Occurrences

Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Dhanurveda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 4.4 garbhaḥ saṃjāyase punar iti garbho hy eṣa saṃjāyate punaḥ /
Carakasaṃhitā
Ca, Sū., 17, 93.2 tadā saṃjāyate granthirgambhīrasthaḥ sudāruṇaḥ //
Ca, Nid., 1, 17.0 atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ tadyathā vātāt pittāt kaphāt vātapittābhyāṃ vātakaphābhyāṃ pittakaphābhyāṃ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 8, 19.1 pratiśyāyādbhavet kāsaḥ kāsāt saṃjāyate kṣayaḥ /
Ca, Śār., 2, 6.2 garbhaśca kāle ca sukhī sukhaṃ ca saṃjāyate saṃparipūrṇadehaḥ //
Ca, Śār., 2, 17.2 vakrī tatherṣyābhiratiḥ kathaṃ vā saṃjāyate vātikaṣaṇḍako vā //
Ca, Indr., 12, 52.2 dhūmaḥ saṃjāyate mūrdhni dāruṇākhyaśca cūrṇakaḥ //
Ca, Cik., 3, 288.1 śothaḥ saṃjāyate tena kaścideva pramucyate /
Mahābhārata
MBh, 3, 2, 33.2 icchā saṃjāyate tasya tatas tṛṣṇā pravartate //
MBh, 5, 50, 2.1 bhīmasenāddhi me bhūyo bhayaṃ saṃjāyate mahat /
MBh, 5, 76, 19.2 na me saṃjāyate buddhir bījam uptam ivoṣare //
MBh, 6, BhaGī 2, 62.2 saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate //
MBh, 6, BhaGī 13, 26.1 yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam /
MBh, 6, BhaGī 14, 17.1 sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca /
MBh, 12, 91, 20.1 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam /
MBh, 12, 91, 33.1 kṣatriyasya pramattasya doṣaḥ saṃjāyate mahān /
MBh, 12, 157, 15.2 kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati //
MBh, 12, 157, 17.1 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā /
MBh, 12, 161, 35.2 puṣpato madhviva rasaḥ kāmāt saṃjāyate sukham //
MBh, 12, 168, 18.2 sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ /
MBh, 12, 267, 36.1 naiva saṃjāyate jantur na ca jātu vipadyate /
MBh, 13, 112, 28.2 ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā /
MBh, 13, 112, 61.2 kīṭaḥ saṃjāyate jantustato jāyati mānuṣaḥ //
MBh, 14, 20, 25.1 tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ /
MBh, 14, 20, 25.1 tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ /
MBh, 14, 20, 25.2 tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate //
MBh, 14, 20, 26.1 tataḥ saṃjāyate śabdaḥ saṃśayastatra jāyate /
MBh, 14, 20, 26.2 tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ //
MBh, 14, 24, 5.3 rasāt saṃjāyate cāpi rūpād api ca jāyate //
MBh, 14, 24, 6.1 sparśāt saṃjāyate cāpi gandhād api ca jāyate /
MBh, 14, 24, 7.1 kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ /
MBh, 14, 24, 7.1 kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ /
MBh, 14, 24, 10.2 saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam //
MBh, 14, 24, 11.2 sattvaṃ saṃjāyate tasya yatra prakṣipyate haviḥ //
Manusmṛti
ManuS, 8, 172.2 balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate //
Śira'upaniṣad
ŚiraUpan, 1, 43.0 akṣarāt saṃjāyate kālaḥ kālād vyāpaka ucyate //
Śvetāśvataropaniṣad
ŚvetU, 2, 6.2 somo yatrātiricyate tatra saṃjāyate manaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 1.3 vraṇaḥ saṃjāyate prāyaḥ pākācchvayathupūrvakāt /
AHS, Nidānasthāna, 9, 7.1 saṃjāyate 'śmarī ghorā pittād goriva rocanā /
AHS, Cikitsitasthāna, 1, 149.2 śophaḥ saṃjāyate yena kaścid eva vimucyate //
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
Kātyāyanasmṛti
KātySmṛ, 1, 284.1 trividhasyāpi lekhyasya bhrāntiḥ saṃjāyate nṛṇām /
KātySmṛ, 1, 695.1 ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
Kūrmapurāṇa
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 2, 58.2 dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ //
KūPur, 1, 11, 266.1 dharmāt saṃjāyate bhaktirbhaktyā samprāpyate param /
KūPur, 1, 16, 38.2 brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt //
KūPur, 1, 22, 10.2 prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ //
KūPur, 2, 2, 41.1 yogāt saṃjāyate jñānaṃ jñānād yogaḥ pravartate /
KūPur, 2, 6, 9.1 tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam /
KūPur, 2, 11, 3.1 yogātsaṃjāyate jñānaṃ jñānād yogaḥ pravartate /
KūPur, 2, 44, 148.1 yasmāt saṃjāyate kṛtsnaṃ yatra caiva pralīyate /
Liṅgapurāṇa
LiPur, 1, 60, 8.2 tataḥ saṃjāyate sarvaṃ tatraiva pravilīyate //
LiPur, 2, 20, 42.2 sadyaḥ saṃjāyate cājñā pāśopakṣayakāriṇī //
Matsyapurāṇa
MPur, 17, 71.2 dānena sarvakāmāptirasya saṃjāyate yataḥ //
MPur, 22, 92.0 śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ //
MPur, 82, 28.2 na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa //
Nāṭyaśāstra
NāṭŚ, 6, 64.21 saṃgrāmasaṃbhramādyair ebhiḥ saṃjāyate raudraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 281.2 saṃnidhānakṛtairdoṣairyatiḥ saṃjāyate kṛmiḥ //
Suśrutasaṃhitā
Su, Sū., 14, 37.1 dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Cik., 22, 30.2 kāṇaḥ saṃjāyate janturarditaṃ cāsya jāyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā yā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 19, 24.2 mayi saṃjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate //
Garuḍapurāṇa
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 110, 24.1 kāryakālocitā pāpā matiḥ saṃjāyate hi vai /
GarPur, 1, 158, 7.2 saṃjāyate 'śmarī ghorā pittaṃ goriva rocanā //
Kṛṣiparāśara
KṛṣiPar, 1, 65.3 sraṣṭā pṛcchati sṛṣṭyarthaṃ vṛṣṭiḥ saṃjāyate cirāt //
Rasamañjarī
RMañj, 2, 22.1 pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /
RMañj, 9, 31.2 nūnaṃ saṃjāyate dveṣaḥ kathito mālatīmate //
Rasaprakāśasudhākara
RPSudh, 4, 17.2 pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //
RPSudh, 4, 113.3 pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //
RPSudh, 6, 80.3 sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //
RPSudh, 7, 62.2 saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //
Rasaratnākara
RRĀ, Ras.kh., 8, 32.2 tatphalānāṃ rasaṃ pītvā mūrchā saṃjāyate kṣaṇam //
RRĀ, Ras.kh., 8, 33.1 tataḥ saṃjāyate siddho jīveccandrārkatārakam /
RRĀ, V.kh., 4, 12.2 deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //
Rasārṇava
RArṇ, 6, 38.3 sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //
RArṇ, 6, 114.2 jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //
Rājanighaṇṭu
RājNigh, 13, 115.2 vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //
Ānandakanda
ĀK, 2, 1, 201.1 dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 63.2 śophaḥ saṃjāyate vaktre tathā pākaśca durdharaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 277.2 tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //
Abhinavacintāmaṇi
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
Dhanurveda
DhanV, 1, 160.2 tāḍayeccharkarābhistaṃ śabdaḥ saṃjāyate yadā //
Rasārṇavakalpa
RAK, 1, 411.1 yāvatsaṃjāyate piṇḍaṃ dhmāpayet khadirāgninā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 12.2 satyaloke ca tiṣṭhanti yāvatsaṃjāyate jagat //
Uḍḍāmareśvaratantra
UḍḍT, 3, 10.1 pāyayitvā viṣkṛtaṃ tu svāsthyaṃ saṃjāyate dhruvam /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /