Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 15.0 athaitac chataṃ triḥ pradakṣiṇaṃ pariyāya puraskṛtyāyāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 10.1 anaḍvāhaṃ puraskṛtya vrajanty anaḍvāhaṃ plavam iti /
Āpastambadharmasūtra
ĀpDhS, 1, 20, 1.0 nemaṃ laukikam arthaṃ puraskṛtya dharmāṃś caret //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 10, 3, 5, 3.2 agniṃ hi puraskṛtyemāḥ prajā upāsate /
Carakasaṃhitā
Ca, Sū., 1, 7.1 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca, Śār., 1, 94.1 yuktimetāṃ puraskṛtya trikālāṃ vedanāṃ bhiṣak /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Cik., 3, 19.2 rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ //
Lalitavistara
LalVis, 10, 1.8 sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma /
Mahābhārata
MBh, 1, 2, 157.1 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ /
MBh, 1, 5, 26.11 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava /
MBh, 1, 49, 10.2 bhrātaraṃ me puraskṛtya prajāpatim upāgaman //
MBh, 1, 56, 32.30 striyaśca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān /
MBh, 1, 68, 12.2 śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam //
MBh, 1, 68, 13.42 śakuntalāṃ puraskṛtya viviśuste maharṣayaḥ /
MBh, 1, 68, 69.20 svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā /
MBh, 1, 96, 10.2 ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare /
MBh, 1, 113, 42.1 tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite /
MBh, 1, 117, 4.2 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata /
MBh, 1, 117, 4.4 pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam //
MBh, 1, 143, 11.10 sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram /
MBh, 1, 158, 1.3 te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ /
MBh, 1, 173, 2.3 kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā //
MBh, 1, 174, 8.2 taṃ brāhmaṇaṃ puraskṛtya pāñcālyāśca svayaṃvaram //
MBh, 1, 178, 6.2 sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca //
MBh, 1, 178, 12.4 rudrāśca somo varuṇo yamaśca śakraṃ puraskṛtya dhaneśvaraśca /
MBh, 1, 199, 35.5 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ /
MBh, 1, 199, 36.5 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ /
MBh, 1, 203, 8.2 tam evārthaṃ puraskṛtya pitāmaham acodayan //
MBh, 1, 213, 56.1 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ /
MBh, 2, 20, 34.2 brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ //
MBh, 2, 22, 39.2 niryayau sajanāmātyaḥ puraskṛtya purohitam //
MBh, 2, 35, 14.2 na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana //
MBh, 2, 45, 42.1 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam /
MBh, 2, 49, 10.2 nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim //
MBh, 2, 53, 17.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ tataḥ //
MBh, 3, 12, 68.1 tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ /
MBh, 3, 13, 4.1 vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ /
MBh, 3, 48, 37.2 puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ //
MBh, 3, 81, 92.3 tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā //
MBh, 3, 98, 5.2 puraṃdaraṃ puraskṛtya brahmāṇam upatasthire //
MBh, 3, 98, 12.2 nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ //
MBh, 3, 100, 17.2 nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam //
MBh, 3, 150, 7.2 bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata //
MBh, 3, 198, 94.2 śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha //
MBh, 3, 238, 11.2 duḥśāsanaṃ puraskṛtya prayāntvadya puraṃ prati //
MBh, 3, 246, 35.2 mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho //
MBh, 3, 260, 1.3 havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ //
MBh, 3, 261, 38.2 nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke //
MBh, 3, 267, 45.2 rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ //
MBh, 3, 268, 24.1 vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ /
MBh, 3, 270, 29.2 kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt //
MBh, 3, 275, 6.1 tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām /
MBh, 3, 275, 50.1 tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha /
MBh, 3, 281, 22.2 mitratāṃ ca puraskṛtya kiṃcid vakṣyāmi tacchṛṇu //
MBh, 4, 4, 49.2 yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ //
MBh, 4, 21, 32.1 satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te /
MBh, 4, 65, 2.1 yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ /
MBh, 4, 66, 22.2 dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt //
MBh, 4, 67, 28.1 sudeṣṇāṃ ca puraskṛtya matsyānāṃ ca varastriyaḥ /
MBh, 4, 67, 30.2 sutām iva mahendrasya puraskṛtyopatasthire //
MBh, 4, 67, 33.1 pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārdanam /
MBh, 5, 11, 7.1 dharmaṃ puraskṛtya sadā sarvalokādhipo bhava /
MBh, 5, 46, 7.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ śubhām //
MBh, 5, 46, 9.1 kururājaṃ puraskṛtya duryodhanam amarṣaṇam /
MBh, 5, 80, 38.2 abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha //
MBh, 5, 92, 34.1 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayastataḥ /
MBh, 5, 133, 27.3 maṅgalāni puraskṛtya brāhmaṇaiśceśvaraiḥ saha //
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 153, 33.2 āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā /
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 6, 41, 5.1 ṛṣayaśca mahābhāgāḥ puraskṛtya śatakratum /
MBh, 6, 60, 72.2 pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam //
MBh, 6, 60, 75.1 puraskṛtya mahārāja bhīmasenaghaṭotkacau /
MBh, 6, 65, 32.1 tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam /
MBh, 6, 66, 21.2 puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata //
MBh, 6, 73, 54.2 abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ //
MBh, 6, 81, 8.2 raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya //
MBh, 6, 88, 12.1 kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām /
MBh, 6, 90, 10.2 bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ //
MBh, 6, 91, 12.2 rājadharmaṃ puraskṛtya rājā rājānam ṛcchati //
MBh, 6, 91, 50.1 tato bhīmaṃ puraskṛtya bhagadattam upādravan /
MBh, 6, 98, 4.3 kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave //
MBh, 6, 100, 9.2 puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam //
MBh, 6, 103, 77.1 arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 104, 3.2 śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi //
MBh, 6, 104, 18.1 arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 105, 6.3 abhyavartanta yuddhāya puraskṛtya pitāmaham //
MBh, 6, 106, 17.1 arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam /
MBh, 6, 108, 17.2 puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ //
MBh, 6, 108, 28.2 yāhi svargaṃ puraskṛtya yaśase vijayāya ca //
MBh, 6, 108, 40.2 kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe //
MBh, 6, 109, 43.2 bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam //
MBh, 6, 110, 40.1 yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 110, 41.1 tathaiva tāvakāḥ sarve puraskṛtya yatavratam /
MBh, 6, 111, 20.2 dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam //
MBh, 6, 111, 22.1 śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 111, 25.1 tatastu tāvakāḥ śūrāḥ puraskṛtya yatavratam /
MBh, 6, 111, 26.2 yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam //
MBh, 6, 112, 60.2 śikhaṇḍinaṃ puraskṛtya tato yuddham avartata //
MBh, 6, 113, 49.2 kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam //
MBh, 6, 114, 1.2 evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam /
MBh, 6, 114, 13.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 46.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 53.2 śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge //
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 5, 33.2 duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ //
MBh, 7, 6, 7.2 tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ //
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 54, 21.1 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim /
MBh, 7, 66, 39.2 bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati //
MBh, 7, 70, 6.1 vayaṃ droṇaṃ puraskṛtya sarvaśastrabhṛtāṃ varam /
MBh, 7, 73, 51.1 duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ /
MBh, 7, 101, 74.2 puraskṛtya raṇe pārthān droṇam abhyadravad drutam //
MBh, 7, 129, 10.2 droṇam evābhyavartanta puraskṛtya śikhaṇḍinam //
MBh, 7, 151, 11.1 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān /
MBh, 7, 160, 8.2 śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām //
MBh, 7, 164, 51.1 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ /
MBh, 7, 165, 77.1 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm /
MBh, 7, 165, 98.2 vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham /
MBh, 8, 6, 23.2 śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave //
MBh, 8, 21, 1.2 tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ /
MBh, 8, 62, 13.2 kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam //
MBh, 8, 65, 17.2 karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam //
MBh, 9, 5, 17.1 yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān /
MBh, 9, 6, 35.2 kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram //
MBh, 9, 7, 10.2 madrarājaṃ puraskṛtya tūrṇam abhyadravan parān //
MBh, 9, 8, 39.2 dharmarājaṃ puraskṛtya madrarājam abhidrutau //
MBh, 9, 9, 54.2 yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam //
MBh, 9, 18, 48.2 dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata //
MBh, 9, 29, 45.2 kṣipram eva tato 'gacchat puraskṛtya janārdanam //
MBh, 9, 34, 14.2 pāṇḍaveyān puraskṛtya yayāvabhimukhaḥ kurūn //
MBh, 9, 48, 8.1 upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam /
MBh, 9, 60, 30.2 śikhaṇḍinaṃ puraskṛtya ghātitaste pitāmahaḥ //
MBh, 10, 5, 19.2 śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā //
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 10, 9, 38.2 yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān //
MBh, 10, 16, 20.1 pāṇḍavāścāpi govindaṃ puraskṛtya hatadviṣaḥ /
MBh, 11, 9, 18.2 te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ //
MBh, 11, 16, 10.1 vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam /
MBh, 11, 21, 4.2 prāyudhyanta puraskṛtya mātaṅgā iva yūthapam //
MBh, 11, 23, 42.2 apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā //
MBh, 11, 26, 2.2 duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase //
MBh, 11, 26, 44.2 dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat //
MBh, 12, 38, 30.2 dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha //
MBh, 12, 39, 17.2 dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca //
MBh, 12, 40, 8.1 tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam /
MBh, 12, 45, 3.3 vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ //
MBh, 12, 46, 28.2 tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam //
MBh, 12, 70, 29.1 daṇḍanītiṃ puraskṛtya vijānan kṣatriyaḥ sadā /
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 126, 25.2 upāviśan puraskṛtya saptarṣaya iva dhruvam //
MBh, 12, 255, 32.2 buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te //
MBh, 12, 306, 22.1 bījam etat puraskṛtya devīṃ caiva sarasvatīm /
MBh, 12, 313, 2.1 āsanaṃ ca puraskṛtya ratnāni vividhāni ca /
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 13, 17, 152.1 bhaktim eva puraskṛtya mayā yajñapatir vasuḥ /
MBh, 13, 96, 6.1 jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra /
MBh, 13, 105, 62.2 sa gautamaṃ puraskṛtya saha putreṇa hastinā /
MBh, 13, 123, 3.2 tāni vedaṃ puraskṛtya pravṛttāni yathākramam //
MBh, 13, 137, 5.2 kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca //
MBh, 13, 152, 12.1 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām /
MBh, 13, 153, 9.1 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm /
MBh, 14, 1, 1.3 puraskṛtya mahābāhur uttatārākulendriyaḥ //
MBh, 14, 14, 8.2 puraskṛtyeha bhavataḥ samāneṣyāmahe makham //
MBh, 14, 14, 16.2 dhṛtarāṣṭraṃ puraskṛtya viveśa gajasāhvayam //
MBh, 14, 31, 13.2 ādhirājyaṃ puraskṛtya lobham ekaṃ nikṛntatā //
MBh, 14, 35, 17.1 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ /
MBh, 14, 43, 25.1 tasmājjñānaṃ puraskṛtya saṃnyased iha buddhimān /
MBh, 14, 64, 8.2 yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati //
MBh, 14, 64, 19.1 dvaipāyanābhyanujñātaḥ puraskṛtya purohitam /
MBh, 14, 65, 4.2 baladevaṃ puraskṛtya subhadrāsahitastadā //
MBh, 14, 85, 18.2 jananī niryayau bhītā puraskṛtyārghyam uttamam //
MBh, 14, 88, 4.2 baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ //
MBh, 14, 89, 22.2 dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayustadā //
MBh, 14, 95, 35.2 svayam abhyetya rājarṣe puraskṛtya bṛhaspatim //
MBh, 15, 1, 4.3 dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan //
MBh, 15, 21, 3.1 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ /
MBh, 16, 2, 5.1 te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā /
MBh, 16, 8, 37.2 puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ //
Rāmāyaṇa
Rām, Bā, 10, 25.2 śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham //
Rām, Bā, 12, 34.2 ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā //
Rām, Bā, 13, 2.1 ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ /
Rām, Bā, 17, 4.2 praviveśa purīṃ śrīmān puraskṛtya dvijottamān //
Rām, Bā, 23, 1.2 viśvāmitraṃ puraskṛtya nadyās tīram upāgatau //
Rām, Bā, 30, 5.2 viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan //
Rām, Bā, 30, 19.2 viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ //
Rām, Bā, 48, 12.2 viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha //
Rām, Bā, 49, 1.2 viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat //
Rām, Bā, 49, 6.2 śatānandaṃ puraskṛtya purohitam aninditam //
Rām, Bā, 50, 13.2 viśvāmitraṃ puraskṛtya maharṣim aparājitam //
Rām, Bā, 71, 19.2 munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ //
Rām, Bā, 72, 8.1 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat /
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Bā, 74, 27.2 kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam //
Rām, Bā, 75, 9.2 pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ //
Rām, Ay, 1, 12.1 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ /
Rām, Ay, 23, 16.2 bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram //
Rām, Ay, 38, 12.2 puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva //
Rām, Ay, 69, 9.2 agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ //
Rām, Ay, 73, 10.2 puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati //
Rām, Ay, 91, 17.1 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
Rām, Ay, 100, 17.1 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm /
Rām, Ki, 18, 11.2 bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi //
Rām, Su, 35, 62.1 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara /
Rām, Su, 63, 2.1 yuvarājaṃ puraskṛtya sugrīvam abhivādya ca /
Rām, Yu, 11, 58.2 etāvat tu puraskṛtya yujyate tvasya saṃgrahaḥ //
Rām, Yu, 28, 5.1 kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye /
Rām, Yu, 39, 24.1 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ /
Rām, Yu, 40, 47.2 surāścāpi sagandharvāḥ puraskṛtya śatakratum //
Rām, Yu, 43, 2.2 akampanaṃ puraskṛtya sarvaśastraprakovidam //
Rām, Yu, 78, 23.2 śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe //
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 113, 29.1 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām /
Rām, Yu, 116, 21.2 purohitaṃ puraskṛtya mantrayāmāsur arthavat //
Rām, Utt, 6, 10.1 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ /
Rām, Utt, 22, 15.2 prajāpatiṃ puraskṛtya dadṛśustad raṇājiram //
Rām, Utt, 30, 1.2 prajāpatiṃ puraskṛtya gatā laṅkāṃ surāstadā //
Rām, Utt, 51, 8.1 āryasyājñāṃ puraskṛtya visṛjya janakātmajām /
Rām, Utt, 52, 2.1 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ /
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 55, 6.2 abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ /
Rām, Utt, 56, 11.1 maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ /
Rām, Utt, 77, 8.2 taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire //
Rām, Utt, 88, 5.2 pitāmahaṃ puraskṛtya sarva eva samāgatāḥ //
Rām, Utt, 90, 20.1 nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥsutam /
Daśakumāracarita
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 6, 269.1 anayā ca vārtayāmuṃ puraskṛtya sa vaṇik vaṇigjanasamājamājagāma //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Harivaṃśa
HV, 25, 15.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim /
Kumārasaṃbhava
KumSaṃ, 2, 52.1 goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit /
Kūrmapurāṇa
KūPur, 1, 1, 43.3 saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān //
Liṅgapurāṇa
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 65, 169.2 bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ //
Matsyapurāṇa
MPur, 53, 62.1 yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam /
MPur, 172, 42.1 jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 29.1 dharmaśāstraṃ puraskṛtya prāḍvivākamate sthitaḥ /
Saṃvitsiddhi
SaṃSi, 1, 40.1 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
Viṣṇupurāṇa
ViPur, 1, 19, 55.3 bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 1.3 dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ //
BhāgPur, 1, 11, 19.1 vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
BhāgPur, 11, 4, 15.2 urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ //
Bhāratamañjarī
BhāMañj, 1, 1015.1 sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ /
BhāMañj, 5, 610.2 pratyudgato 'haṃ sahasā puraskṛtya purodhasam //
BhāMañj, 13, 188.2 dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat //
BhāMañj, 13, 190.2 apūjayatpuraskṛtya dhaumyaṃ dhuryaṃ purodhasām //
BhāMañj, 13, 1497.2 purohitaṃ puraskṛtya cyavanaṃ draṣṭumāyayau //
BhāMañj, 13, 1616.2 śatakratuṃ puraskṛtya tīrthāni prayayuḥ purā //
BhāMañj, 13, 1770.2 dhṛtarāṣṭraṃ puraskṛtya prayayau hastināpuram //
Hitopadeśa
Hitop, 3, 138.5 puraskṛtya balaṃ rājā yodhayed avalokayan /
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Kathāsaritsāgara
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 3, 2, 92.2 kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
Ānandakanda
ĀK, 1, 2, 73.1 vāmapādaṃ puraskṛtya praviśedyāgamandiram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 2.0 etaccaikīyamatadvayaṃ pāribhāṣikīṃ vīryasaṃjñāṃ puraskṛtya pravṛttam //
Gheraṇḍasaṃhitā
GherS, 2, 34.2 jānuyugmaṃ puraskṛtya sādhayen maṇḍūkāsanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 5.2 ṛṣiṃ vyāsaṃ puraskṛtya gatā badarikāśramam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 85.1 nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare /
SkPur (Rkh), Revākhaṇḍa, 47, 11.2 brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 47.1 yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati /