Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evam uktasya dūtena drupadasya tadā nṛpa / (1.2) Par.?
corasyeva gṛhītasya na prāvartata bhāratī // (1.3) Par.?
sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ / (2.1) Par.?
dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan // (2.2) Par.?
sa rājā bhūya evātha kṛtvā tattvata āgamam / (3.1) Par.?
kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau // (3.2) Par.?
tataḥ saṃpreṣayāmāsa mitrāṇām amitaujasām / (4.1) Par.?
duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā // (4.2) Par.?
tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ / (5.1) Par.?
abhiyāne matiṃ cakre drupadaṃ prati bhārata // (5.2) Par.?
tataḥ saṃmantrayāmāsa mitraiḥ saha mahīpatiḥ / (6.1) Par.?
hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati // (6.2) Par.?
tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām / (7.1) Par.?
tathyaṃ ced bhavati hyetat kanyā rājañ śikhaṇḍinī / (7.2) Par.?
baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān // (7.3) Par.?
anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram / (8.1) Par.?
ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam // (8.2) Par.?
sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ / (9.1) Par.?
prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava // (9.2) Par.?
sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ / (10.1) Par.?
bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ // (10.2) Par.?
visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ / (11.1) Par.?
sametya bhāryāṃ rahite vākyam āha narādhipaḥ // (11.2) Par.?
bhayena mahatāviṣṭo hṛdi śokena cāhataḥ / (12.1) Par.?
pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ // (12.2) Par.?
abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ / (13.1) Par.?
hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm // (13.2) Par.?
kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati / (14.1) Par.?
śikhaṇḍī kila putraste kanyeti pariśaṅkitaḥ // (14.2) Par.?
iti niścitya tattvena samitraḥ sabalānugaḥ / (15.1) Par.?
vañcito 'smīti manvāno māṃ kiloddhartum icchati // (15.2) Par.?
kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane / (16.1) Par.?
śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmyahaṃ tathā // (16.2) Par.?
ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī / (17.1) Par.?
tvaṃ ca rājñi mahat kṛcchraṃ samprāptā varavarṇini // (17.2) Par.?
sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ / (18.1) Par.?
tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite / (18.2) Par.?
śikhaṇḍini ca mā bhaistvaṃ vidhāsye tatra tattvataḥ // (18.3) Par.?
kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ / (19.1) Par.?
mayā dāśārṇako rājā vañcitaśca mahīpatiḥ / (19.2) Par.?
tad ācakṣva mahābhāge vidhāsye tatra yaddhitam // (19.3) Par.?
jānatāpi narendreṇa khyāpanārthaṃ parasya vai / (20.1) Par.?
prakāśaṃ coditā devī pratyuvāca mahīpatim // (20.2) Par.?
Duration=0.086745977401733 secs.