Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Mahābhārata
Manusmṛti
Pāśupatasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Rasārṇava
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 10.1 jāyamānābhijāyate devānt sabrāhmaṇān vaśā /
Chāndogyopaniṣad
ChU, 7, 12, 1.9 ākāśam abhijāyate /
Gopathabrāhmaṇa
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 15, 18.0 na hi tad veda yam ṛtum abhijāyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 11, 2.3 āśām abhijāyate //
JUB, 3, 11, 3.3 dakṣiṇām abhijāyate //
JUB, 3, 11, 4.3 lokam abhijāyate //
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.3 etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate //
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
Jaiminīyabrāhmaṇa
JB, 1, 245, 1.0 kᄆptaṃ ha vai lokaṃ yajamāno 'bhijāyate //
Kāṭhakasaṃhitā
KS, 7, 15, 23.0 na hi tad veda yam ṛtum abhijāyate yan nakṣatram //
KS, 12, 13, 36.0 athaiṣa ūrjam evābhijāyate //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 8.1 tapasā cīyate brahma tato 'nnam abhijāyate /
Mahābhārata
MBh, 1, 80, 9.11 tathāpyanudinaṃ tṛṣṇā mamaiteṣvabhijāyate /
MBh, 3, 81, 14.3 aśvinos tīrtham āsādya rūpavān abhijāyate //
MBh, 3, 81, 119.2 tatra snātvā mahārāja brāhmaṇyam abhijāyate //
MBh, 3, 203, 12.1 ārjave vartamānasya brāhmaṇyam abhijāyate /
MBh, 3, 247, 34.1 tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate /
MBh, 5, 127, 32.2 samyag vijetuṃ yo veda sa mahīm abhijāyate //
MBh, 5, 147, 13.1 evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate /
MBh, 6, BhaGī 2, 62.2 saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate //
MBh, 6, BhaGī 6, 41.2 śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate //
MBh, 6, BhaGī 13, 23.2 sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate //
MBh, 12, 70, 11.2 vidhavā na bhavantyatra nṛśaṃso nābhijāyate //
MBh, 13, 109, 16.2 upoṣya vyādhirahito vīryavān abhijāyate //
MBh, 13, 109, 24.2 aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate //
MBh, 13, 112, 87.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate //
MBh, 13, 116, 34.2 udvignavāse vasati yatratatrābhijāyate //
MBh, 13, 132, 50.2 viparītastu dharmātmā rūpavān abhijāyate //
MBh, 13, 133, 5.2 evaṃbhūto mṛto devi devaloke 'bhijāyate //
MBh, 13, 133, 55.2 medhāvī dhāraṇāyuktaḥ prājñastatrābhijāyate //
MBh, 13, 148, 29.3 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate //
MBh, 14, 20, 25.2 tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate //
Manusmṛti
ManuS, 2, 147.2 sambhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate //
Pāśupatasūtra
PāśupSūtra, 5, 8.0 abhijāyate indriyāṇāmabhijayāt rudraḥ provāca tāvat //
Kūrmapurāṇa
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 3, 23.1 karmaṇā sahitājjñānāt samyag yogo 'bhijāyate /
KūPur, 2, 15, 11.1 ṛtukālābhigāmī syād yāvat putro 'bhijāyate /
KūPur, 2, 17, 2.2 jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate //
KūPur, 2, 18, 120.2 bhuṅkte sa yāti narakān śūkareṣvabhijāyate //
KūPur, 2, 22, 8.2 sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate //
KūPur, 2, 23, 87.3 yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate //
KūPur, 2, 37, 40.2 yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate //
KūPur, 2, 39, 49.2 jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate //
Matsyapurāṇa
MPur, 104, 18.3 īpsitāṃllabhate kāmānyatra yatrābhijāyate //
MPur, 105, 20.1 yatrāsau labhate janma sā gaustasyābhijāyate /
Suśrutasaṃhitā
Su, Utt., 61, 6.2 cetasyabhihate puṃsāmapasmāro 'bhijāyate //
Viṣṇupurāṇa
ViPur, 2, 8, 79.2 dattadānastu viṣuve kṛtakṛtyo 'bhijāyate //
ViPur, 3, 5, 23.1 spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate /
ViPur, 3, 8, 5.1 phalaṃ cārādhite viṣṇau yatpuṃsām abhijāyate /
ViPur, 3, 18, 41.1 saṃvatsaraṃ kriyāhāniryasya puṃso 'bhijāyate /
ViPur, 5, 30, 15.1 ahaṃ mameti bhāvo 'tra yatpuṃsām abhijāyate /
ViPur, 6, 3, 22.2 sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
Viṣṇusmṛti
ViSmṛ, 52, 15.2 tena tena vihīnaḥ syād yatra yatrābhijāyate //
ViSmṛ, 90, 2.1 anena karmaṇā rūpasaubhāgyavān abhijāyate //
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
Yājñavalkyasmṛti
YāSmṛ, 3, 136.2 hiṃsakaś cāvidhānena sthāvareṣv abhijāyate //
YāSmṛ, 3, 210.1 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
Garuḍapurāṇa
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 51, 9.2 dadāti vedaviduṣe sa na bhūyo 'bhijāyate //
Hitopadeśa
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Kālikāpurāṇa
KālPur, 56, 58.2 dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate //
Rasārṇava
RArṇ, 14, 155.2 bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //
Haribhaktivilāsa
HBhVil, 1, 74.2 vyavahārasvabhāvānubhavenaivābhijāyate //
HBhVil, 3, 147.3 jihvollekhanikāṃ dattvā virogas tv abhijāyate //
Rasārṇavakalpa
RAK, 1, 349.0 māsatrayaprayogena divyadeho'bhijāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 106.1 sparśamātre manuṣyāṇāṃ rudravāso 'bhijāyate /