Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 6, 18.2 purastād uttarācchakrā viśve devāḥ sametya te no muñcantv aṃhasaḥ //
AVŚ, 12, 3, 4.1 āpas putrāso abhisaṃviśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya /
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 11.0 tata etā dhānā asametyāvagiranti yāvanto havirucchiṣṭāśā bhavanti //
Chāndogyopaniṣad
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 2.1 te sametya sāma prājanayatām /
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 4, 13, 1.4 hanta sārdhaṃ sametya yac chreṣṭhaṃ tad asāmeti //
Jaiminīyabrāhmaṇa
JB, 1, 126, 7.0 tāḥ sametya yathāyatham eva punar viparāyanti //
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 10.1 uṣṇāś ca śītāś ca sametya sarvā bṛhaspatiḥ savitā satyadharmā tad anumanyatām /
Mānavagṛhyasūtra
MānGS, 1, 22, 2.4 ity uptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati //
Vārāhagṛhyasūtra
VārGS, 14, 25.1 sumaṅgalīr iyaṃ vadhur imāṃ sametya paśyata /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 17.1 adīkṣita unnetāram adhyundanena sametya paryañjanena samīyāt //
VārŚS, 3, 2, 6, 5.0 joṣaṇena sametya paryañjanena samīyāt //
VārŚS, 3, 2, 6, 18.0 atha cet pūrvedyur añjanena sametyocchrayaṇena samīyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 18.0 udite tv āditya ācāryeṇa sametyopasaṅgrahaṇam //
ĀpDhS, 2, 6, 7.0 tam abhimukho 'bhyāgamya yathāvayaḥ sametya tasyāsanam āhārayet //
ĀpDhS, 2, 11, 5.0 rājñaḥ panthā brāhmaṇenāsametya //
ĀpDhS, 2, 11, 6.0 sametya tu brāhmaṇasyaiva panthāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 17.1 te ha devāḥ sametyocuś citraṃ vā abhūma ya iyataḥ sapatnān avadhiṣmeti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 3.0 sametya śrotriyasya //
ŚāṅkhGS, 4, 12, 10.0 nopary uddiśet sametya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 3.0 te ha sametyocur bhagavan motkramīr iti //
Buddhacarita
BCar, 6, 47.1 sametya ca yathā bhūyo vyapayānti balāhakāḥ /
BCar, 10, 20.1 taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
Carakasaṃhitā
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Mahābhārata
MBh, 1, 2, 10.3 sametya taṃ dvijāstāśca tatraiva nidhanaṃ gatāḥ //
MBh, 1, 2, 179.3 sametya dadṛśur bhūmau patitaṃ raṇamūrdhani //
MBh, 1, 16, 15.10 brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ /
MBh, 1, 25, 7.5 samutpatyābhiviśrāntaḥ pitaraṃ ca sametya saḥ /
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 61, 86.21 tato mahārathair vīraiḥ sametya bahubhī raṇe /
MBh, 1, 81, 5.3 pratardanena śibinā sametya kila saṃsadi //
MBh, 1, 100, 29.1 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca /
MBh, 1, 116, 22.33 hā rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai /
MBh, 1, 117, 1.3 tato mantram akurvanta te sametya tapasvinaḥ //
MBh, 1, 119, 34.6 tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ /
MBh, 1, 119, 43.64 tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ /
MBh, 1, 122, 46.1 rājaputrāstathaivānye sametya bharatarṣabha /
MBh, 1, 155, 27.2 sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ /
MBh, 1, 179, 22.12 sametya tasyopari sotsasarja samāgatānāṃ purato nṛpāṇām /
MBh, 1, 182, 2.1 kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve /
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 1, 187, 32.2 te sametya tataḥ sarve kathayanti sma bhārata /
MBh, 2, 12, 37.1 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me /
MBh, 2, 22, 44.2 sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata //
MBh, 2, 26, 13.1 tau sametya mahārāja kurucedivṛṣau tadā /
MBh, 2, 41, 28.2 sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā //
MBh, 2, 52, 24.1 sametya ca mahābāhuḥ somadattena caiva ha /
MBh, 2, 61, 13.2 sametya nāhatuḥ kiṃcid viduraśca mahāmatiḥ //
MBh, 3, 1, 17.1 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca /
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 19, 26.2 taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham //
MBh, 3, 45, 10.1 sa sametya namaskṛtya devarājaṃ mahāmuniḥ /
MBh, 3, 57, 20.1 taiḥ sametya viniścitya so 'nujñāto mahīpate /
MBh, 3, 75, 27.1 saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā /
MBh, 3, 88, 12.1 sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā /
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 100, 17.1 sametya samahendrāśca bhayān mantraṃ pracakrire /
MBh, 3, 115, 3.1 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ /
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 132, 20.2 aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda //
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 140, 17.1 tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre /
MBh, 3, 152, 23.1 tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
MBh, 3, 161, 21.2 sametya kṛṣṇāṃ parisāntvya caināṃ prahvo 'bhavad bhrātur upahvare saḥ //
MBh, 3, 164, 5.1 sametya lokapālais tu sarvair vaivasvatādibhiḥ /
MBh, 3, 173, 1.3 ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena //
MBh, 3, 173, 5.1 sametya pārthena yathaikarātram ūṣuḥ samāstatra tadā catasraḥ /
MBh, 3, 173, 14.1 tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ /
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 3, 173, 16.3 tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya //
MBh, 3, 174, 7.1 sametya rājñā vṛṣaparvaṇas te pratyarcitās tena ca vītamohāḥ /
MBh, 3, 174, 14.1 sametya rājñā tu subāhunā te sūtair viśokapramukhaiś ca sarvaiḥ /
MBh, 3, 180, 13.1 kṛṣṇas tu pārthena sametya vidvān dhanaṃjayenāsuratarjanena /
MBh, 3, 180, 13.2 babhau yathā bhūtapatir mahātmā sametya sākṣād bhagavān guhena //
MBh, 3, 225, 4.2 sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpam abhyagacchat //
MBh, 3, 237, 15.1 te sametya tathānyonyaṃ saṃnāhān vipramucya ca /
MBh, 3, 246, 27.1 prītāḥ smo 'nugṛhītāśca sametya bhavatā saha /
MBh, 3, 251, 6.2 tayā sametya sauvīra suvīrān susukhī vraja //
MBh, 3, 259, 38.2 sarve sametya rājānam abhyaṣiñcad daśānanam //
MBh, 3, 269, 7.1 sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ /
MBh, 3, 275, 62.1 sametya bharatenātha śatrughnena ca vīryavān /
MBh, 4, 66, 21.2 tato virāṭaḥ paramābhituṣṭaḥ sametya rājñā samayaṃ cakāra /
MBh, 5, 1, 22.2 sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva //
MBh, 5, 8, 16.1 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā /
MBh, 5, 9, 51.2 sametya śakreṇa ca te tvaṣṭustejovimohitāḥ /
MBh, 5, 10, 4.2 viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā /
MBh, 5, 10, 14.3 yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram //
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 18, 4.1 sa sametya mahendrāṇyā devarājaḥ śatakratuḥ /
MBh, 5, 22, 36.1 janārdanaṃ cāpi sametya tāta mahāmātraṃ vīryavatām udāram /
MBh, 5, 24, 4.2 śṛṇoti hi brāhmaṇānāṃ sametya mitradrohaḥ pātakebhyo garīyān //
MBh, 5, 24, 10.2 sahāmātyaḥ sahaputraśca rājan sametya tāṃ vācam imāṃ nibodha //
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 30, 30.2 tābhiḥ sarvābhiḥ sahitābhiḥ sametya strībhir vṛddhābhir abhivādaṃ vadethāḥ //
MBh, 5, 30, 34.2 prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo 'bhyavadat prasannaḥ //
MBh, 5, 32, 20.1 tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ /
MBh, 5, 37, 12.2 etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ //
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 87, 22.1 taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi /
MBh, 5, 89, 7.1 sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ /
MBh, 5, 160, 9.1 kaitavya gatvā bharatān sametya suyodhanaṃ dhārtarāṣṭraṃ bravīhi /
MBh, 5, 177, 16.2 tena yudhyasva saṃgrāme sametya bhṛgunandana //
MBh, 5, 186, 28.3 sametya sahitā bhūyaḥ samare bhṛgunandanam //
MBh, 5, 191, 11.2 sametya bhāryāṃ rahite vākyam āha narādhipaḥ //
MBh, 6, 7, 17.2 sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ //
MBh, 6, 68, 11.2 sametya samare śūrāḥ saṃprahāraṃ pracakrire //
MBh, 6, 69, 27.2 sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ /
MBh, 6, 74, 2.2 sametya samare bhīmaṃ yodhayāmāsur udyatāḥ //
MBh, 6, 86, 19.1 tathaiva ca mahārāja sametyānyonyam āhave /
MBh, 7, 2, 30.2 tān vā haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ //
MBh, 7, 2, 32.2 tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya //
MBh, 7, 29, 3.1 tau sametyārjunaṃ vīrau puraḥ paścācca dhanvinau /
MBh, 7, 31, 8.1 te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ /
MBh, 7, 69, 4.1 tvarann ekarathenaiva sametya droṇam abravīt /
MBh, 7, 70, 8.1 sametya tu mahāsene cakratur vegam uttamam /
MBh, 7, 85, 21.1 te sametya naravyāghrā bhāradvājaṃ mahāratham /
MBh, 7, 102, 44.2 sametya tānnaravyāghrāṃstava dāsyāmi saṃvidam //
MBh, 7, 116, 34.2 sametya bhūriśravasā svastimān sātyakir bhavet //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 122, 59.1 tau sametya naravyāghrau vyāghrāviva tarasvinau /
MBh, 7, 125, 19.2 kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit //
MBh, 7, 129, 5.2 sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca /
MBh, 7, 139, 2.1 te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ /
MBh, 7, 164, 90.1 nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān /
MBh, 7, 166, 59.2 sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan //
MBh, 8, 20, 10.2 sametya ca mahāvīryau saṃnaddhau yuddhadurmadau /
MBh, 8, 22, 29.2 sametya ca mahābāhur duryodhanam abhāṣata //
MBh, 8, 26, 52.2 tān vā haniṣyāmi sametya saṃkhye yāsyāmi vā droṇamukhāya manye //
MBh, 8, 26, 59.2 taṃ vā haniṣyāmi sametya yuddhe yāsyāmi vā bhīṣmamukho yamāya //
MBh, 8, 46, 33.2 sa śūramānī samare sametya kaccit tvayā nihataḥ saṃyuge 'dya //
MBh, 8, 46, 41.2 yatrāvasthām īdṛśīṃ prāpito 'haṃ kaccit tvayā so 'dya hataḥ sametya //
MBh, 8, 46, 48.2 hato mayā so 'dya sametya pāpadhīr iti bruvan praśamaya me 'dya phalguna //
MBh, 8, 47, 12.1 sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya /
MBh, 8, 57, 51.1 abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān /
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 62, 3.1 ete sametya sahitā bhrātṛvyasanakarśitāḥ /
MBh, 8, 68, 9.2 grastau hi karṇena sametya kṛṣṇāv anye ca sarve tava śatravo ye //
MBh, 9, 25, 3.1 sametya samare rājan hataśeṣāḥ sutāstava /
MBh, 9, 34, 6.1 sa gatvā hāstinapuraṃ dhṛtarāṣṭraṃ sametya ca /
MBh, 9, 36, 6.2 sametya sahitā rājan yathāprāptaṃ yathāsukham //
MBh, 9, 46, 5.4 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan //
MBh, 10, 1, 9.2 yat sametya raṇe pārthaiḥ putro mama nipātitaḥ //
MBh, 10, 2, 31.1 te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha /
MBh, 10, 4, 6.2 sametya samare śatrūn vadhiṣyasi na saṃśayaḥ //
MBh, 10, 5, 21.1 duryodhanaśca bhīmena sametya gadayā mṛdhe /
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 13, 11.2 nāśaknuvan vārayituṃ sametyāpi mahārathāḥ //
MBh, 11, 10, 23.1 sametya vīrā rājānaṃ tadā tvanudite ravau /
MBh, 11, 20, 23.2 pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi //
MBh, 12, 28, 36.2 sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 39, 43.1 tato devāḥ sametyātha brahmāṇam idam abruvan /
MBh, 12, 67, 18.1 tāḥ sametya tataścakruḥ samayān iti naḥ śrutam /
MBh, 12, 83, 4.2 sametya sarve bādhante sa vinaśyatyarakṣitaḥ //
MBh, 12, 92, 9.2 sametya sarve śocanti yadā rājā pramādyati //
MBh, 12, 125, 21.2 sametya ṛṣayastasmin pūjāṃ cakrur yathāvidhi //
MBh, 12, 148, 28.1 bṛhaspatiṃ devaguruṃ surāsurāḥ sametya sarve nṛpate 'nvayuñjan /
MBh, 12, 161, 37.2 syāt saṃhitaṃ sadbhir aphalgusāraṃ sametya vākyaṃ param ānṛśaṃsyam //
MBh, 12, 168, 15.2 sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 224, 42.1 te sametya mahātmānam anyonyam abhisaṃśritāḥ /
MBh, 12, 296, 25.2 pareṇa paradharmā ca bhavatyeṣa sametya vai //
MBh, 12, 296, 26.2 vimuktadharmā muktena sametya puruṣarṣabha //
MBh, 12, 296, 27.2 vimokṣiṇā vimokṣaśca sametyeha tathā bhavet //
MBh, 12, 296, 28.2 vimalātmā ca bhavati sametya vimalātmanā //
MBh, 12, 296, 29.1 kevalātmā tathā caiva kevalena sametya vai /
MBh, 13, 27, 22.1 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ /
MBh, 13, 65, 17.1 devāḥ sametya brahmāṇaṃ bhūmibhāgaṃ yiyakṣavaḥ /
MBh, 14, 9, 24.2 punar bhavān pārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam /
MBh, 14, 10, 28.1 eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ /
MBh, 14, 50, 51.1 sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 51, 28.1 tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau /
MBh, 14, 70, 2.1 te sametya yathānyāyaṃ pāṇḍavā vṛṣṇibhiḥ saha /
MBh, 14, 70, 5.1 te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam /
MBh, 14, 70, 7.1 viduraṃ pūjayitvā ca vaiśyāputraṃ sametya ca /
MBh, 14, 82, 13.1 āplutya devā vasavaḥ sametya ca mahānadīm /
MBh, 14, 84, 16.1 tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam /
MBh, 14, 89, 24.1 taiḥ sametyārcitastān sa pratyarcya ca yathāvidhi /
MBh, 14, 89, 26.1 sa sametya kurūn sarvān sarvaistair abhinanditaḥ /
MBh, 14, 92, 9.1 tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ /
MBh, 15, 41, 5.2 sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan //
MBh, 16, 8, 45.2 ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ //
Manusmṛti
ManuS, 2, 152.2 devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān //
ManuS, 9, 103.1 ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam /
ManuS, 9, 208.1 sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam /
Rāmāyaṇa
Rām, Bā, 14, 5.1 tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ /
Rām, Bā, 36, 30.2 abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ //
Rām, Bā, 59, 4.2 ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam //
Rām, Bā, 65, 18.1 tataḥ sarve nṛpatayaḥ sametya munipuṃgava /
Rām, Ay, 6, 20.1 sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca /
Rām, Ay, 14, 18.1 sa sarvān arthino dṛṣṭvā sametya pratinandya ca /
Rām, Ay, 60, 19.1 narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram /
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ay, 73, 1.2 sametya rājakartāro bharataṃ vākyam abruvan //
Rām, Ay, 98, 25.2 sametya ca vyapeyātāṃ kālam āsādya kaṃcana //
Rām, Ay, 98, 26.2 sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ //
Rām, Ār, 22, 27.1 sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ /
Rām, Ār, 27, 30.1 tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca /
Rām, Ār, 40, 9.1 sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ /
Rām, Ār, 60, 11.1 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ /
Rām, Ki, 46, 9.2 sametya māse sampūrṇe sugrīvam upacakrame //
Rām, Su, 11, 34.2 krīḍām anubhaviṣyanti sametya kapikuñjarāḥ //
Rām, Su, 11, 35.2 śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 20, 34.2 tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca //
Rām, Su, 39, 12.1 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ /
Rām, Su, 45, 34.2 sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham //
Rām, Su, 45, 38.1 maharṣibhiścakracarair mahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ /
Rām, Su, 46, 31.2 parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau //
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Su, 59, 21.2 pradharṣitastyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam //
Rām, Su, 62, 15.1 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ /
Rām, Yu, 44, 9.2 sametya samare vīrāḥ sahitāḥ paryavārayan //
Rām, Yu, 44, 34.2 sametya harayaḥ sarve hanūmantam apūjayan //
Rām, Yu, 44, 37.1 sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ /
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 60, 29.1 sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu /
Rām, Yu, 66, 22.1 tad yuddham abhavat tatra sametyānyonyam ojasā /
Rām, Yu, 88, 59.2 bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ //
Rām, Yu, 97, 32.2 sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan //
Rām, Yu, 106, 20.2 sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ //
Rām, Yu, 114, 37.1 tayā sametya vidhivat pṛṣṭvā sarvam aninditām /
Rām, Utt, 5, 17.2 ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama //
Rām, Utt, 6, 2.1 te sametya tu kāmāriṃ tripurāriṃ trilocanam /
Saundarānanda
SaundĀ, 7, 26.2 yāmaśvabhūto 'śvavadhūṃ sametya yato 'śvinau tau janayāṃbabhūva //
Śvetāśvataropaniṣad
ŚvetU, 6, 3.1 tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 69.1 sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet /
BKŚS, 16, 57.1 atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām /
BKŚS, 20, 392.1 ityādi vilapantaṃ taṃ sametya sa suhṛd dhruvaḥ /
Daśakumāracarita
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Harivaṃśa
HV, 20, 6.2 sametya dhārayāmāsur na ca tāḥ tam aśaknuvan //
Kirātārjunīya
Kir, 10, 25.2 śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ //
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kūrmapurāṇa
KūPur, 1, 15, 93.1 sametya sarve munayo gautamaṃ tapasāṃ nidhim /
KūPur, 2, 37, 24.1 te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam /
KūPur, 2, 37, 151.1 sametya te mahātmāno munayo brahmavādinaḥ /
KūPur, 2, 41, 4.1 sametya sarvavaradaṃ caturmūrticaturmukham /
Liṅgapurāṇa
LiPur, 1, 8, 112.2 ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam //
LiPur, 1, 36, 31.1 tasmātsametya viprendraṃ sarvayatnena bhūpate /
LiPur, 1, 37, 38.1 tataḥ sametya tau devau sarvadevabhavodbhavam /
LiPur, 1, 80, 2.3 sametya devāḥ sarvajñamājagmustatprasādataḥ //
LiPur, 1, 104, 2.2 etasminnantare devāḥ sendropendrāḥ sametya te /
Matsyapurāṇa
MPur, 35, 5.3 pratardanena śibinā sametya kila saṃsadi //
MPur, 47, 195.2 śrutvā tasya tataste vai sametya tu tato'bruvan //
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
Suśrutasaṃhitā
Su, Sū., 45, 205.2 sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam /
Su, Utt., 47, 9.2 kāyāgninā hyagnisamaṃ sametya kurute madam //
Viṣṇupurāṇa
ViPur, 1, 2, 52.1 sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ /
ViPur, 1, 12, 32.1 te sametya jagadyonim anādinidhanaṃ harim /
ViPur, 5, 29, 2.1 praviśya dvārakāṃ so 'tha sametya hariṇā tataḥ /
ViPur, 5, 38, 14.2 ābhīrā mantrayāmāsuḥ sametyātyantadurmadāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 25.1 eṣa svasadmopavane sametya sanatkumāraṃ bhagavantamekam /
Bhāratamañjarī
BhāMañj, 1, 181.1 taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ /
BhāMañj, 1, 263.2 lajjānatamukhāmbhojā sametya nṛpamabravīt //
BhāMañj, 1, 592.1 tataḥ sametya bhagavānkṛṣṇadvaipāyano muniḥ /
BhāMañj, 1, 640.2 sametya ca punaḥ prāha praṇāmaracitāñjalim //
BhāMañj, 1, 706.2 sametya vijane prāha dhṛtarāṣṭraṃ suyodhanaḥ //
BhāMañj, 1, 1009.1 tataḥ sametya kṛpayā pulastyo munibhiḥ saha /
BhāMañj, 1, 1198.2 sametya sakṛpadroṇaṃ dhṛtarāṣṭraṃ vavandire //
BhāMañj, 1, 1391.2 karmaṇā vismitastena sametyātha sureśvaraḥ //
BhāMañj, 5, 299.1 taṃ vrajantaṃ sametyāhurmunayo bhārgavādayaḥ /
BhāMañj, 6, 27.2 sametya dhṛtarāṣṭrāya śaśaṃsa svabhaṭakṣayam //
BhāMañj, 13, 633.1 tānsametyābravīdgṛdhro gamyatāṃ tyajyatāṃ śiśuḥ /
BhāMañj, 13, 1190.2 sametyāśvāsya vidadhe vītaśokaṃ śivaḥ svayam //
BhāMañj, 14, 110.1 tataḥ sametya bhagavānsvayaṃ viṣṇustamabravīt /
BhāMañj, 14, 128.1 tataḥ kuntī subhadrā ca sametya karuṇānidhim /
BhāMañj, 15, 50.1 tataḥ sametya tatsarvaṃ dhṛtarāṣṭrāya bhūpatiḥ /
BhāMañj, 17, 7.1 tataḥ sametya bhagavānsvayameva hutāśanaḥ /
Garuḍapurāṇa
GarPur, 1, 70, 2.2 laṅkādhipenārdhapathe sametya svarbhānuneva prasabhaṃ niruddhaḥ //
GarPur, 1, 70, 30.1 cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt /
Hitopadeśa
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Hitop, 4, 76.2 sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ //
Kathāsaritsāgara
KSS, 1, 8, 26.1 tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ /
KSS, 3, 1, 12.1 tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ /
KSS, 3, 6, 54.2 evam uktā vayasyābhiḥ sametyodyānavartinī //
KSS, 3, 6, 114.2 bhakṣitās tatra cāsmābhiḥ sametya bahavo narāḥ //
KSS, 6, 1, 195.1 anyedyuḥ kṛtasaṃvicca sā nanāndā sametya tām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 50.1 sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 38, 54.2 sametya sahitāḥ sarve tamūcus tripurāntakam //