamadagnir uvāca / (37.1) Par.?
jājamadyajajā nāma mṛjā māha jijāyiṣe / (37.2) Par.?
jamadagnir iti khyātam ato māṃ viddhi śobhane // (37.3) Par.?
yātudhānyuvāca / (38.1) Par.?
yathodāhṛtam etat te mayi nāma mahāmune / (38.2) Par.?
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // (38.3) Par.?
arundhatyuvāca / (39.1) Par.?
dharāṃ dharitrīṃ vasudhāṃ bhartustiṣṭhāmyanantaram / (39.2) Par.?
mano 'nurundhatī bhartur iti māṃ viddhyarundhatīm // (39.3) Par.?
yātudhānyuvāca / (40.1) Par.?
nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / (40.2) Par.?
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // (40.3) Par.?
gaṇḍovāca / (41.1) Par.?
gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā / (41.2) Par.?
gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave // (41.3) Par.?
yātudhānyuvāca / (42.1) Par.?
nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / (42.2) Par.?
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // (42.3) Par.?
paśusakha uvāca / (43.1) Par.?
sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā / (43.2) Par.?
gauṇaṃ paśusakhetyevaṃ viddhi mām agnisaṃbhave // (43.3) Par.?
yātudhānyuvāca / (44.1) Par.?
nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / (44.2) Par.?
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // (44.3) Par.?
śunaḥsakha uvāca / (45.1) Par.?
ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe / (45.2) Par.?
śunaḥsakhasakhāyaṃ māṃ yātudhānyupadhāraya // (45.3) Par.?
yātudhānyuvāca / (46.1) Par.?
nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā / (46.2) Par.?
tasmāt sakṛd idānīṃ tvaṃ brūhi yannāma te dvija // (46.3) Par.?
śunaḥsakha uvāca / (47.1) Par.?
sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā / (47.2) Par.?
tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram // (47.3) Par.?
bhīṣma uvāca / (48.1) Par.?
sā brahmadaṇḍakalpena tena mūrdhni hatā tadā / (48.2) Par.?
kṛtyā papāta medinyāṃ bhasmasācca jagāma ha // (48.3) Par.?
śunaḥsakhaśca hatvā tāṃ yātudhānīṃ mahābalām / (49.1) Par.?
bhuvi tridaṇḍaṃ viṣṭabhya śādvale samupāviśat // (49.2) Par.?
tataste munayaḥ sarve puṣkarāṇi bisāni ca / (50.1) Par.?
yathākāmam upādāya samuttasthur mudānvitāḥ // (50.2) Par.?
śrameṇa mahatā yuktāste bisāni kalāpaśaḥ / (51.1) Par.?
tīre nikṣipya padminyāstarpaṇaṃ cakrur ambhasā // (51.2) Par.?
athotthāya jalāt tasmāt sarve te vai samāgaman / (52.1) Par.?
nāpaśyaṃścāpi te tāni bisāni puruṣarṣabha // (52.2) Par.?
ṛṣaya ūcuḥ / (53.1) Par.?
kena kṣudhābhibhūtānām asmākaṃ pāpakarmaṇā / (53.2) Par.?
nṛśaṃsenāpanītāni bisānyāhārakāṅkṣiṇām // (53.3) Par.?
te śaṅkamānāstvanyonyaṃ papracchur dvijasattamāḥ / (54.1) Par.?
ta ūcuḥ śapathaṃ sarve kurma ityarikarśana // (54.2) Par.?
ta uktvā bāḍham ityeva sarva eva śunaḥsakham / (55.1) Par.?
kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ // (55.2) Par.?
atrir uvāca / (56.1) Par.?
sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu / (56.2) Par.?
anadhyāyeṣvadhīyīta bisastainyaṃ karoti yaḥ // (56.3) Par.?
vasiṣṭha uvāca / (57.1) Par.?
anadhyāyaparo loke śunaḥ sa parikarṣatu / (57.2) Par.?
parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ // (57.3) Par.?
śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu / (58.1) Par.?
arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ // (58.2) Par.?
kaśyapa uvāca / (59.1) Par.?
sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca / (59.2) Par.?
kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ // (59.3) Par.?
vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca / (60.1) Par.?
yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ // (60.2) Par.?
bharadvāja uvāca / (61.1) Par.?
nṛśaṃsastyaktadharmāstu strīṣu jñātiṣu goṣu ca / (61.2) Par.?
brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ // (61.3) Par.?
upādhyāyam adhaḥ kṛtvā ṛco 'dhyetu yajūṃṣi ca / (62.1) Par.?
juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ // (62.2) Par.?
jamadagnir uvāca / (63.1) Par.?
purīṣam utsṛjatvapsu hantu gāṃ cāpi dohinīm / (63.2) Par.?
anṛtau maithunaṃ yātu bisastainyaṃ karoti yaḥ // (63.3) Par.?
dveṣyo bhāryopajīvī syād dūrabandhuśca vairavān / (64.1) Par.?
anyonyasyātithiścāstu bisastainyaṃ karoti yaḥ // (64.2) Par.?
gautama uvāca / (65.1) Par.?
adhītya vedāṃstyajatu trīn agnīn apavidhyatu / (65.2) Par.?
vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ // (65.3) Par.?
udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ / (66.1) Par.?
tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ // (66.2) Par.?
viśvāmitra uvāca / (67.1) Par.?
jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ / (67.2) Par.?
agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ // (67.3) Par.?
aśucir brahmakūṭo 'stu ṛddhyā caivāpyahaṃkṛtaḥ / (68.1) Par.?
karṣako matsarī cāstu bisastainyaṃ karoti yaḥ // (68.2) Par.?
varṣān karotu bhṛtako rājñaścāstu purohitaḥ / (69.1) Par.?
ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ // (69.2) Par.?
arundhatyuvāca / (70.1) Par.?
nityaṃ parivadecchvaśrūṃ bhartur bhavatu durmanāḥ / (70.2) Par.?
ekā svādu samaśnātu bisastainyaṃ karoti yā // (70.3) Par.?
jñātīnāṃ gṛhamadhyasthā saktūn attu dinakṣaye / (71.1) Par.?
abhāgyāvīrasūr astu bisastainyaṃ karoti yā // (71.2) Par.?
gaṇḍovāca / (72.1) Par.?
anṛtaṃ bhāṣatu sadā sādhubhiśca virudhyatu / (72.2) Par.?
dadātu kanyāṃ śulkena bisastainyaṃ karoti yā // (72.3) Par.?
sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha / (73.1) Par.?
vikarmaṇā pramīyeta bisastainyaṃ karoti yā // (73.2) Par.?
paśusakha uvāca / (74.1) Par.?
dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ / (74.2) Par.?
daivateṣvanamaskāro bisastainyaṃ karoti yaḥ // (74.3) Par.?
śunaḥsakha uvāca / (75.1) Par.?
adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye / (75.2) Par.?
ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yo vai harate bisāni // (75.3) Par.?
ṛṣaya ūcuḥ / (76.1) Par.?
iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ / (76.2) Par.?
tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha // (76.3) Par.?
śunaḥsakha uvāca / (77.1) Par.?
nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ / (77.2) Par.?
satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā // (77.3) Par.?
mayā hyantarhitānīha bisānīmāni paśyata / (78.1) Par.?
parīkṣārthaṃ bhagavatāṃ kṛtam etanmayānaghāḥ / (78.2) Par.?
rakṣaṇārthaṃ ca sarveṣāṃ bhavatām aham āgataḥ // (78.3) Par.?
yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī / (79.1) Par.?
vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ // (79.2) Par.?
duṣṭā hiṃsyād iyaṃ pāpā yuṣmān pratyagnisaṃbhavā / (80.1) Par.?
tasmād asmyāgato viprā vāsavaṃ māṃ nibodhata // (80.2) Par.?
alobhād akṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ / (81.1) Par.?
uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ // (81.2) Par.?
bhīṣma uvāca / (82.1) Par.?
tato maharṣayaḥ prītāstathetyuktvā puraṃdaram / (82.2) Par.?
sahaiva tridaśendreṇa sarve jagmustriviṣṭapam // (82.3) Par.?
evam ete mahātmāno bhogair bahuvidhair api / (83.1) Par.?
kṣudhā paramayā yuktāśchandyamānā mahātmabhiḥ / (83.2) Par.?
naiva lobhaṃ tadā cakrustataḥ svargam avāpnuvan // (83.3) Par.?
tasmāt sarvāsvavasthāsu naro lobhaṃ vivarjayet / (84.1) Par.?
eṣa dharmaḥ paro rājann alobha iti viśrutaḥ // (84.2) Par.?
idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet / (85.1) Par.?
sukhabhāgī ca bhavati na ca durgāṇyavāpnute // (85.2) Par.?
prīyante pitaraścāsya ṛṣayo devatāstathā / (86.1) Par.?
yaśodharmārthabhāgī ca bhavati pretya mānavaḥ // (86.2) Par.?
Duration=0.46270513534546 secs.