Occurrences

Vaitānasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnākara
Rasendracintāmaṇi
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Vaitānasūtra
VaitS, 8, 4, 10.1 eteṣām anantaro 'nurūpaḥ saṃbhave /
Āpastambadharmasūtra
ĀpDhS, 1, 5, 5.0 śrutarṣayas tu bhavanti kecit karmaphalaśeṣeṇa punaḥsaṃbhave //
Carakasaṃhitā
Ca, Sū., 24, 36.2 kārśyaṃ śyāvāruṇā chāyā mūrcchāye vātasaṃbhave //
Ca, Sū., 24, 38.2 saṃbhinnavarcāḥ pītābho mūrcchāye pittasaṃbhave //
Ca, Sū., 24, 40.2 saprasekaḥ sahṛllāso mūrcchāye kaphasaṃbhave //
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Cik., 3, 124.1 mūrcchāmohamadaglānibhūyiṣṭhaṃ viṣasaṃbhave /
Mahābhārata
MBh, 7, 2, 7.1 vasuprabhāve vasuvīryasaṃbhave gate vasūn eva vasuṃdharādhipe /
MBh, 9, 22, 19.1 saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave /
Manusmṛti
ManuS, 2, 227.1 yaṃ mātāpitarau kleśaṃ sahete sambhave nṝṇām /
Śvetāśvataropaniṣad
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 6.2 ūṣādāhānvite pāke kṣate cāgantusambhave //
AHS, Cikitsitasthāna, 14, 119.2 gataprasavakālāyai nāryai gulme 'srasaṃbhave //
AHS, Utt., 15, 10.1 adhimanthe bhaven netraṃ syande tu kaphasaṃbhave /
Kātyāyanasmṛti
KātySmṛ, 1, 217.1 saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
KātySmṛ, 1, 217.2 saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ //
Kūrmapurāṇa
KūPur, 2, 11, 49.2 nācared dehabādhe vā daurmanasyādisaṃbhave //
Liṅgapurāṇa
LiPur, 1, 8, 81.1 nācareddehabādhāyāṃ daurmanasyādisambhave /
LiPur, 1, 85, 158.2 eteṣāṃ saṃbhave vāpi kuryātsūryādidarśanam //
Matsyapurāṇa
MPur, 12, 56.1 nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave /
MPur, 105, 22.2 durgame viṣame ghore mahāpātakasambhave /
MPur, 170, 29.2 bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave /
Nāradasmṛti
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
Suśrutasaṃhitā
Su, Sū., 45, 55.1 pathyaṃ kevalavāteṣu kāse cānilasaṃbhave /
Su, Utt., 42, 10.2 te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṃbhave tu //
Su, Utt., 42, 12.2 kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 27.1, 1.0 parimāṇarahitasya dravyasyāsambhavaḥ paramāṇūnāṃ paramāṇuparimāṇasya sambhave liṅgam //
Viṣṇupurāṇa
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 5.2 śete viṇmūtrayor garte sa jantur jantusambhave //
Kathāsaritsāgara
KSS, 3, 1, 113.1 sadupāyādisāmagrīsaṃbhave kila satyapi /
Mātṛkābhedatantra
MBhT, 2, 17.2 kiṃcid rogādisambhūte kṛmikīṭādisambhave /
MBhT, 5, 31.1 vivāhitāyāḥ kanyāyāḥ prathame ṛtusambhave /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 47.0 uddīpanasambhave tāḍanādigrasta eva raktanayanādyadhikībhavati //
Rasaratnākara
RRĀ, V.kh., 19, 39.1 pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /
RRĀ, V.kh., 20, 128.1 tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /
Rasendracintāmaṇi
RCint, 3, 5.2 khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //
Tantrāloka
TĀ, 17, 63.1 pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //