Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, prasthita libation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asāvi devaṃ goṛjīkam andha iti madhyaṃdina unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ // (1) Par.?
aindrīr anvāhaindro vai yajñas triṣṭubho 'nvāha traiṣṭubham vai mādhyaṃdinaṃ savanam // (2) Par.?
tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti // (3) Par.?
mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ // (4) Par.?
te vai khalu sarva eva mādhyaṃdine prasthitānām pratyakṣād aindrībhir yajanti // (5) Par.?
abhitṛṇṇavatībhir eke // (6) Par.?
pibā somam abhi yam ugra tarda iti hotā yajati // (7) Par.?
sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇo yajati // (8) Par.?
evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī yajati // (9) Par.?
arvāṅ ehi somakāmaṃ tvāhur iti potā yajati // (10) Par.?
tavāyaṃ somastvam ehy arvāṅ iti neṣṭā yajati // (11) Par.?
indrāya somāḥ pradivo vidānā ity achāvāko yajati // (12) Par.?
āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati // (13) Par.?
tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti // (14) Par.?
Duration=0.035995960235596 secs.