UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13694
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atreḍāyā niravadānam eke samāmananti // (1)
Par.?
avāntareḍām avadyati // (2)
Par.?
meda upastīrya medasābhighārayati // (3)
Par.?
yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam // (4)
Par.?
upahūtāṃ maitrāvaruṇaṣaṣṭhā bhakṣayanti / (5.1)
Par.?
pratiprasthātā saptamaḥ // (5.2)
Par.?
vaniṣṭhum agnīdhe ṣaḍavattaṃ sampādayati // (6)
Par.?
adhyūdhnīṃ hotre harati // (7)
Par.?
agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati // (8)
Par.?
āgnīdhrād aupayajān aṅgārān āharati / (9.1)
Par.?
hotrīya upayajati // (9.2)
Par.?
śāmitrān nirūḍhapaśubandha uttarasyāṃ vediśroṇyām // (10)
Par.?
gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram // (11) Par.?
sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati / (12.1)
Par.?
pṛṣadājyaṃ juhvām ānīya pṛṣadājyadhānīm upabhṛtaṃ kṛtvā tenaikādaśānūyājān yajati // (12.2)
Par.?
devebhyaḥ preṣyeti prathamaṃ saṃpreṣyati / (13.1)
Par.?
preṣya preṣyetītarān // (13.2)
Par.?
tān yajamānaḥ prākṛtair anumantrayate // (14)
Par.?
Duration=0.16026997566223 secs.