Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
Atharvaveda (Paippalāda)
AVP, 4, 16, 1.2 tāvan no adhi saṃhitam //
AVP, 10, 7, 7.1 prāṇenāgniṃ saṃ dadhati vātaḥ prāṇena saṃhitaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 31, 6.1 agniḥ prāṇānt saṃ dadhāti candraḥ prāṇena saṃhitaḥ /
AVŚ, 7, 75, 2.1 padajñā stha ramatayaḥ saṃhitā viśvanāmnīḥ /
AVŚ, 10, 2, 3.1 catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyām ūrdhvaṃ śithiraṃ kabandham /
AVŚ, 11, 8, 16.1 yat taccharīram aśayat saṃdhayā saṃhitaṃ mahat /
AVŚ, 12, 1, 52.1 yasyāṃ kṛṣṇam aruṇaṃ ca saṃhite ahorātre vihite bhūmyām adhi /
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 13, 4, 26.0 sa rudro vasuvanir vasudeye namovāke vaṣaṭkāro 'nu saṃhitaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 2.0 prācīṃ rekhām ullikhyodīcīṃ ca saṃhitāṃ paścāt tisro madhye prācyaḥ //
JaimGS, 1, 3, 13.0 sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām //
JaimGS, 1, 19, 73.0 viṣṭarau saṃhitāgrau bhavataḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
Jaiminīyabrāhmaṇa
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 157, 7.0 te devā akāmayantobhayam idaṃ dhanaṃ saṃhitaṃ jayemeti //
JB, 1, 157, 10.0 tenobhayaṃ dhanaṃ saṃhitam ajayan //
JB, 1, 157, 11.0 tad yad ubhayaṃ dhanaṃ saṃhitam ajayaṃs tat saṃhitasya saṃhitatvam //
JB, 1, 157, 11.0 tad yad ubhayaṃ dhanaṃ saṃhitam ajayaṃs tat saṃhitasya saṃhitatvam //
JB, 1, 157, 12.0 ubhayam eva dhanaṃ saṃhitaṃ dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 157, 14.0 tasminn evaiṣāṃ tad dhanaṃ saṃhitam āsīt //
JB, 1, 158, 5.0 yat samadadhus tad v eva saṃhitasya saṃhitatvam //
JB, 1, 158, 6.0 saṃhitaṃ hāsyaitat tṛtīyasavanam anavacchinnaṃ bhavati ya evaṃ veda //
JB, 1, 336, 1.0 athaitat saṃhitaṃ brahma savanamukhe kriyate //
Kauśikasūtra
KauśS, 4, 3, 9.0 pārthivasya ityudyati pṛṣṭhasaṃhitāvupaveśayati //
KauśS, 7, 7, 11.1 tataḥ saṃhitām //
KauśS, 11, 2, 36.0 aṅgiraso naḥ pitaro navagvā iti saṃhitāḥ sapta //
Kauṣītakibrāhmaṇa
KauṣB, 11, 5, 7.0 tathā saṃhitaṃ bhavati //
Kāṭhakasaṃhitā
KS, 7, 7, 27.0 saṃhitāsi viśvarūpeti //
KS, 7, 7, 29.0 saṃhitā viśvarūpā gauḥ //
KS, 7, 7, 32.0 saṃhitāsi viśvarūpeti //
KS, 7, 7, 33.0 rūpeṇa rūpeṇa hy eṣā saṃhitā //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 6.1 saṃhitāsi viśvarūpā morjā viśā gaupatyenā prajayā rāyaspoṣeṇa //
MS, 1, 5, 9, 35.0 saṃhitāsi viśvarūpeti rūpeṇa rūpeṇa hy eṣā saṃhitā //
MS, 1, 5, 13, 3.0 yatra pañca rātrīḥ saṃhitā vaset taj juhuyāt //
MS, 2, 12, 2, 7.0 saṃhito viśvasāmā sūryo gandharvaḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
Taittirīyasaṃhitā
TS, 1, 5, 6, 13.1 saṃhitāsi viśvarūpīḥ //
TS, 1, 5, 8, 17.1 saṃhitāsi viśvarūpīr iti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 11.0 saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ vā //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 22.1 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyena /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 3, 4, 28.1 pradhānāhutīḥ pūrvāṃ pūrvāṃ saṃhitām //
VārŚS, 1, 5, 4, 10.1 saṃhitāsi viśvarūpeti vaśām ālabhate vatsaṃ vā //
VārŚS, 2, 1, 7, 2.2 yukṣvā hi devahūtamān iti saṃhitābhyām abhijuhoti //
VārŚS, 3, 2, 7, 6.1 tisro rātrīḥ saṃhitā vasati //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 1.1 adhyātmikān yogān anutiṣṭhen nyāyasaṃhitān anaiścārikān //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 4.1 saṃhitāsi viśvarūpīr iti vatsam abhimṛśati //
ĀpŚS, 6, 17, 5.1 saṃhitāsi viśvarūpeti vatsām //
ĀpŚS, 6, 28, 5.1 yatra saṃhitā rātrīr vaset pañca sapta nava daśa vā tat prayāsyañ juhuyāt //
ĀpŚS, 16, 14, 4.2 tisrastisraḥ saṃhitāḥ //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 19, 21, 18.1 āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 2.1 sa saṃhitaiḥ parvabhir idam annādyam abhyuttasthau yad idam prajāpater annādyam /
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 13, 8, 3, 9.3 tisraḥ purastān mūrdhasaṃhitās tacchiraḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 32.2 ātmānaṃ śastvā atha sūdadohasaṃ parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 1, 33.0 atho āpo vai sūdadohā adbhir vā imāni parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 22, 3.0 pṛthivī vāyur ākāśam āpo jyotīṃṣi tāni mithaḥ saṃhitāni bhavanti //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
Ṛgveda
ṚV, 1, 168, 6.2 yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam //
ṚV, 8, 67, 21.1 vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam /
ṚV, 8, 96, 2.1 atividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām /
Ṛgvedakhilāni
ṚVKh, 3, 16, 8.1 agne nijahi saṃhitān iṣūn marmaṇi marmaṇi /
Arthaśāstra
ArthaŚ, 1, 14, 11.1 tatheti pratipannāṃstān saṃhitān paṇakarmaṇā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 70.0 saṃhitaśaphalakṣaṇavāmādeś ca //
Buddhacarita
BCar, 4, 81.2 ratihetorbubhujire prāgeva guṇasaṃhitān //
BCar, 4, 83.1 iti śrutvā vacastasya ślakṣṇamāgamasaṃhitam /
BCar, 11, 8.2 na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya eva //
Carakasaṃhitā
Ca, Śār., 8, 68.2 putrāśiṣāṃ karma samṛddhikārakaṃ yaduktam etanmahadarthasaṃhitam /
Mahābhārata
MBh, 1, 1, 4.3 veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ /
MBh, 1, 2, 170.2 haṃsakākīyam ākhyānam atraivākṣepasaṃhitam /
MBh, 1, 65, 3.5 sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam /
MBh, 1, 76, 18.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam /
MBh, 1, 78, 3.3 sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam /
MBh, 1, 99, 3.9 bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam /
MBh, 1, 110, 29.2 yadi vyavasitaṃ hyetad yuvayor dharmasaṃhitam /
MBh, 1, 111, 23.1 apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā /
MBh, 1, 123, 47.3 bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ //
MBh, 1, 155, 7.2 saṃhitādhyayane yuktau gotrataścāpi kāśyapau //
MBh, 1, 213, 1.3 tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam /
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 3, 183, 8.1 tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām /
MBh, 3, 281, 50.2 yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat /
MBh, 4, 15, 14.1 ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām /
MBh, 4, 47, 14.1 tasmād yuddhāvacarikaṃ karma vā dharmasaṃhitam /
MBh, 5, 46, 3.1 śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam /
MBh, 5, 57, 4.1 etaddhi kuravaḥ sarve manyante dharmasaṃhitam /
MBh, 5, 72, 19.1 tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam /
MBh, 5, 100, 11.2 manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ //
MBh, 5, 123, 25.1 susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram /
MBh, 5, 148, 8.2 karmānukīrtanaṃ caiva devamānuṣasaṃhitam //
MBh, 7, 61, 36.1 mayāpi coktāste vīrā vacanaṃ dharmasaṃhitam /
MBh, 7, 164, 117.1 tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān /
MBh, 7, 168, 3.1 munir yathāraṇyagato bhāṣase dharmasaṃhitam /
MBh, 8, 24, 130.1 śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam /
MBh, 8, 50, 5.1 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam /
MBh, 8, 66, 7.1 tam abravīn madrarājo mahātmā vaikartanaṃ prekṣya hi saṃhiteṣum /
MBh, 12, 8, 6.3 sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ //
MBh, 12, 11, 27.1 tataste tad vacaḥ śrutvā tasya dharmārthasaṃhitam /
MBh, 12, 33, 8.1 asmān antakarān ghorān pāṇḍavān vṛṣṇisaṃhitān /
MBh, 12, 53, 6.1 tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ /
MBh, 12, 53, 6.2 uccerur madhurā vāco gītavāditrasaṃhitāḥ //
MBh, 12, 122, 38.1 bhṛgur dadāv ṛṣibhyastu taṃ daṇḍaṃ dharmasaṃhitam /
MBh, 12, 126, 12.1 tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ /
MBh, 12, 136, 102.1 yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam /
MBh, 12, 161, 37.2 syāt saṃhitaṃ sadbhir aphalgusāraṃ sametya vākyaṃ param ānṛśaṃsyam //
MBh, 12, 204, 5.2 nānyad āsīd ṛte jīvam āsedur na tu saṃhitam //
MBh, 12, 227, 9.2 varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām //
MBh, 12, 255, 22.2 atīva tat sadā puṇyaṃ puṇyābhijanasaṃhitam //
MBh, 12, 296, 23.2 etad vimokṣa ityuktam avyaktajñānasaṃhitam //
MBh, 12, 309, 69.2 tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam //
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
MBh, 12, 316, 46.1 sarvair ihendriyārthaiśca vyaktāvyaktair hi saṃhitaḥ /
MBh, 12, 320, 41.1 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam /
MBh, 12, 327, 4.2 tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā //
MBh, 13, 115, 16.2 ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā //
MBh, 13, 122, 4.2 nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam /
MBh, 14, 18, 30.2 kāyaṃ cāmedhyasaṃghātaṃ vināśaṃ karmasaṃhitam //
Manusmṛti
ManuS, 9, 102.1 eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ /
Rāmāyaṇa
Rām, Bā, 3, 1.1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam /
Rām, Bā, 29, 17.1 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam /
Rām, Bā, 59, 4.2 ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam //
Rām, Ay, 14, 13.2 mantrayete dhruvaṃ kiṃcid abhiṣecanasaṃhitam //
Rām, Ay, 18, 25.2 uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam //
Rām, Ay, 34, 22.1 vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam /
Rām, Ay, 57, 22.1 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam /
Rām, Ay, 75, 1.2 tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ //
Rām, Ay, 79, 1.2 pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam //
Rām, Ay, 95, 8.1 tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām /
Rām, Ay, 101, 20.1 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /
Rām, Ki, 10, 26.1 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam /
Rām, Ki, 17, 12.2 abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam //
Rām, Ki, 17, 22.2 liṅgam apy asti te rājan dṛśyate dharmasaṃhitam //
Rām, Ki, 18, 28.1 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ /
Rām, Ki, 18, 44.2 dharmasaṃhitayā vācā dharmajña paripālaya //
Rām, Ki, 35, 1.1 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Ki, 41, 51.2 sampradhārya bhavadbhiś ca deśakālārthasaṃhitam //
Rām, Ki, 47, 17.2 abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam //
Rām, Ki, 52, 1.1 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam /
Rām, Ki, 54, 1.1 śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Su, 37, 31.1 tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam /
Rām, Su, 49, 27.1 na tu dharmopasaṃhāram adharmaphalasaṃhitam /
Rām, Su, 52, 12.1 vajravidrumavaidūryamuktārajatasaṃhitān /
Rām, Su, 54, 6.1 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam /
Rām, Su, 66, 16.1 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam /
Rām, Yu, 60, 40.1 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ /
Rām, Yu, 70, 13.2 uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam //
Rām, Yu, 78, 14.1 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam /
Rām, Yu, 78, 16.1 tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau /
Rām, Yu, 101, 34.1 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ /
Rām, Utt, 10, 24.1 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā /
Rām, Utt, 96, 12.1 teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 47.2 āśvāsayet suhṛt taṃ vā vākyair dharmārthasaṃhitaiḥ //
Bodhicaryāvatāra
BoCA, 10, 20.2 mano'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam //
Kirātārjunīya
Kir, 13, 18.1 vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ /
Matsyapurāṇa
MPur, 147, 12.2 vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam //
Nāradasmṛti
NāSmṛ, 2, 1, 84.1 śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ /
NāSmṛ, 2, 4, 10.1 apātre pātram ity ukte kārye cādharmasaṃhite /
NāSmṛ, 2, 15/16, 1.1 deśajātikulādīnām ākrośanyaṅgasaṃhitam /
Suśrutasaṃhitā
Su, Sū., 1, 17.5 tābhyāṃ yajñasya śiraḥ saṃhitam iti //
Su, Cik., 3, 52.1 kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃhite /
Su, Cik., 3, 70.2 sukhaceṣṭāpracāraṃ ca saṃhitaṃ samyagādiśet //
Viṣṇupurāṇa
ViPur, 1, 17, 17.2 brahmabandho kim etat te vipakṣastutisaṃhitam /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 32.2 tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām //
Hitopadeśa
Hitop, 4, 125.2 susaṃhitaprayāṇas tu sandhiḥ saṃyoga ucyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 20.0 anamaskṛtaparameśvarāṇām apraṇatagurūṇāṃ ca nirvighnasaṃhitādhigamanāsaṃbhavāt //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 82.1 karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ /
Skandapurāṇa
SkPur, 3, 7.1 sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 9.0 bhavyaṃ karmaraṅgaphalaṃ kecit tvaksaṃhitamātraphalaṃ vadanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe purāṇasaṃhitāvarṇanām prathamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṃkarṣaṇatīrthamāhātmyavarṇanaṃ nāmaikādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 28.2 annaṃ pānīyasaṃhitaṃ tasmiṃstīrthe dadanti ye //
SkPur (Rkh), Revākhaṇḍa, 182, 20.2 dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam //
SkPur (Rkh), Revākhaṇḍa, 229, 1.2 evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 1.0 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya //