Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Rasārṇava
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 11, 22.1 yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
Mahābhārata
MBh, 1, 1, 71.1 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ /
MBh, 1, 38, 30.2 mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ /
MBh, 1, 66, 14.1 nirjane ca vane yasmācchakuntaiḥ parirakṣitā /
MBh, 1, 102, 11.5 bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite //
MBh, 2, 16, 48.2 dhātrījanaparityakto mayāyaṃ parirakṣitaḥ //
MBh, 3, 101, 2.2 tvatprasādān nirudvignās tvayaiva parirakṣitāḥ //
MBh, 3, 101, 5.2 vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ //
MBh, 3, 105, 9.3 tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ //
MBh, 3, 139, 15.3 mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam //
MBh, 3, 149, 21.2 ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ //
MBh, 3, 264, 70.1 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā /
MBh, 6, 86, 9.1 sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ /
MBh, 7, 134, 76.2 vayaṃ śeṣān haniṣyāmastvayaiva parirakṣitāḥ //
MBh, 10, 4, 30.1 vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān /
MBh, 12, 27, 12.3 yena saṃvardhitā bālā yena sma parirakṣitāḥ //
MBh, 12, 160, 84.2 teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā //
MBh, 12, 174, 11.1 svakarmaphalavikṣiptaṃ vidhānaparirakṣitam /
MBh, 13, 150, 7.2 adharmaḥ satato dharmaṃ kālena parirakṣitam //
MBh, 14, 43, 18.1 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ /
Rāmāyaṇa
Rām, Bā, 6, 18.1 sā tenekṣvākunāthena purī suparirakṣitā /
Rām, Ki, 40, 36.2 viśālarathyā durdharṣā sarvataḥ parirakṣitā /
Rām, Su, 53, 5.2 mayā hi dahatā laṅkāṃ na sītā parirakṣitā //
Rām, Yu, 1, 10.2 vaidehyā darśanenādya dharmataḥ parirakṣitāḥ //
Rām, Utt, 37, 6.1 bhavatāṃ prītir avyagrā tejasā parirakṣitā /
Bodhicaryāvatāra
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
Liṅgapurāṇa
LiPur, 1, 3, 6.2 ekasmāttriṣvabhūdviśvamekena parirakṣitam //
LiPur, 1, 85, 21.1 matpriyaḥ satataṃ śrīmānmadbhūtaiḥ parirakṣitaḥ /
Matsyapurāṇa
MPur, 153, 158.1 sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ /
Tantrākhyāyikā
TAkhy, 1, 202.1 katham anyo 'tra madbhujaparirakṣite vane siṃha iti //
Bhāratamañjarī
BhāMañj, 7, 680.2 ekavīravadhāyattāṃ suciraṃ parirakṣitām //
BhāMañj, 8, 55.2 yena trailokyavīreṇa kauravāḥ parirakṣitāḥ //
Garuḍapurāṇa
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
Rasārṇava
RArṇ, 18, 132.3 saṃnidhāne ca kartavyā vṛddhaiśca parirakṣitā //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //