Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manuruvāca / (1.1) Par.?
guḍadhenuvidhānaṃ me samācakṣva jagatpate / (1.2) Par.?
kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām // (1.3) Par.?
matsya uvāca / (2.1) Par.?
guḍadhenuvidhānasya yadrūpamiha yatphalam / (2.2) Par.?
tadidānīṃ pravakṣyāmi sarvapāpavināśanam // (2.3) Par.?
kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi / (3.1) Par.?
gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ // (3.2) Par.?
laghveṇakājinaṃ tadvadvatsaṃ ca parikalpayet / (4.1) Par.?
prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām // (4.2) Par.?
uttamā guḍadhenuḥ syātsadā bhāracatuṣṭayam / (5.1) Par.?
vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā // (5.2) Par.?
ardhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu / (6.1) Par.?
caturthāṃśena vatsaḥ syādgṛhavittānusārataḥ // (6.2) Par.?
dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau / (7.1) Par.?
śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau // (7.2) Par.?
sitasūtraśirālau tau sitakambalakambalau / (8.1) Par.?
tāmragaṇḍakapṛṣṭhau tau sitacāmararomakau // (8.2) Par.?
vidrumabhrūyugopetau navanītastanāvubhau / (9.1) Par.?
kṣaumapucchau kāṃsyadohāvindranīlakatārakau // (9.2) Par.?
suvarṇaśṛṅgābharaṇau rājataiḥ khurasaṃyutau / (10.1) Par.?
nānāphalasamāyuktau ghrāṇagandhakaraṇḍakau / (10.2) Par.?
ityevaṃ racayitvā tau dhūpadīpairathārcayet // (10.3) Par.?
yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā / (11.1) Par.?
dhenurūpeṇa sā devī mama śāntiṃ prayacchatu // (11.2) Par.?
dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā / (12.1) Par.?
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // (12.2) Par.?
viṣṇorvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ / (13.1) Par.?
candrārkaśakraśaktiryā dhenurūpāstu sā śriye // (13.2) Par.?
caturmukhasya yā lakṣmīryā lakṣmīrdhanadasya ca / (14.1) Par.?
lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me // (14.2) Par.?
svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā / (15.1) Par.?
sarvapāpaharā dhenustasmācchāntiṃ prayaccha me // (15.2) Par.?
evamāmantrya tāṃ dhenuṃ brāhmaṇāya nivedayet / (16.1) Par.?
vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate // (16.2) Par.?
yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ / (17.1) Par.?
tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa // (17.2) Par.?
prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā / (18.1) Par.?
tiladhenustṛtīyā tu caturthī jalasaṃjñitā // (18.2) Par.?
kṣīradhenuśca vikhyātā madhudhenustathā parā / (19.1) Par.?
saptamī śarkarādhenurdadhidhenustathāṣṭamī / (19.2) Par.?
rasadhenuśca navamī daśamī syāt svarūpataḥ // (19.3) Par.?
kumbhāḥ syurdravadhenūnāmitarāsāṃ tu rāśayaḥ / (20.1) Par.?
suvarṇadhenumapyatra kecidicchanti bhānavaḥ // (20.2) Par.?
navanītena ratnaiśca tathānye tu maharṣayaḥ / (21.1) Par.?
etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ // (21.2) Par.?
mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi / (22.1) Par.?
yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ // (22.2) Par.?
guḍadhenuprasaṅgena sarvāstāvanmayoditāḥ / (23.1) Par.?
aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ // (23.2) Par.?
vratānāmuttamaṃ yasmād viśokadvādaśīvratam / (24.1) Par.?
tadaṅgatvena caivātra guḍadhenuḥ praśasyate // (24.2) Par.?
ayane viṣuve puṇye vyatīpāte'thavā punaḥ / (25.1) Par.?
guḍadhenvādayo deyās tūparāgādiparvasu // (25.2) Par.?
viśokadvādaśī caiṣā puṇyā pāpaharā śubhā / (26.1) Par.?
yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam // (26.2) Par.?
iha loke ca saubhāgyamāyurārogyameva ca / (27.1) Par.?
vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim // (27.2) Par.?
navārbudasahasrāṇi daśa cāṣṭau ca dharmavit / (28.1) Par.?
na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa // (28.2) Par.?
nārī vā kurute yā tu viśokadvādaśīvratam / (29.1) Par.?
nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt // (29.2) Par.?
tasmādagre harernityamanantaṃ gītavādanam / (30.1) Par.?
kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa // (30.2) Par.?
iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet / (31.1) Par.?
matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam // (31.2) Par.?
Duration=0.19535493850708 secs.