Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Yogasūtrabhāṣya
Bhāratamañjarī
Kathāsaritsāgara
Āyurvedadīpikā
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.2 agnir ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam /
AĀ, 5, 1, 1, 14.3 antarikṣam ivānāpyam dyaur ivānādhṛṣyo bhūyāsam /
AĀ, 5, 1, 1, 14.5 mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam /
AĀ, 5, 1, 1, 14.6 ahar iva svaṃ rātrir iva priyo bhūyāsam /
AĀ, 5, 1, 1, 14.7 gāva iva punarbhuvo mithunam iva marīcayo bhūyāsam /
AĀ, 5, 1, 1, 14.8 āpa iva rasa oṣadhaya iva rūpaṃ bhūyāsam /
AĀ, 5, 1, 1, 14.9 annam iva vibhu yajña iva prabhur bhūyāsam /
AĀ, 5, 1, 1, 14.10 brahmeva loke kṣatram iva śriyāṃ bhūyāsam /
Aitareyabrāhmaṇa
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
Atharvaprāyaścittāni
AVPr, 2, 7, 20.0 saṃsthitahomeṣv apaścāddaghvānnasya bhūyāsam //
Atharvaveda (Paippalāda)
AVP, 1, 49, 1.2 gojid bhūyāsam aśvajit kṛtaṃcayo hiraṇyajit //
AVP, 4, 30, 1.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 4, 30, 9.2 yaśā bhūyāsaṃ yaśasaṃ mā kṛṇuta cārum annādaṃ parā dviṣantaṃ śṛṇīta //
AVP, 5, 29, 8.2 adhaspadaṃ pṛtanyavo 'haṃ bhūyāsam uttamaḥ //
AVP, 10, 10, 3.2 agnes tejasā tejasvī bhūyāsam indrasyendriyeṇendriyāvān bhūyāsam //
AVP, 10, 10, 3.2 agnes tejasā tejasvī bhūyāsam indrasyendriyeṇendriyāvān bhūyāsam //
Atharvaveda (Śaunaka)
AVŚ, 1, 34, 3.2 vācā vadāmi madhumad bhūyāsaṃ madhusaṃdṛśaḥ //
AVŚ, 3, 5, 2.2 ahaṃ rāṣṭrasyābhīvarge nijo bhūyāsam uttamaḥ //
AVŚ, 6, 15, 2.2 teṣāṃ sā vṛkṣāṇām ivāhaṃ bhūyāsam uttamaḥ //
AVŚ, 6, 15, 3.2 talāśā vṛkṣāṇām ivāhaṃ bhūyāsam uttamaḥ //
AVŚ, 7, 50, 8.2 gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit //
AVŚ, 7, 81, 4.2 samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
AVŚ, 16, 3, 1.0 mūrdhāhaṃ rayīṇāṃ mūrdhā samānānāṃ bhūyāsam //
AVŚ, 16, 4, 1.0 nābhir ahaṃ rayīṇāṃ nābhiḥ samānānāṃ bhūyāsam //
AVŚ, 16, 9, 4.0 vasyobhūyāya vasumān yajño vasu vaṃsiṣīya vasumān bhūyāsaṃ vasu mayi dhehi //
AVŚ, 17, 1, 1.3 īḍyaṃ nāma hva indram āyuṣmān bhūyāsam //
AVŚ, 17, 1, 2.3 īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam //
AVŚ, 17, 1, 3.3 īḍyaṃ nāma hva indram priyaḥ prajānāṃ bhūyāsam //
AVŚ, 17, 1, 4.3 īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam //
AVŚ, 17, 1, 5.3 īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam //
AVŚ, 18, 2, 45.1 amāsi mātrāṃ svar agām āyuṣmān bhūyāsam /
AVŚ, 19, 55, 5.1 apaścā dagdhānnasya bhūyāsam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 29.2 acchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ iti //
BaudhGS, 1, 5, 20.1 taṃ vadhūḥ pratigṛhṇāti prajāvatī bhūyāsam iti //
BaudhGS, 1, 5, 22.1 taṃ varaḥ pratigṛhṇāti prajāvān paśumān bhūyāsam iti //
BaudhGS, 2, 5, 29.3 sa mendro medhayā spṛṇotv amṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 20, 1.3 sa mā praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
BhārGS, 2, 24, 2.3 acchidraḥ prajayā bhūyāsaṃ mā parāseci mat paya iti //
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 3, 6.18 ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 7.2 nāmāsi nāma bhūyāsam /
Gobhilagṛhyasūtra
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
Gopathabrāhmaṇa
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 12, 7.1 yaśo 'si yaśo 'haṃ tvayi bhūyāsam /
HirGS, 1, 13, 4.1 samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim apigacchatāchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ /
HirGS, 1, 13, 8.3 yanmadhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇa rūpeṇa paramo madhavyo 'nnādo bhūyāsam /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.5 nabhyaṃ tvā sarvasya veda nabhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.7 tantiṃ tvā sarvasya veda tantir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.8 methīṃ tvā sarvasya veda methy aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.9 nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 19, 13.0 prajāvān bhūyāsam iti //
JaimGS, 1, 19, 20.0 brahmavarcasī bhūyāsam iti //
JaimGS, 1, 19, 23.0 savitṛprasūto bhūyāsam iti //
JaimGS, 1, 19, 26.0 mitrāṇāṃ priyo bhūyāsam iti //
JaimGS, 1, 19, 36.0 bailvaṃ brahmavarcasakāmo brahmavarcasī bhūyāsam iti //
JaimGS, 1, 19, 37.0 arkam annādyakāmo 'rkavān annādo bhūyāsam iti //
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 20, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 20, 11.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 11.3 bhūtir asi bhūyāsam //
JUB, 3, 21, 5.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 21, 5.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 12.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 12.3 bhūtir asi bhūyāsam //
Jaiminīyabrāhmaṇa
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 9.0 triḥ prāśnāti madhv asi madhavyo bhūyāsam iti //
JaimŚS, 2, 12.0 te paridhatte śrīrasi śrīmān bhūyāsam iti //
JaimŚS, 10, 4.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāk //
Kauśikasūtra
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 6, 18.0 vīrapatny ahaṃ bhūyāsam iti mukhaṃ vimārṣṭi //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 12, 1, 18.2 annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam /
Kauṣītakibrāhmaṇa
KauṣB, 10, 10, 14.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.1 yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ /
KāṭhGS, 25, 31.2 agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 36.2 somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
Kāṭhakasaṃhitā
KS, 6, 7, 32.0 ud ahaṃ prajayā pra paśubhir bhūyāsam iti //
KS, 12, 2, 2.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhruvā mayi sajātāḥ //
KS, 12, 2, 5.0 abhy ahaṃ sajātān bhūyāsam //
KS, 12, 2, 8.0 pary ahaṃ sajātān bhūyāsam //
KS, 13, 12, 90.0 gātrāṇāṃ te gātrabhāg bhūyāsam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 7.1 juṣṭo vāco bhūyāsam /
MS, 1, 4, 2, 29.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 4, 9.4 abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 63.0 paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 3, 11, 10, 22.2 vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya /
Mānavagṛhyasūtra
MānGS, 1, 9, 24.1 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ me bhūyāsam //
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 22, 17.5 evam ahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsam /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 6, 19.2 sucakṣā ahamakṣībhyāṃ bhūyāsaṃ suvarcā mukhena /
PārGS, 2, 6, 19.3 suśrut karṇābhyāṃ bhūyāsamiti //
PārGS, 3, 3, 5.9 bhūyāsamasya sumatau yathā yūyam anyā vo anyām ati mā prayukta svāhā /
PārGS, 3, 3, 5.11 bhūyāsam asya sumatau yathā yūyam anyā vo anyāmati mā prayukta svāhā /
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 4.3 evam ahaṃ manuṣyāṇāṃ bhūyāsam iti /
Taittirīyasaṃhitā
TS, 1, 5, 6, 32.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
TS, 1, 5, 7, 61.1 etat tvam asīdam aham bhūyāsam iti vāvaitad āha //
TS, 1, 6, 10, 1.0 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 3.0 ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 5.0 abhibhūr asy abhibhūr ahaṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 11, 43.0 agnīṣomayor ahaṃ devayajyayā cakṣuṣmān bhūyāsam ity āha //
TS, 1, 6, 11, 46.0 agner ahaṃ devayajyayānnādo bhūyāsam ity āha //
TS, 1, 6, 11, 50.0 adabdho bhūyāsam amuṃ dabheyam ity āha //
TS, 1, 6, 11, 53.0 agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam ity āha //
TS, 1, 6, 11, 56.0 indrāgniyor ahaṃ devayajyayendriyāvy annādo bhūyāsam ity āha //
TS, 1, 6, 11, 58.0 indrasyāhaṃ devayajyayendriyāvī bhūyāsam ity āha //
TS, 1, 7, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam iti //
TS, 1, 7, 4, 5.1 narāśaṃsasyāhaṃ devayajyayā paśumān bhūyāsam iti //
TS, 1, 7, 6, 42.1 vasīyān bhūyāsam iti //
TS, 2, 3, 9, 1.1 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhīraś cettā vasuvit /
TS, 2, 3, 9, 1.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ugraś cettā vasuvid /
TS, 2, 3, 9, 1.3 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam abhibhūś cettā vasuvit /
TS, 2, 3, 9, 3.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam iti paridhīn paridadhāti /
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
Taittirīyopaniṣad
TU, 1, 4, 1.4 amṛtasya deva dhāraṇo bhūyāsam /
Taittirīyāraṇyaka
TĀ, 5, 5, 3.7 rucito 'haṃ manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhūyāsam ity āha /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 9.0 api vā bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsam iti sāyam upatiṣṭheta //
VaikhŚS, 10, 11, 3.0 avakro 'vidhuro bhūyāsam iti gṛhṇāti //
Vaitānasūtra
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 8, 38.5 agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam //
VSM, 8, 39.5 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 40.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 41.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
Vārāhagṛhyasūtra
VārGS, 5, 14.0 bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttama iti dvitīyam //
VārGS, 5, 27.3 yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsam /
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 12, 1.0 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ bhūyāsam //
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
VārGS, 14, 19.0 vīrasūr jīvapatnīr bhūyāsam iti sarvatra vācayet //
VārGS, 14, 24.2 dhātuśca yonau sukṛtasya loke hṛṣṭā saṃ saha patyā bhūyāsam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.2 vasantasyāhaṃ devayajyayā tejasvān payasvān bhūyāsam /
VārŚS, 1, 1, 3, 1.4 grīṣmasyāhaṃ devayajyayendriyavān vīryavān bhūyāsam /
VārŚS, 1, 1, 3, 1.6 varṣāṇām ahaṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 3, 1.8 śarado 'haṃ devayajyayānnavān varcasvān bhūyāsam /
VārŚS, 1, 1, 3, 1.10 hemantaśiśirayor ahaṃ devayajyayā sahasvāṃs tapasvān bhūyāsam /
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 4.1 agnirannādo 'gner ahaṃ devayajyayānnādo bhūyāsam /
VārŚS, 1, 1, 3, 5.1 agnīṣomau vṛtrahaṇā agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam /
VārŚS, 1, 1, 3, 5.2 indrāgnyor ahaṃ devayajyayendriyavān annādo bhūyāsam /
VārŚS, 1, 1, 3, 5.3 indrasyāhaṃ devayajyayendriyavān bhūyāsam /
VārŚS, 1, 1, 3, 6.1 indrasya vaimṛdhasyāhaṃ devayajyayāsapatno bhūyāsam /
VārŚS, 1, 1, 3, 6.2 indrasya trātur ahaṃ devayajyayā trātā bhūyāsam /
VārŚS, 1, 1, 3, 6.3 pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam /
VārŚS, 1, 1, 4, 1.2 narāśaṃsasyāhaṃ devayajyayā vīryavān bhūyāsam /
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 3, 2, 25.2 aditir iva suputrendrāṇīvāvidhavā suprajāḥ prajayā bhūyāsam iti //
VārŚS, 1, 3, 7, 17.2 ṛtasya yonau sukṛtasya loke 'riṣṭāhaṃ saha patyā bhūyāsam /
VārŚS, 1, 5, 2, 18.1 udbhavaḥ sthod ahaṃ prajayā paśubhir bhūyāsam iti jyotiṣāvekṣate //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 20, 2.2 idam ahaṃ duradmanyāṃ niṣplāvayāmi bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttamaḥ /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 16, 29, 2.7 bhūtir asi bhūtyai tvā bhūyāsam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 4.4 yat te 'gne tejas tenāhaṃ tejasvī bhūyāsam /
ĀśvGS, 1, 21, 4.5 yat te 'gne varcas tenāhaṃ varcasvī bhūyāsam /
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 3, 8, 16.0 anārtāsy anārto 'haṃ bhūyāsam iti srajam apibadhnīta //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 2, 1, 4, 28.2 yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.8 annādo bhūyāsam ity evaitad āha /
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.2 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.3 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 7.0 śrotre me diśaḥ pratiṣṭhitā diśo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 12.0 ātmani me brahma pratiṣṭhitam ātmā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
Ṛgvedakhilāni
ṚVKh, 3, 15, 12.2 anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram //
ṚVKh, 3, 15, 12.2 anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram //
ṚVKh, 4, 8, 4.3 saha vratena bhūyāsaṃ brahmaṇā saṃ gamemahi //
ṚVKh, 4, 8, 6.2 mahyaṃ medhāṃ vada mahyaṃ śriyaṃ vada medhāvī bhūyāsam ajirācariṣṇuḥ //
ṚVKh, 4, 8, 8.2 mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 206.2 janmāntare 'pi bhūyāsam ahaṃ tasmin vadhūr iti //
BKŚS, 12, 76.2 aryaputrasya bhūyāsaṃ dayitā paricārikā //
Daśakumāracarita
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
Bhāratamañjarī
BhāMañj, 1, 392.2 pratipasyātmano rājño bhūyāsamityacintayat //
Kathāsaritsāgara
KSS, 1, 1, 31.2 bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 7.0 puṣṭivān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 13.0 cakṣuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 19.0 śrotravān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 25.0 āyuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
KaṭhĀ, 3, 4, 233.0 bhagavān bhūyāsam iti cakṣur evātman dhatte //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 150.2 yo me jyeṣṭhaṃ dharmamanupradāsyaty arthaṃ cākhyāsyati tasyāhaṃ dāso bhūyāsam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 4, 12, 9.0 sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣo vasur yajño vasīyān bhūyāsam iti prāṅ eva //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //