Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 62
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevy uvāca / (1.1) Par.?
vada īśāna sarvajña sarvatattvavidāṃ vara / (1.2) Par.?
yat tvayā kathitaṃ nātha mama saṅge vihārataḥ // (1.3) Par.?
kathaṃ vā jāyate putraḥ śukrasya katra saṃsthitiḥ / (2.1) Par.?
vardhamānaṃ sadā liṅgaṃ praveśo vā kathaṃ bhavet // (2.2) Par.?
bhītiyuktā hy ahaṃ nātha trāhi māṃ duḥkhasaṅkaṭāt // (3.1) Par.?
śrīśaṅkara uvāca / (4.1) Par.?
maṇipūraṃ mahāpadmaṃ suṣumṇāmadhyasaṃsthitam / (4.2) Par.?
tasya nālena deveśi nābhipadmaṃ manoharam // (4.3) Par.?
vakratrayasamāyuktaṃ sadā śukravibhūṣitam / (5.1) Par.?
ūrdhvaṃ nālaṃ sahasrāre ataḥ śukravibhūṣitam // (5.2) Par.?
tasmād eva stanadvandvaṃ vardhamānaṃ dine dine // (6.1) Par.?
madhyanālaṃ suṣumṇāntaṃ vṛntākāraṃ suśītalam / (7.1) Par.?
ā yonyagram adhonālaṃ sadānandamayi śive // (7.2) Par.?
śṛṇu cārvaṅgi subhage tanmadhye liṅgatāḍanāt / (8.1) Par.?
yad rūpaṃ paramānandaṃ tan nāsti bhuvanatraye // (8.2) Par.?
nābhipadmaṃ tu yad rūpaṃ tac chṛṇuṣva samāhitaḥ / (9.1) Par.?
bindusthānaṃ madhyadeśe sadā padmavirājitam // (9.2) Par.?
bāhyadeśe cāṣṭapatraṃ caturasraṃ tu tadbahiḥ / (10.1) Par.?
caturdvārasamāyuktaṃ suvarṇābhaṃ savṛttakam // (10.2) Par.?
tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam / (11.1) Par.?
praphulle tu tripatrāre bāhye rudhiradarśanam // (11.2) Par.?
etanmadhye maheśāni yadi syāl liṅgatāḍanam / (12.1) Par.?
padmamadhye gate śukre saṃtatis tena jāyate // (12.2) Par.?
puruṣasya tu yac chukraṃ śakte raktādhiko bhavet / (13.1) Par.?
tadā kanyā bhaved devi viparītaḥ pumān bhavet // (13.2) Par.?
ubhayos tulyaśukreṇa klībaṃ bhavati niścitam // (14.1) Par.?
śṛṇu cārvaṅgi subhage puṣpamāhātmyam uttamam / (15.1) Par.?
madhye tacchukrasaṃyoge vardhate tad dine dine / (15.2) Par.?
evaṃ diṅmāsasamprāpte tatpuṣpaṃ vṛntasaṃyutam // (15.3) Par.?
galite parameśāni vyakto bhavati saṃtatiḥ // (16.1) Par.?
śrīdevy uvāca / (17.1) Par.?
kiṃcid rogādisambhūte kṛmikīṭādisambhave / (17.2) Par.?
tasmājjīvaṃ praṇaśyanti sā nārī jīvyate katham // (17.3) Par.?
śrīśaṅkara uvāca / (18.1) Par.?
asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā / (18.2) Par.?
bindusthānaṃ sahasraṃ tu puṣpamadhye priyaṃvade // (18.3) Par.?
budbudā yatra tiṣṭhanti tatraiva saṃtatir bhavet / (19.1) Par.?
evaṃ krameṇa deveśi sahasraṃ saṃtatir yadi / (19.2) Par.?
vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate // (19.3) Par.?
mayā sārdhaṃ maheśāni vihāraṃ kuru yatnataḥ / (20.1) Par.?
vihāre yo bhavet putro gaṇeśaḥ sa ca kīrtitaḥ // (20.2) Par.?
apare parameśāni tava putraprasādataḥ / (21.1) Par.?
pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam // (21.2) Par.?
etac chrutvā tato devi madanānalavihvalā / (22.1) Par.?
śivenāliṅgitā devī śivākāreṇa vai tadā // (22.2) Par.?
Duration=0.082968950271606 secs.