Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 7.0 tad āhur ud u tyaṃ jātavedasam iti sauryāṇi pratipadyeteti //
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
Atharvaprāyaścittāni
AVPr, 3, 3, 26.0 sauryam āśvinam //
AVPr, 3, 4, 13.0 sauryam audgātram //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 4, 18.0 sauryo 'tigrāhyaḥ //
BaudhŚS, 16, 14, 22.0 tasya sauryo 'tigrāhyaḥ sauryaḥ paśur upālambhyaḥ //
BaudhŚS, 16, 14, 22.0 tasya sauryo 'tigrāhyaḥ sauryaḥ paśur upālambhyaḥ //
BaudhŚS, 16, 17, 9.0 atha sauryarcā sauryam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 16, 19, 13.0 tasya sauryam upālambhyaṃ kurvanti //
BaudhŚS, 16, 19, 16.0 tasya sauryam upālambhyaṃ kurvanti //
Gopathabrāhmaṇa
GB, 2, 3, 19, 10.0 yad aśvaṃ dadāti sauryo vā aśvaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 350, 14.0 sauryaṃ hi savanam abhi somo 'tiricyate //
Kauśikasūtra
KauśS, 10, 5, 31.0 eṣa sauryo vivāhaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 6.0 sauryaṃ vā ahar āgneyī rātriḥ //
KauṣB, 5, 10, 20.0 atha yat saurya ekakapālaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 11.0 saurya ekakapālaḥ //
KātyŚS, 5, 11, 14.0 śveto 'śvaḥ sauryasyābhāve gauḥ //
KātyŚS, 6, 3, 29.0 aindrāgnaḥ sauryaḥ prājāpatyo vā //
KātyŚS, 20, 3, 14.0 sauryo 'kṣyāmaye //
KātyŚS, 20, 3, 18.0 nāśe tantreṇa dyāvāpṛthivyaḥ payo vāyavyaṃ sauryaḥ //
KātyŚS, 20, 6, 5.0 pañcadaśa pañcadaśa rohitādīnt sauryāntān itareṣu //
Kāṭhakasaṃhitā
KS, 11, 1, 41.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye jyotiṣmata upariṣṭād aṣṭākapālaṃ cakṣuṣkāmaḥ //
KS, 11, 4, 76.0 sauryaṃ caruṃ nirvaped gataśrīḥ //
KS, 11, 10, 58.0 agnaye dhāmacchade śvo 'ṣṭākapālaṃ nirvapen mārutaṃ caruṃ sauryam ekakapālam //
KS, 15, 2, 8.0 saurya ekakapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 8.0 maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 10, 1, 40.0 saurya ekakapālaḥ //
MS, 2, 2, 2, 1.0 sauryaṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 3, 19.0 atha yat sauryaḥ //
MS, 2, 3, 6, 27.0 agnaye bhrājasvate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye bhrājasvate 'ṣṭākapālam //
MS, 2, 4, 8, 31.0 agnaye dhāmacchade 'ṣṭākapālaṃ nirvapen mārutaṃ saptakapālaṃ sauryam ekakapālam //
MS, 2, 5, 11, 14.0 sauryaṃ balakṣaṃ petvam ālabheta brahmavarcasakāmaḥ //
Mānavagṛhyasūtra
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 2.6 saurya etad ahaḥ paśur ālabhyate /
TB, 1, 2, 3, 2.7 sauryo 'tigrāhyo gṛhyate /
Taittirīyasaṃhitā
TS, 2, 1, 10, 3.3 sauryam bahurūpam ālabheta /
TS, 6, 6, 8, 7.0 brahmavarcasaṃ sauryeṇa //
TS, 6, 6, 8, 23.0 sauryaṃ sūryaḥ //
TS, 6, 6, 8, 29.0 sauryeṇāmuṣmiṃ loke jyotir dhatte //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 10.0 āgneyaṃ haviḥ prajananam iti prācīnadaṇḍayā srucā bhakṣayati sauryaṃ haviḥ prajananam iti prātar dviś ca nirleḍhi //
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena vā nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ vā yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre vā yajeta //
Vaitānasūtra
VaitS, 2, 5, 27.1 vāyavyaṃ śunāsīryaṃ sauryam ekayā ca śunāsīreha sūryaś cakṣuṣām iti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 5, 2.1 pañca saṃcarāṇi vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapāla iti havīṃṣi //
VārŚS, 3, 2, 1, 62.1 adṛśrann asya ketava iti sauryam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 3, 23.1 sauryaṃ śvetam ajaṃ savanīyaṃ tantram upālambham ārabheran //
VārŚS, 3, 4, 3, 14.1 sauryayāmau śvetaś ca kṛṣṇaś ca pārśvayoḥ //
VārŚS, 3, 4, 3, 15.1 sauryaṃ śvetam uttarato yāmaṃ kṛṣṇaṃ dakṣiṇataḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 1.0 sauryaṃ havir iti prātarmantraṃ saṃnamati //
ĀpŚS, 7, 28, 5.0 aindrāgno nirūḍhapaśubandhaḥ sauryaḥ prājāpatyo vā //
ĀpŚS, 19, 21, 9.1 sauryaṃ caruṃ rukmābhyāṃ parigṛhyāsādayati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 20, 7, 13.0 yady adhīyād agnaye 'ṃhomuce 'ṣṭākapālaḥ sauryaṃ payo vāyavya ājyabhāgaḥ //
ĀpŚS, 20, 7, 18.0 yady andhaḥ syāt sauryaṃ carum ekakapālaṃ vā //
ĀpŚS, 20, 13, 12.8 sauryayāmau śvetaṃ kṛṣṇaṃ ca pārśvayoḥ /
ĀpŚS, 20, 13, 12.10 sauryaṃ balakṣaṃ pucche //
ĀpŚS, 20, 15, 3.5 śvetāḥ sauryā iti cāturmāsyāḥ paśavaḥ //
ĀpŚS, 20, 25, 8.2 sarvaṃ sauryam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 13.1 saṃhāya sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 21.0 sauryānūbandhyā //
ĀśvŚS, 9, 8, 2.0 śuklaṃ cāndramasyā sauryayetaram //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 6, 3, 3.16 sauryaṃ dvitīyam paśumālabhate vaiṣuvate 'han prājāpatyam mahāvrate //
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 7, 1, 5.3 sauryā grahā bhavanti sauryaḥ purorucaḥ /
ŚBM, 13, 7, 1, 5.4 sarvaṃ sauryam asad iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
Carakasaṃhitā
Ca, Cik., 1, 4, 28.1 ato'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ /
Mahābhārata
MBh, 13, 75, 11.1 gāvo mamainaḥ praṇudantu sauryās tathā saumyāḥ svargayānāya santu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 143.2 ato 'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ //
Matsyapurāṇa
MPur, 128, 12.1 prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 29.2, 3.0 sūryamārutasevayāpi kriyata iti sauryamārutikaḥ //