Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13925
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sauryaṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ // (1) Par.?
śatamāno rukmo rajato 'dhastāt syāt śatamāno rukmo harita upariṣṭāt // (2) Par.?
iha vā asā āditya āsīt // (3) Par.?
tam ābhyāṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nyadadhuḥ // (4) Par.?
upariṣṭād vā asā āditya imāḥ prajā adhiṣadyātti // (5) Par.?
iyaṃ vai rajatāsau hariṇī // (6) Par.?
ābhyām evainaṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nidadhāti // (7) Par.?
upariṣṭād imāḥ prajā adhiṣadyātti // (8) Par.?
pañca kṛṣṇalāny api prayājeṣu juhuyāt // (9) Par.?
etair vā asā āditya imān pañca ṛtūn anu tejasvī // (10) Par.?
imā evainaṃ pañca diśo 'nu tejasvinaṃ karoti // (11) Par.?
prājāpatyaṃ ghṛte caruṃ nirvapeñ śatakṛṣṇalam āyuṣkāmaḥ // (12) Par.?
devā asurān hatvā mṛtyor abibhayuḥ // (13) Par.?
te devāḥ prajāpatim evopādhāvan // (14) Par.?
tān vā etayā prajāpatir ayājayat // (15) Par.?
tato devā amṛtatvam agacchan // (16) Par.?
amṛtaṃ vai hiraṇyam // (17) Par.?
amṛtam āyuḥ // (18) Par.?
amṛtenaivaiṣv amṛtam āyur āptvādadhāt // (19) Par.?
ya āyuṣkāmaḥ syāt tam etayā yājayet // (20) Par.?
etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti // (21) Par.?
amṛtaṃ vai hiraṇyam // (22) Par.?
amṛtam āyuḥ // (23) Par.?
amṛtenaivāsminn amṛtam āyur āptvā dadhāti // (24) Par.?
tena sa sarvam āyur eti na purāyuṣaḥ pramīyate // (25) Par.?
śatakṛṣṇalo bhavati // (26) Par.?
śatāyur vai puruṣaḥ śatavīryaḥ // (27) Par.?
āyur eva vīryam āpnoti // (28) Par.?
catvāricatvāri kṛṣṇalāny avadyati // (29) Par.?
samṛddhyai // (30) Par.?
sarvaṃ brahmaṇe parihartavā āha // (31) Par.?
sarvaṃ brahmaṇi yajñaṃ pratiṣṭhāpayati // (32) Par.?
sarvam asmin brahmā vīryaṃ dadhāti // (33) Par.?
atho brahma vai brahmā // (34) Par.?
brahmaṇaivāsmin brahmāyur dadhāti // (35) Par.?
Duration=0.053339958190918 secs.