Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Ānandakanda
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 5.0 aṅgam upaspṛśya sicaṃ vāpa upaspṛśet //
BaudhDhS, 2, 6, 2.1 māṃsamatsyatilasaṃsṛṣṭaprāśane 'pa upaspṛśyāgnim abhimṛśet //
BaudhDhS, 2, 8, 7.1 athāpa upaspṛśya triḥ pradakṣiṇam udakam āvartayati /
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 2, 25.1 athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate //
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 3, 3, 19.1 aparāhṇe prasiddham upaspṛśya tad api nopayuñjīta //
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 4, 2, 11.1 atha yady arthī syāt parikṣave parikāsane cāpa upaspṛśya japet /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 5.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 10.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 6, 18.0 athāpa upaspṛśya vivinakti vāyur vo vivinaktviti //
BaudhŚS, 2, 5, 77.0 athāpa upaspṛśya yathetaṃ praviśanti //
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
BaudhŚS, 4, 7, 23.0 athāpa upaspṛśya yathāyatanam upaviśanti //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 6.0 pariṣecanāntaṃ kṛtvā madantīr upaspṛśyottamenānuvākena śāntiṃ kṛtvā tataḥ saṃmīlayati vācaṃ ca yacchati //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 6.1 apa upaspṛśya vivinakti vāyur vo vi vinaktv iti //
BhārŚS, 7, 1, 11.0 upaspṛśya japaty aty anyān agām iti //
BhārŚS, 7, 14, 11.0 apa upaspṛśya iṣe tveti vapām utkhidati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 3, 1.1 yajñopavītī bhūtvāpa upaspṛśya gṛhān vrajañjapet /
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 12, 1, 7.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihiteṣv apa upaspṛśyānavekṣaṃ pratyāvrajet //
DrāhŚS, 13, 3, 11.0 śaṃ no devīr ity apa upaspṛśyānapekṣaṃ pratyāvrajeyuḥ //
DrāhŚS, 14, 2, 4.0 apa upaspṛśyādhvaryuṇokto rājānaṃ visraṃbhavet //
DrāhŚS, 14, 4, 3.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsv apa upaspṛśyānapekṣaṃ pratyāvrajet //
DrāhŚS, 14, 4, 12.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā pariṣicyamāne 'pa upaspṛśya taiḥ sārdhaṃ pratyāvrajyāgniṃ praṇīyamānam anugacched apratirathaṃ japan //
Gautamadharmasūtra
GautDhS, 3, 2, 7.1 apa upaspṛśya grāmaṃ praviśanti //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 15.0 apa upaspṛśyātha brahmāsana upaviśaty ā vasoḥ sadane sīdāmīti //
GobhGS, 3, 2, 11.0 nānupaspṛśya bhojanaṃ prātaḥ //
GobhGS, 3, 2, 12.0 sāyam upaspṛśyābhojanam ā samidādhānāt //
GobhGS, 3, 2, 26.0 prāṇasaṃśaye tūpaspṛśyārohet //
GobhGS, 3, 3, 15.0 prāṅ vodaṅ vā grāmān niṣkramya yā āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 9, 23.0 apa upaspṛśya yathārtham //
GobhGS, 4, 2, 36.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 7.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 9.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 14.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 25.0 apa upaspṛśyaivam evetarayoḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 16, 20.3 ity apa upaspṛśya //
HirGS, 1, 27, 1.10 brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvāhataṃ vāsaḥ paridhāyāpa upaspṛśya /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 4, 9.1 apa upaspṛśya dvādaśa prāyaścittāhutīr juhotyākūtyai svāhā /
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 16, 3.0 nānupaspṛśya bhojanaṃ prātaḥ //
JaimGS, 1, 16, 4.0 sāyam upaspṛśyā samidādhānāt //
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
Jaiminīyabrāhmaṇa
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 4.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 8, 12.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 10, 1.0 apa upaspṛśya saṃtatāḥ sarpanti //
Kauśikasūtra
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 8, 9, 39.1 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
KauśS, 14, 4, 20.0 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
Khādiragṛhyasūtra
KhādGS, 3, 2, 4.0 apa upaspṛśyaivaṃ pratidiśaṃ yathāliṅgam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 31.0 upaspṛśya paridhīn nānupraharati //
KātyŚS, 10, 7, 1.0 yajñāyajñiyaṃ stotram upākaroti hotṛcamasam upaspṛśya //
Kāṭhakagṛhyasūtra
KāṭhGS, 23, 4.0 śaṃ no devīr ity upaspṛśya prācī dig iti yānti yathādiśam //
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
Mānavagṛhyasūtra
MānGS, 1, 2, 2.1 prāgastamayān niṣkramyottarato grāmasya purastād vā śucau deśe niṣadyopaspṛśyāpām añjaliṃ pūrayitvā pradakṣiṇam āvṛtya /
MānGS, 2, 2, 16.0 upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārdhād dvitīyaṃ paścārdhāttṛtīyaṃ yadi pañcāvadānasya //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 13.0 sa yadi bhramyāt stambham upaspṛśya bhūmiṃ vā japed eṣa vām aśvinā ratho mā durge māstaroriṣad iti //
Taittirīyāraṇyaka
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
Vaitānasūtra
VaitS, 2, 3, 22.1 prāṇān prīṇāmīty upaspṛśya /
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 2.1 vidyud asi vidya me pāpmānam ity apa upaspṛśya tiṣṭhet //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 10.0 śyāvāntaparyantāv oṣṭhāv upaspṛśyācāmet //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 2, 12, 13.2 śvobhūta udakam upaspṛśya vācaṃ visṛjet //
Āpastambagṛhyasūtra
ĀpGS, 9, 2.1 arthaprādhvasya parikṣave parikāsane cāpa upaspṛśyottare yathāliṅgaṃ japet //
ĀpGS, 13, 6.1 prakṣālayitāram upaspṛśyottareṇa yajuṣātmānaṃ pratyabhimṛśet //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 2.1 samidham ādhāyāgnim upaspṛśya mukhaṃ nimārṣṭi tris tejasā mā samanajmīti //
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 8.1 te 'parāhṇa upasametyāpa upaspṛśya patnīśālaṃ samprapadyante /
ŚBM, 5, 2, 2, 19.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavaty ante śastrasya //
ŚBM, 5, 2, 2, 21.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 4, 4, 25.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Mahābhārata
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 37, 11.2 vāryupaspṛśya tejasvī krodhavegabalātkṛtaḥ //
MBh, 1, 151, 13.2 vāryupaspṛśya saṃhṛṣṭastasthau yudhi mahābalaḥ /
MBh, 2, 28, 27.1 upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ /
MBh, 3, 3, 14.3 gāṅgeyaṃ vāry upaspṛśya prāṇāyāmena tasthivān //
MBh, 3, 11, 32.1 tataḥ sa vāryupaspṛśya kopasaṃraktalocanaḥ /
MBh, 3, 56, 3.1 kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ /
MBh, 3, 80, 68.2 koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet //
MBh, 3, 80, 76.1 piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ /
MBh, 3, 80, 105.2 paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi //
MBh, 3, 80, 114.2 puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ //
MBh, 3, 81, 14.2 koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet /
MBh, 3, 81, 66.1 kalaśyāṃ cāpyupaspṛśya śraddadhāno jitendriyaḥ /
MBh, 3, 81, 139.1 vimocanam upaspṛśya jitamanyur jitendriyaḥ /
MBh, 3, 81, 166.1 saṃnihityām upaspṛśya rāhugraste divākare /
MBh, 3, 81, 170.2 koṭirūpam upaspṛśya labhed bahu suvarṇakam //
MBh, 3, 82, 37.2 sāmudrakam upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 82, 39.1 yamunāprabhavaṃ gatvā upaspṛśya ca yāmune /
MBh, 3, 82, 47.2 upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet //
MBh, 3, 82, 73.1 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 78.1 teṣūpaspṛśya rājendra padeṣu nṛpasattama /
MBh, 3, 82, 89.2 upaspṛśya tapodeṣu kākṣīvān iva modate //
MBh, 3, 82, 108.3 tatropaspṛśya rājendra na durgatim avāpnuyāt //
MBh, 3, 82, 110.1 jātismara upaspṛśya śuciḥ prayatamānasaḥ /
MBh, 3, 82, 139.2 sarasvatyām upaspṛśya vimānastho virājate //
MBh, 3, 83, 1.3 upaspṛśya naro vidvān bhavennāstyatra saṃśayaḥ //
MBh, 3, 83, 9.2 vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet //
MBh, 3, 83, 12.1 puṣpavatyām upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 83, 21.2 tatropaspṛśya rājendra sarvapāpaiḥ pramucyate //
MBh, 3, 83, 61.1 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam /
MBh, 3, 114, 14.2 upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana /
MBh, 3, 121, 14.2 upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi //
MBh, 3, 129, 17.1 atropaspṛśya rājendra sarvāṃllokān prapaśyati /
MBh, 3, 267, 32.1 ityuktvā sahasaumitrir upaspṛśyātha rāghavaḥ /
MBh, 3, 290, 7.1 prāṇān upaspṛśya tadā ājuhāva divākaram /
MBh, 5, 9, 43.1 upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ /
MBh, 7, 166, 60.1 tathoktvā droṇaputro 'pi tadopaspṛśya bhārata /
MBh, 7, 172, 14.1 sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān /
MBh, 9, 35, 2.2 upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ //
MBh, 9, 36, 3.1 taccāpyupaspṛśya balaḥ sarasvatyāṃ mahābalaḥ /
MBh, 9, 36, 56.1 upaspṛśya tu tatrāpi vidhivad yadunandanaḥ /
MBh, 9, 38, 30.1 tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ /
MBh, 9, 42, 38.1 tatrāpyupaspṛśya balo mahātmā dattvā ca dānāni pṛthagvidhāni /
MBh, 9, 46, 12.1 tatastatrāpyupaspṛśya dattvā ca vividhaṃ vasu /
MBh, 9, 47, 61.1 tatrāpyupaspṛśya mahānubhāvo vasūni dattvā ca mahādvijebhyaḥ /
MBh, 9, 48, 6.1 upaspṛśya ca tatrāpi vidhivanmusalāyudhaḥ /
MBh, 9, 48, 9.2 upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān //
MBh, 9, 49, 65.1 tatrāpyupaspṛśya tato mahātmā dattvā ca vittaṃ halabhṛd dvijebhyaḥ /
MBh, 9, 50, 2.1 tatrāpyupaspṛśya balo dattvā dānāni cātmavān /
MBh, 10, 1, 23.2 upaspṛśya yathānyāyaṃ saṃdhyām anvāsata prabho //
MBh, 11, 13, 4.1 sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci /
MBh, 12, 24, 8.1 so 'bravīd bhrātaraṃ jyeṣṭham upaspṛśyābhivādya ca /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 186, 4.2 dharmam āhur manuṣyāṇām upaspṛśya nadīṃ taret //
MBh, 13, 14, 9.3 upaspṛśya śucir bhūtvā kathayāmāsa dhīmataḥ //
MBh, 13, 18, 43.1 upaspṛśya gṛhītvedhmaṃ kuśāṃśca śaraṇād gurūn /
MBh, 13, 26, 6.1 upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune /
MBh, 13, 26, 13.1 apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet /
MBh, 13, 26, 16.1 mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ /
MBh, 13, 26, 17.1 mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ /
MBh, 13, 26, 18.1 kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ /
MBh, 13, 26, 19.1 deśakāla upaspṛśya tathā sundarikāhrade /
MBh, 13, 26, 20.1 mahāgaṅgām upaspṛśya kṛttikāṅgārake tathā /
MBh, 13, 26, 21.1 vaimānika upaspṛśya kiṅkiṇīkāśrame tathā /
MBh, 13, 26, 24.1 mahāpura upaspṛśya trirātropoṣito naraḥ /
MBh, 13, 26, 29.1 ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike /
MBh, 13, 26, 32.1 naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ /
MBh, 13, 26, 33.1 gaṅgāhrada upaspṛśya tathā caivotpalāvane /
MBh, 13, 26, 34.2 ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate //
MBh, 13, 26, 37.1 marudgaṇa upaspṛśya pitṝṇām āśrame śuciḥ /
MBh, 13, 26, 41.1 kalaśyāṃ vāpyupaspṛśya vedyāṃ ca bahuśojalām /
MBh, 13, 26, 41.3 devahrada upaspṛśya brahmabhūto virājate //
MBh, 13, 26, 44.1 rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ /
MBh, 13, 26, 45.1 mahāhrada upaspṛśya śuddhena manasā naraḥ /
MBh, 13, 26, 47.1 narmadāyām upaspṛśya tathā sūrpārakodake /
MBh, 13, 26, 52.1 ujjānaka upaspṛśya ārṣṭiṣeṇasya cāśrame /
MBh, 13, 26, 54.1 piṇḍāraka upaspṛśya ekarātroṣito naraḥ /
MBh, 13, 31, 50.2 pādāvupaspṛśya śanaiḥ prahasan vākyam abravīt //
MBh, 14, 68, 16.2 upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat //
MBh, 14, 80, 16.2 upaspṛśya mahārāja duḥkhād vacanam abravīt //
MBh, 14, 80, 22.2 upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ //
Manusmṛti
ManuS, 2, 53.1 upaspṛśya dvijo nityam annam adyāt samāhitaḥ /
ManuS, 5, 62.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ManuS, 5, 63.1 nirasya tu pumān śukram upaspṛśyaiva śudhyati /
Pāśupatasūtra
PāśupSūtra, 1, 15.0 upaspṛśya //
Rāmāyaṇa
Rām, Bā, 3, 2.1 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ /
Rām, Ay, 22, 1.1 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci /
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ki, 54, 19.2 upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan /
Rām, Yu, 72, 23.2 rāmapādāvupaspṛśya hṛṣṭaḥ saumitrir abravīt //
Rām, Utt, 26, 42.1 gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi /
Rām, Utt, 68, 14.1 upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha /
Rām, Utt, 73, 2.1 tatrodakam upaspṛśya saṃdhyām anvāsya paścimām /
Rām, Utt, 96, 15.1 sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 18.1 athopaspṛśya nṛpatir namaskṛtvā dhanādhipam /
Daśakumāracarita
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Kūrmapurāṇa
KūPur, 1, 24, 20.1 upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ /
KūPur, 1, 29, 2.2 prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ /
KūPur, 1, 32, 31.1 saṃnihatyāmupaspṛśya rāhugraste divākare /
KūPur, 1, 34, 30.2 tathopaspṛśya rājendra svargaloke mahīyate //
KūPur, 2, 16, 74.2 nottared anupaspṛśya nāpsu retaḥ samutsṛjet //
KūPur, 2, 27, 29.1 upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet /
KūPur, 2, 36, 11.1 tatra gaṅgāmupaspṛśya śucirbhāvasamanvitaḥ /
Liṅgapurāṇa
LiPur, 1, 26, 25.2 prītyarthaṃ sāmavedānāmupaspṛśya ca mūrdhani //
LiPur, 2, 21, 33.1 upaspṛśya śucirbhūtvā puruṣaṃ vidhinā yajet /
Matsyapurāṇa
MPur, 104, 20.3 tadupaspṛśya rājendra svargalokamupāsate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 15, 4.0 upaspṛśyeti snānaparyāyaḥ //
PABh zu PāśupSūtra, 1, 15, 10.0 upaspṛśyeti niṣṭhā //
PABh zu PāśupSūtra, 1, 15, 11.0 āha upaspṛśya yadi kaluṣaṃ na kṣīṇaṃ syāt tato nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
Suśrutasaṃhitā
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 31, 14.2 pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ viharet //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 15.1 sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ /
BhāgPur, 1, 7, 3.2 āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam //
BhāgPur, 1, 7, 20.1 athopaspṛśya salilaṃ saṃdadhe tat samāhitaḥ /
BhāgPur, 1, 18, 36.2 kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha //
BhāgPur, 3, 4, 3.2 sarasvatīm upaspṛśya vṛkṣamūlam upāviśat //
BhāgPur, 3, 14, 32.1 athopaspṛśya salilaṃ prāṇān āyamya vāgyataḥ /
BhāgPur, 4, 2, 17.3 dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame //
BhāgPur, 11, 18, 19.1 bahir jalāśayaṃ gatvā tatropaspṛśya vāgyataḥ /
Garuḍapurāṇa
GarPur, 1, 36, 4.2 āpaḥ punantu madhyāhne upaspṛśya yathāvidhi //
GarPur, 1, 83, 50.2 mahānadyāmupaspṛśya tarpayetpitṛdevatāḥ //
GarPur, 1, 107, 20.2 saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 17.0 aparadṛṣṭāntamāha bhagavān tatra bahalaṃ upaspṛśya nimittataśceti saptamaṃ bhramaḥ dhāraṇātmakaṃ taduktaṃ dauhṛdetyādi //
Ānandakanda
ĀK, 1, 3, 45.1 upaspṛśya ca saṃkalpya nityatarpaṇamācaret /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 53.1 upaspṛśya jalaṃ tatra bhāryayā samupāviśat /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 25.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 7.0 apa upaspṛśya //
ŚāṅkhŚS, 1, 10, 3.0 upaspṛśya //
ŚāṅkhŚS, 1, 14, 21.0 śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya //
ŚāṅkhŚS, 1, 15, 18.0 upaspṛśyotsṛjyate //
ŚāṅkhŚS, 2, 8, 14.0 namo devebhya iti dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //
ŚāṅkhŚS, 2, 12, 1.0 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 4, 12, 12.3 bhūr bhuvaḥ svaḥ saṃ mā kāmena gamayety asyāṅgāram upaspṛśya //
ŚāṅkhŚS, 5, 6, 8.0 upaspṛśyotsṛjyate //
ŚāṅkhŚS, 5, 8, 1.0 upaspṛśya sarve //
ŚāṅkhŚS, 5, 8, 3.1 upaspṛśyāgreṇāhavanīyaṃ parītyāṃśūn upaspṛśanto rājānam āpyāyayante /
ŚāṅkhŚS, 5, 8, 5.1 upaspṛśya dakṣiṇottānān pāṇīn prastare nidhāya nihnuvate savyottānān aparāhṇe /
ŚāṅkhŚS, 5, 9, 27.0 upaspṛśyotthāyāvakāśānām anuvākena mahāvīram upasthāyopaspṛśyopaviśati //
ŚāṅkhŚS, 5, 9, 27.0 upaspṛśyotthāyāvakāśānām anuvākena mahāvīram upasthāyopaspṛśyopaviśati //
ŚāṅkhŚS, 5, 10, 34.0 upaspṛśyotsṛjyate //
ŚāṅkhŚS, 5, 18, 12.0 yathāprapannam upaniṣkramyedam āpa iti tṛcena cātvāla upaspṛśyotsṛjyete //