Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Ṭikanikayātrā
Garuḍapurāṇa
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Haṃsadūta
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 24, 12.4 tato niṣādāstvaritāḥ pravavrajur yato mukhaṃ tasya bhujaṃgabhojinaḥ //
MBh, 1, 38, 35.2 kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati //
MBh, 1, 38, 37.3 gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram /
MBh, 1, 44, 1.3 bhrātustvaritam āgamya yathātathyaṃ tapodhana //
MBh, 1, 46, 15.2 tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan /
MBh, 1, 46, 15.3 kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati //
MBh, 1, 46, 17.1 gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram /
MBh, 1, 49, 25.3 ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam //
MBh, 1, 66, 4.1 sāgacchat tvaritā bhūmiṃ vāsastad abhiliṅgatī /
MBh, 1, 71, 16.1 sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ /
MBh, 1, 73, 23.20 ityuktamātre sā dhātrī tvaritānayituṃ gatā /
MBh, 1, 73, 24.2 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ /
MBh, 1, 73, 25.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MBh, 1, 73, 25.4 tvaritaṃ ghūrṇikā gatvā praviveśa purottamam /
MBh, 1, 75, 11.5 tatastu tvaritaṃ śukrastena rājñā samaṃ yayau /
MBh, 1, 75, 19.3 pitur niyogāt tvaritā niścakrāma purottamāt //
MBh, 1, 76, 27.2 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ /
MBh, 1, 78, 23.2 tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MBh, 1, 84, 21.1 tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi /
MBh, 1, 96, 15.1 teṣām ābharaṇānyāśu tvaritānāṃ vimuñcatām /
MBh, 1, 107, 13.1 atha dvaipāyano jñātvā tvaritaḥ samupāgamat /
MBh, 1, 114, 2.1 sā baliṃ tvaritā devī dharmāyopajahāra ha /
MBh, 1, 132, 19.1 sa gatvā tvarito rājan duryodhanamate sthitaḥ /
MBh, 1, 137, 1.3 tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān //
MBh, 1, 145, 18.2 viveśa kuntī tvaritā baddhavatseva saurabhī //
MBh, 1, 184, 13.2 sarvaṃ rājñe drupadāyākhilena nivedayiṣyaṃstvarito jagāma //
MBh, 1, 212, 1.204 tatastvaritam āgamya dāśārhagaṇapūjitam /
MBh, 1, 212, 1.345 jagāma nṛpater veśma sakhībhistvaritā saha /
MBh, 1, 213, 12.22 tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā /
MBh, 1, 213, 12.60 gopālān sa samānīya tvarito vākyam abravīt /
MBh, 1, 213, 18.4 tvaritā khāṇḍavaprastham āsasāda viveśa ca /
MBh, 1, 213, 19.1 tato 'bhigamya tvaritā pūrṇendusadṛśānanā /
MBh, 1, 215, 11.145 etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ /
MBh, 1, 219, 20.2 tvaritāḥ sahitā rājann anujagmuḥ śatakratum //
MBh, 1, 221, 15.3 tad āviśadhvaṃ tvaritā vahner atra na vo bhayam //
MBh, 1, 222, 6.1 taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām /
MBh, 1, 222, 16.3 jagāma tvaritā deśaṃ kṣemam agner anāśrayam //
MBh, 1, 223, 5.2 hiraṇyaretāstvarito jvalann āyāti naḥ kṣayam /
MBh, 1, 224, 17.3 jagāma putrakān eva tvaritā putragṛddhinī //
MBh, 3, 18, 16.2 mumoca bāṇaṃ tvarito marmabhedinam āhave //
MBh, 3, 18, 23.2 mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān //
MBh, 3, 22, 10.2 tvarito ratham abhyetya sauhṛdād iva bhārata //
MBh, 3, 48, 12.2 tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ //
MBh, 3, 54, 2.2 tvaritāḥ samupājagmur damayantīm abhīpsavaḥ //
MBh, 3, 68, 12.1 tasya tad vacanaṃ śrutvā tvarito 'ham ihāgataḥ /
MBh, 3, 73, 21.2 atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī /
MBh, 3, 74, 23.2 śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ //
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 137, 16.1 jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ /
MBh, 3, 214, 12.2 prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī //
MBh, 3, 229, 28.1 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ /
MBh, 3, 253, 10.1 tām indrasenas tvarito 'bhisṛtya rathād avaplutya tato 'bhyadhāvat /
MBh, 3, 263, 13.1 garhayanneva rāmastu tvaritas taṃ samāsadat /
MBh, 3, 266, 25.2 sugrīvam abhigamyedaṃ tvaritā vākyam abruvan //
MBh, 3, 295, 9.2 āśramāt tvaritaḥ śīghraṃ plavamāno mahājavaḥ //
MBh, 6, 43, 46.2 abhyayāt tvarito rājaṃs tato yuddham avartata //
MBh, 7, 15, 11.1 tān pāṇḍavāḥ pratyagṛhṇaṃstvaritāḥ putragṛddhinaḥ /
MBh, 7, 18, 39.1 taṃ pratyagṛhṇaṃstvaritā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 78, 35.1 tato 'rjunaṃ vṛṣṇivīrastvarito vākyam abravīt /
MBh, 8, 17, 19.2 mimardiśantas tvaritāḥ pradīptair iva parvataiḥ //
MBh, 9, 28, 5.2 tvaritā lokavīreṇa prahatāḥ savyasācinā //
MBh, 9, 29, 47.2 tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam //
Rāmāyaṇa
Rām, Bā, 11, 5.1 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ /
Rām, Bā, 29, 8.1 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā /
Rām, Bā, 40, 22.2 tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ //
Rām, Bā, 44, 6.3 bhagavantam iha prāptaṃ jñātvā tvaritam āgatā //
Rām, Bā, 66, 24.2 mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ //
Rām, Ay, 3, 29.2 tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan //
Rām, Ay, 4, 6.1 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt /
Rām, Ay, 17, 5.2 nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā //
Rām, Ay, 41, 25.1 muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ /
Rām, Ay, 62, 3.1 tacchīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ /
Rām, Ār, 71, 9.2 gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ //
Rām, Ki, 12, 14.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm /
Rām, Ki, 13, 11.2 paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ //
Rām, Ki, 13, 12.1 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ /
Rām, Ki, 14, 1.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām /
Rām, Ki, 28, 30.2 samānayantu te sainyaṃ tvaritāḥ śāsanān mama /
Rām, Ki, 36, 33.2 saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ //
Rām, Ki, 38, 36.1 sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān /
Rām, Ki, 44, 8.2 svāṃ svāṃ diśam abhipretya tvaritāḥ sampratasthire //
Rām, Ki, 57, 24.1 tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ /
Rām, Su, 62, 3.1 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ /
Rām, Yu, 4, 54.1 vānarāstvaritaṃ yānti sarve yuddhābhinandanaḥ /
Rām, Yu, 39, 32.1 taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam /
Rām, Yu, 48, 58.2 yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ //
Rām, Yu, 48, 73.2 rākṣasāstvaritā jagmur daśagrīvaniveśanam //
Rām, Yu, 48, 81.1 tataste tvaritāstasya rākṣasā rāvaṇājñayā /
Rām, Yu, 60, 1.2 rakṣogaṇāstatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ //
Rām, Utt, 21, 7.1 etena kāraṇenāhaṃ tvarito 'smyāgataḥ prabho /
Rām, Utt, 43, 16.1 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ /
Rām, Utt, 57, 1.2 eka evāśu śatrughno jagāma tvaritastadā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 15.1 athāmam alasībhūtaṃ sādhyaṃ tvaritam ullikhet /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.10 tvaritaṃ vā balavantam upadravaṃ pradhānāvirodhena /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 196.2 yantram ākāśasaṃcāri tvaritaiḥ kriyatām iti //
BKŚS, 21, 29.2 tadābharaṇam ādāya prāviśat tvaritaḥ puram //
BKŚS, 21, 67.2 buddhadharme praśastā hi dharmasya tvaritā gatiḥ //
BKŚS, 27, 2.2 pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān //
Liṅgapurāṇa
LiPur, 1, 25, 23.1 rudreṇa pavamānena tvaritākhyena mantravit /
LiPur, 1, 98, 22.2 tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ //
Matsyapurāṇa
MPur, 25, 21.1 sa gatvā tvarito rājandevaiḥ sampūjitaḥ kacaḥ /
MPur, 27, 25.2 tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ /
MPur, 27, 26.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MPur, 29, 14.2 tatastu tvaritaḥ śukrastena rājñā samaṃ yayau /
MPur, 29, 22.3 piturnideśāttvaritā niścakrāma purottamāt //
MPur, 30, 28.2 tvaritaṃ devayānyātha preṣitā piturātmanaḥ /
MPur, 47, 206.2 tatastvaparituṣṭāste tameva tvaritā yayuḥ /
MPur, 103, 15.3 tvarito dharmaputrastu dvāramāgādataḥ param //
MPur, 103, 19.2 ākhyāhi tvaritaṃ rājankimarthaṃ ruditaṃ tvayā /
MPur, 150, 27.1 rathena tvarito gacchannāsasādāntakaṃ raṇe /
MPur, 154, 85.2 jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param //
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 158, 31.1 gate varṣasahasre tu devāstvaritamānasāḥ /
Suśrutasaṃhitā
Su, Utt., 60, 16.1 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 7.2 striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim //
ṚtuS, Dvitīyaḥ sargaḥ, 22.2 śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Garuḍapurāṇa
GarPur, 1, 113, 47.2 yastvekastvarito yāti kā tatra parivedanā //
Rasaratnasamuccaya
RRS, 1, 82.2 jalago jalarūpeṇa tvarito haṃsago bhavet //
Rasārṇava
RArṇ, 3, 22.2 ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ //
RArṇ, 10, 13.1 jalago jalarūpeṇa tvarito haṃsago bhavet /
Skandapurāṇa
SkPur, 13, 10.2 haimaṃ vimānaṃ sacalatpatākam āruhya āgāttvaritaṃ javena //
SkPur, 13, 15.2 āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca //
SkPur, 13, 17.2 tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ //
Haṃsadūta
Haṃsadūta, 1, 16.2 tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā //
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.1 jagmuste tvaritāḥ sarve yatra sā samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, 90, 27.1 tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā /
SkPur (Rkh), Revākhaṇḍa, 103, 116.1 āgatastvarito gehe pipāsārto narādhipa /
SkPur (Rkh), Revākhaṇḍa, 103, 151.1 tataḥ sa tvarito vipro jagāma mahiṣīḥ prati /