Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amaruśataka
Harivaṃśa
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Yogasūtrabhāṣya
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 3.1 yāyaiḥ parinṛtyaty ādadānā kṛtaṃ glahāt /
AVŚ, 12, 5, 5.0 tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 11.0 tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 52.0 ādadānam āṅgirasi brahmajyam upadāsaya //
AVŚ, 18, 2, 59.1 daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena /
AVŚ, 18, 2, 60.1 dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 4, 6, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 4, 9, 21.0 atha juhūpabhṛtāv ādadāna āha indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 5.3 ete hīdaṃ sarvam ādadānā yanti /
BĀU, 3, 9, 5.4 te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 7.2 tasmāt tāny ādadānāny upāpapātam iva caranti //
JUB, 1, 30, 1.2 sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti //
Kaṭhopaniṣad
KaṭhUp, 2, 1.2 tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
Kāṭhakasaṃhitā
KS, 10, 4, 33.0 varuṇagṛhīto vā eṣa yo 'nyasyādadāna upaharamāṇaś carati //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 20.0 dhanur hastād ādadāno mṛtasyeti dhanuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
Ṛgveda
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 10, 18, 9.1 dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya /
Arthaśāstra
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
Carakasaṃhitā
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Mahābhārata
MBh, 1, 41, 4.2 taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam //
MBh, 1, 128, 4.109 tata utsṛjya taccāpam ādadānaṃ śarāvaram /
MBh, 3, 158, 40.1 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam /
MBh, 4, 49, 19.1 tasmin hate bhrātari sūtaputro vaikartano vīryam athādadānaḥ /
MBh, 4, 57, 19.1 ādadānasya hi śarān saṃdhāya ca vimuñcataḥ /
MBh, 5, 29, 27.1 yadā gṛdhyet parabhūmiṃ nṛśaṃso vidhiprakopād balam ādadānaḥ /
MBh, 5, 47, 50.2 nāgān hayān varmiṇaścādadānāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 48, 5.1 teṣāṃ manaśca tejaścāpyādadānau divaukasām /
MBh, 5, 50, 51.1 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ /
MBh, 6, 42, 17.2 ādadānāśca nārācānnirmuktāśīviṣopamān //
MBh, 6, 55, 102.1 sa tān abhīṣūn punar ādadānaḥ pragṛhya śaṅkhaṃ dviṣatāṃ nihantā /
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 70, 3.2 ādadānasya bhūyaśca saṃdadhānasya cāparān //
MBh, 6, 103, 61.1 nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca /
MBh, 7, 13, 50.3 udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram //
MBh, 7, 40, 22.2 ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata //
MBh, 7, 43, 21.2 ādadānaṃ śarair yodhānmadhye sūryam iva sthitam //
MBh, 7, 44, 1.2 ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ /
MBh, 7, 96, 45.1 taṃ śarān ādadānaṃ ca rakṣamāṇaṃ ca sārathim /
MBh, 7, 114, 22.1 karābhyām ādadānasya saṃdadhānasya cāśugān /
MBh, 7, 121, 8.1 ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam /
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 172, 58.2 divyaṃ cāpam iṣudhī cādadānaṃ hiraṇyavarmāṇam anantavīryam //
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 32, 75.1 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān /
MBh, 8, 40, 111.2 ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ //
MBh, 8, 47, 5.1 naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti /
MBh, 12, 10, 7.1 ādadānasya ced rājyaṃ ye kecit paripanthinaḥ /
MBh, 12, 25, 10.1 ādadānasya ca dhanaṃ nigrahaṃ ca yudhiṣṭhira /
MBh, 12, 28, 9.1 tam atikrāntamaryādam ādadānam asāṃpratam /
MBh, 12, 35, 24.1 anyatra brāhmaṇasvebhya ādadāno na duṣyati /
MBh, 12, 93, 11.1 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ /
MBh, 12, 170, 19.1 tam atikrāntamaryādam ādadānaṃ tatastataḥ /
MBh, 13, 95, 13.2 ādadānāḥ samuddhṛtya mūlāni ca phalāni ca //
MBh, 14, 73, 18.1 na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā /
Manusmṛti
ManuS, 8, 223.2 ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ //
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 9, 239.2 ādadānas tu tallobhāt tena doṣeṇa lipyate //
ManuS, 10, 118.1 caturtham ādadāno 'pi kṣatriyo bhāgam āpadi /
Rāmāyaṇa
Rām, Ay, 83, 15.2 bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat //
Rām, Ār, 32, 7.1 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam /
Saṅghabhedavastu
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 118.1 adrākṣīt sa sattvaḥ taṃ sattvaṃ dvir api trir api tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
Harivaṃśa
HV, 5, 8.1 tam atikrāntamaryādam ādadānam asāṃpratam /
Kumārasaṃbhava
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
Matsyapurāṇa
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
MPur, 165, 24.1 bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam /
Meghadūta
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Suśrutasaṃhitā
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Viṣṇusmṛti
ViSmṛ, 5, 132.1 brahmacārivānaprasthabhikṣugurviṇītīrthānusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 2.0 ādadāna ucchoṣayan //