Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 5, 2, 3, 5.0 tāsāṃ svādavaḥ somā ā yāhīty etām uddhṛtya nahy anyaṃ baᄆākaram ity etāṃ pratyavadadhāti //
Aitareyabrāhmaṇa
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 6, 11, 12.0 indrāya somāḥ pradivo vidānā ity achāvāko yajati //
Gopathabrāhmaṇa
GB, 2, 2, 21, 8.0 indrāya somāḥ pradivo vidānā ity acchāvākaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 93, 18.0 pariṣṭobhantyā kṛpā somāḥ śukrā gavāśira iti //
JB, 1, 93, 19.0 yajño vai somāḥ śukrāḥ //
JB, 1, 94, 12.0 gavyā somāso aśvayeti goaśvam evaibhya etenāvarunddhe //
JB, 1, 317, 16.0 somāś śukrā iti śukravatī pade dyotayati //
Kāṭhakasaṃhitā
KS, 12, 8, 59.0 yāsu sthālīṣu somā bhavanti tāsu devikāḥ kuryāt //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 1, 22.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 9, 1, 33.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 3, 11, 4, 8.1 hotā yakṣad aśvinau sarasvatīm indram ime somāḥ surāmāṇaḥ /
MS, 3, 11, 9, 16.2 aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 15.0 pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 12, 3, 4.0 abhi somāsa āyava iti //
PB, 13, 11, 6.0 somāḥ pavanta indava ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
Taittirīyasaṃhitā
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 6, 4, 7, 23.0 maddevatyā eva vaḥ somāḥ sannā asann iti //
TS, 6, 5, 1, 34.0 tasmād ukthyaṃ hutaṃ somā anvāyanti //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
Ṛgveda
ṚV, 1, 2, 1.1 vāyav ā yāhi darśateme somā araṃkṛtāḥ /
ṚV, 1, 2, 2.2 sutasomā aharvidaḥ //
ṚV, 1, 5, 5.2 somāso dadhyāśiraḥ //
ṚV, 1, 5, 7.1 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ /
ṚV, 1, 16, 6.1 ime somāsa indavaḥ sutāso adhi barhiṣi /
ṚV, 1, 23, 1.1 tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime /
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 47, 4.2 kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā //
ṚV, 1, 53, 6.1 te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate /
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 135, 6.3 yuvāyavo 'ti romāṇy avyayā somāso aty avyayā //
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 137, 2.1 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ /
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 3, 32, 15.2 sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram //
ṚV, 3, 36, 2.1 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ /
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 36, 4.2 nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan //
ṚV, 3, 40, 4.1 indra somāḥ sutā ime tava pra yanti satpate /
ṚV, 3, 42, 5.1 indra somāḥ sutā ime tān dadhiṣva śatakrato /
ṚV, 3, 46, 4.2 indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravata ā viśanti //
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 17, 6.1 satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ /
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 5, 27, 5.2 aśvamedhasya dānāḥ somā iva tryāśiraḥ //
ṚV, 5, 29, 12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ /
ṚV, 5, 30, 10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan //
ṚV, 5, 30, 11.1 yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu /
ṚV, 5, 51, 7.1 sutā indrāya vāyave somāso dadhyāśiraḥ /
ṚV, 7, 32, 4.1 ima indrāya sunvire somāso dadhyāśiraḥ /
ṚV, 8, 2, 7.1 traya indrasya somāḥ sutāsaḥ santu devasya /
ṚV, 8, 2, 10.1 ime ta indra somās tīvrā asme sutāsaḥ /
ṚV, 8, 2, 28.1 svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi /
ṚV, 8, 2, 28.1 svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi /
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 27, 7.2 sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ //
ṚV, 8, 52, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 8, 82, 2.1 tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ /
ṚV, 8, 93, 6.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 9, 8, 1.1 ete somā abhi priyam indrasya kāmam akṣaran /
ṚV, 9, 10, 1.2 somāso rāye akramuḥ //
ṚV, 9, 10, 3.1 rājāno na praśastibhiḥ somāso gobhir añjate /
ṚV, 9, 12, 1.1 somā asṛgram indavaḥ sutā ṛtasya sādane /
ṚV, 9, 13, 3.1 pavante vājasātaye somāḥ sahasrapājasaḥ /
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 17, 1.2 somā asṛgram āśavaḥ //
ṚV, 9, 17, 2.2 indraṃ somāso akṣaran //
ṚV, 9, 21, 1.1 ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ /
ṚV, 9, 22, 1.1 ete somāsa āśavo rathā iva pra vājinaḥ /
ṚV, 9, 22, 3.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 9, 23, 1.1 somā asṛgram āśavo madhor madasya dhārayā /
ṚV, 9, 23, 4.1 abhi somāsa āyavaḥ pavante madyam madam /
ṚV, 9, 24, 1.1 pra somāso adhanviṣuḥ pavamānāsa indavaḥ /
ṚV, 9, 31, 1.1 pra somāsaḥ svādhyaḥ pavamānāso akramuḥ /
ṚV, 9, 32, 1.1 pra somāso madacyutaḥ śravase no maghonaḥ /
ṚV, 9, 33, 1.1 pra somāso vipaścito 'pāṃ na yanty ūrmayaḥ /
ṚV, 9, 33, 3.2 somā arṣanti viṣṇave //
ṚV, 9, 42, 3.2 somāḥ sahasrapājasaḥ //
ṚV, 9, 46, 2.2 vāyuṃ somā asṛkṣata //
ṚV, 9, 46, 3.1 ete somāsa indavaḥ prayasvantaś camū sutāḥ /
ṚV, 9, 62, 22.1 ete somā asṛkṣata gṛṇānāḥ śravase mahe /
ṚV, 9, 63, 4.2 somā ṛtasya dhārayā //
ṚV, 9, 63, 15.1 sutā indrāya vajriṇe somāso dadhyāśiraḥ /
ṚV, 9, 63, 25.1 pavamānā asṛkṣata somāḥ śukrāsa indavaḥ /
ṚV, 9, 64, 4.1 asṛkṣata pra vājino gavyā somāso aśvayā /
ṚV, 9, 64, 6.1 te viśvā dāśuṣe vasu somā divyāni pārthivā /
ṚV, 9, 64, 28.2 somāḥ śukrā gavāśiraḥ //
ṚV, 9, 65, 22.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 9, 69, 9.1 ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha /
ṚV, 9, 87, 5.1 ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi /
ṚV, 9, 88, 6.1 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ /
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 97, 26.1 devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ /
ṚV, 9, 98, 11.1 te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran /
ṚV, 9, 101, 4.1 sutāso madhumattamāḥ somā indrāya mandinaḥ /
ṚV, 9, 101, 8.2 somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ //
ṚV, 9, 101, 10.1 somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ /
ṚV, 9, 101, 12.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 9, 107, 14.1 abhi somāsa āyavaḥ pavante madyam madam /
ṚV, 10, 42, 8.1 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram /
ṚV, 10, 43, 4.1 vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ /
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 46, 7.2 śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ //
ṚV, 10, 48, 4.2 purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ //
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 96, 6.2 purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire //
Ṛgvedakhilāni
ṚVKh, 3, 4, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 82.0 agneḥ stutstomasomāḥ //
Mahābhārata
MBh, 3, 212, 25.2 yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 25, 31.1 ānūpavesavārādyaiḥ svedaḥ somāstilāḥ punaḥ /
Suśrutasaṃhitā
Su, Cik., 18, 33.2 visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe //
Su, Cik., 29, 8.2 ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ //
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Su, Cik., 29, 31.2 atra santyapare cāpi somāḥ somasamaprabhāḥ //
Su, Cik., 30, 29.1 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā /
Su, Cik., 30, 37.2 sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 20.0 ime somāsa ime mandrāso 'tyā yātaṃ nivata ā no gacchataṃ havana iti yājyāḥ //