Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 58, 4.2 jāmadagnyastapastepe mahendre parvatottame //
MBh, 1, 81, 15.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ //
MBh, 1, 92, 17.2 tapastepe sutasyārthe sabhāryaḥ kurunandana /
MBh, 1, 93, 7.1 sa vāruṇistapastepe tasmin bharatasattama /
MBh, 1, 115, 28.35 śataśṛṅge tapastepe śākamūlaphalāśanaḥ /
MBh, 1, 117, 20.4 sa yathoktaṃ tapastepe tatra mūlaphalāśanaḥ /
MBh, 1, 121, 11.2 tatraiva ca vasan droṇastapastepe mahātapāḥ /
MBh, 1, 207, 17.2 aputraḥ prasavenārthī tapastepe sa uttamam //
MBh, 3, 88, 20.1 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ /
MBh, 3, 116, 1.3 tapas tepe tato devān niyamād vaśam ānayat //
MBh, 3, 116, 3.2 āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā //
MBh, 3, 118, 17.2 samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 122, 1.3 samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ //
MBh, 3, 135, 16.2 tapas tepe tato ghoraṃ vedajñānāya pāṇḍava //
MBh, 3, 136, 4.1 sa putraśokād udvignas tapas tepe suduścaram /
MBh, 3, 185, 51.3 pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ //
MBh, 3, 278, 9.2 mahāraṇyagataścāpi tapas tepe mahāvrataḥ //
MBh, 5, 118, 6.2 upagamya vanaṃ puṇyaṃ tapastepe yayātijā //
MBh, 5, 187, 18.2 yamunātīram āśritya tapastepe 'timānuṣam //
MBh, 8, 24, 23.2 tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ //
MBh, 9, 4, 18.2 ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye /
MBh, 9, 36, 63.2 yatra maṅkaṇakaḥ siddhastapastepe mahāmuniḥ //
MBh, 9, 39, 5.1 sa nirviṇṇastato rājaṃstapastepe mahātapāḥ /
MBh, 9, 39, 32.2 yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ //
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 10, 17, 11.2 dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ //
MBh, 12, 39, 39.2 tapastepe mahābāho badaryāṃ bahuvatsaram //
MBh, 12, 146, 5.2 ativelaṃ tapastepe dahyamānaḥ sa manyunā //
MBh, 12, 192, 6.1 so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan /
MBh, 12, 253, 2.2 sāgaroddeśam āgamya tapastepe mahātapāḥ //
MBh, 12, 310, 12.2 tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ //
MBh, 12, 310, 13.2 dhārayan sa tapastepe putrārthaṃ kurusattama //
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
MBh, 12, 329, 47.1 sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapastepe /
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 13, 139, 11.1 sā ca tīvraṃ tapastepe mahābhāgā yaśasvinī /
Rāmāyaṇa
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 24, 4.2 anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ //
Rām, Bā, 34, 18.2 ugraṃ sā vratam āsthāya tapas tepe tapodhanā //
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 45, 8.2 kuśaplavanam āsādya tapas tepe sudāruṇam //
Rām, Bā, 47, 32.3 himavacchikhare ramye tapas tepe mahātapāḥ //
Rām, Bā, 48, 21.2 rāmaṃ sampūjya vidhivat tapas tepe mahātapāḥ //
Rām, Bā, 54, 12.2 mahādevaprasādārthaṃ tapas tepe mahātapāḥ //
Rām, Bā, 60, 4.2 tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ //
Rām, Bā, 61, 27.1 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ /
Rām, Bā, 62, 3.2 viśvāmitro mahātejā bhūyas tepe mahat tapaḥ //
Rām, Bā, 62, 14.2 kauśikītīram āsādya tapas tepe sudāruṇam //
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Ār, 10, 12.1 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
Rām, Utt, 2, 7.1 tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ /
Agnipurāṇa
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 18, 3.1 sunītyāṃ tu dhruvaḥ putrastapastepe sa kīrtaye /
Harivaṃśa
HV, 2, 10.2 tapas tepe mahārāja prārthayan sumahad yaśaḥ //
HV, 18, 9.2 tyaktvā kāmāṃs tapas tepe sarasas tasya pārśvataḥ //
HV, 20, 17.2 tapas tepe mahābhāga padmānāṃ daśatīr daśa //
HV, 23, 83.1 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ /
HV, 23, 104.2 tapo varṣaśataṃ tepe strībhiḥ paramaduścaram //
Kirātārjunīya
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kūrmapurāṇa
KūPur, 1, 10, 18.2 prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram //
KūPur, 1, 13, 17.2 govardhanagiriṃ prāpya tapastepe jitendriyaḥ //
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 1, 38, 35.3 vānaprasthāśramaṃ gatvā tapastepe yathāvidhi //
Liṅgapurāṇa
LiPur, 1, 37, 2.3 so'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram //
LiPur, 1, 41, 38.2 prajāḥ sraṣṭumanās tepe tata ugraṃ tapo mahat //
LiPur, 1, 65, 12.2 vaḍavārūpamāsthāya tapastepe tu suvratā //
LiPur, 1, 101, 4.1 tapastepe tayā sārdhamanujā ca śubhānanā /
LiPur, 1, 107, 19.2 anujñātastayā tatra tapastepe sudustaram //
Matsyapurāṇa
MPur, 7, 4.2 phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam //
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 35, 16.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ punaḥ //
MPur, 43, 14.2 varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ //
MPur, 49, 61.2 ugrāyudhaḥ sūryavaṃśyastapastepe varāśrame /
MPur, 50, 17.2 putrābhāve tapastepe śataṃ varṣāṇi duścaram //
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
Sūryasiddhānta
SūrSiddh, 1, 3.2 ārādhayan vivasvantaṃ tapas tepe suduścaram //
Viṣṇupurāṇa
ViPur, 1, 15, 11.2 suramye gomatītīre sa tepe paramaṃ tapaḥ //
ViPur, 2, 1, 29.2 tapas tepe yathānyāyam iyāja sa mahīpatiḥ //
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 21, 6.3 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa //
Bhāratamañjarī
BhāMañj, 1, 487.2 śūlasthaḥ sa tapastīvraṃ ciraṃ tepe mahātapāḥ //
Garuḍapurāṇa
GarPur, 1, 1, 17.1 naranārāyaṇo bhūtvā turye tepe tapo hariḥ /
GarPur, 1, 89, 5.1 tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ /
Skandapurāṇa
SkPur, 19, 1.3 samāpayitvā ca punastapastepe ca bhāsvaram //
SkPur, 19, 7.3 mainākaṃ parvataṃ prāpya tapastepe suduścaram //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 6, 21.1 liṅgaṃ tatra pratiṣṭhāpya tapas tepe suduścaram /
GokPurS, 6, 35.1 tapas tepe sa gokarṇe liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 6, 45.2 tapas tepe nirāhāraḥ śivadhyānaparāyaṇaḥ //
GokPurS, 8, 53.1 tapas tepe nirāhāro ghoram uddiśya śaṅkaram /
GokPurS, 8, 55.3 krodhāviṣṭas tapas tepe dagdhukāmaś carācaram //
GokPurS, 8, 74.2 nāgarājaḥ api siddhyarthaṃ tapas tepe atidāruṇam /
GokPurS, 8, 81.1 tapas tepe nirāhāraḥ siddhim icchan purā nṛpa /
GokPurS, 9, 1.3 kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ //
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
GokPurS, 10, 44.2 nṛsiṃhamūrtiṃ saṃsthāpya tapas tepe yatātmavān //
GokPurS, 10, 61.2 gokarṇaṃ kṣetram āsādya tapas tepe yatātmavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.1 ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 17.3 divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 84, 22.2 caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 6.1 vāyubhakṣaḥ śataṃ sāgraṃ yāvattepe hutāśanaḥ /