Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
ĀK, 1, 1, 6.3 tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe //
ĀK, 1, 1, 7.1 sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam /
ĀK, 1, 1, 8.1 tatsarvaṃ sampravakṣyāmi śṛṇu bhairavi samprati /
ĀK, 1, 1, 18.1 pañcavarṇāni deveśi sarvasattvayutāni ca /
ĀK, 1, 2, 2.2 śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te /
ĀK, 1, 2, 20.2 nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ //
ĀK, 1, 2, 21.1 bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ /
ĀK, 1, 2, 21.2 sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ //
ĀK, 1, 2, 24.1 nagare sarvavarṇāḍhye mahāmāheśvarāvṛte /
ĀK, 1, 2, 33.2 kakṣapatākāsaṃyuktāṃ sarvopakaraṇojjvalām //
ĀK, 1, 2, 47.1 nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam /
ĀK, 1, 2, 58.1 sarvāṅgoddhūlanaṃ kuryāt bhasmanā pañcabhiśca taiḥ /
ĀK, 1, 2, 62.2 trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm //
ĀK, 1, 2, 65.1 krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam /
ĀK, 1, 2, 67.2 gopitaḥ sarvatantreṣu rahasyo'tyantadurlabhaḥ //
ĀK, 1, 2, 77.2 sarvaśatrupramathanī ceti dakṣiṇapārṣṇikām //
ĀK, 1, 2, 82.2 astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam //
ĀK, 1, 2, 103.1 raṃ bījena daheddehaṃ sarvamāplāvayettataḥ /
ĀK, 1, 2, 124.1 gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ /
ĀK, 1, 2, 126.1 svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te /
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 2, 144.1 pūjayeyuḥ prayatnena nityaṃ sarvārthasiddhaye /
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 2, 155.1 ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi /
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 164.1 madhurādirasā gandhāḥ sarvadhānyāni pārvati /
ĀK, 1, 2, 175.2 narakādyāḥ sarvalokā garuḍā garuḍāṇḍakāḥ //
ĀK, 1, 2, 176.1 brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ /
ĀK, 1, 2, 176.2 sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ //
ĀK, 1, 2, 185.1 upacāreṣu sarveṣu dadyādācamanaṃ priye /
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 2, 189.2 hṛdaye śivatattvaṃ ca sarvatattvaṃ hi tālugam //
ĀK, 1, 2, 191.2 prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ //
ĀK, 1, 2, 195.2 oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ /
ĀK, 1, 2, 195.3 oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
ĀK, 1, 2, 195.3 oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
ĀK, 1, 2, 196.2 saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave //
ĀK, 1, 2, 202.1 sarvaiśvaryapradaṃ dhyāyet śūlapātravarābhayam /
ĀK, 1, 2, 203.2 sarvasiddhipradaṃ devi sarvakāmaphalapradam //
ĀK, 1, 2, 203.2 sarvasiddhipradaṃ devi sarvakāmaphalapradam //
ĀK, 1, 2, 204.1 smaraṇaṃ rasarājasya sarvopadravanāśanam /
ĀK, 1, 2, 206.2 pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt //
ĀK, 1, 2, 214.2 bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati //
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
ĀK, 1, 2, 226.2 sarvauṣadhībhyo'pyadhiko hyaṇumātropayogataḥ //
ĀK, 1, 2, 227.1 eko'pi sarvadoṣaghno'rucināśana te namaḥ /
ĀK, 1, 2, 229.1 divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi /
ĀK, 1, 2, 229.1 divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi /
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
ĀK, 1, 2, 244.2 sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca //
ĀK, 1, 2, 248.1 paramā pāradī vidyā sarvalokeṣu durlabhā /
ĀK, 1, 2, 252.1 sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
ĀK, 1, 2, 256.1 iti stutvā sūtarājaṃ sarvaṃ karma samarpayet /
ĀK, 1, 2, 257.1 raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā /
ĀK, 1, 2, 265.2 dhyātvā tasyārghyapādyādi kuryātsarvopacārakam //
ĀK, 1, 3, 1.1 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
ĀK, 1, 3, 5.1 dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet /
ĀK, 1, 3, 11.1 rasaśālāṃ praviśyātha sarvopakaraṇojjvalām /
ĀK, 1, 3, 16.2 śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam //
ĀK, 1, 3, 80.1 rudrarūpī bhavān jātaḥ sarvabhūtahito bhava /
ĀK, 1, 3, 83.2 yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet //
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 3, 95.2 īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava //
ĀK, 1, 3, 103.1 āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum /
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 3, 104.2 sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam //
ĀK, 1, 3, 104.2 sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam //
ĀK, 1, 3, 113.1 tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
ĀK, 1, 3, 114.1 yena tvamarcyase tena pūjitāḥ sarvadevatāḥ /
ĀK, 1, 3, 115.1 tvatpādodakapānena sarvatīrthaphalaṃ labhet /
ĀK, 1, 3, 116.1 yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
ĀK, 1, 3, 122.1 nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu /
ĀK, 1, 3, 125.1 durlabhā sarvatantreṣu tava prītyā prakāśitā /
ĀK, 1, 4, 14.2 triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet //
ĀK, 1, 4, 26.1 sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet /
ĀK, 1, 4, 45.1 citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet /
ĀK, 1, 4, 59.1 vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam /
ĀK, 1, 4, 63.1 citrakaṃ kākajaṅghā ca sarvamamlagaṇena ca /
ĀK, 1, 4, 67.2 pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ //
ĀK, 1, 4, 86.2 grasate guhyasūto'yaṃ sarvasiddhiprado bhavet //
ĀK, 1, 4, 96.1 sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret /
ĀK, 1, 4, 114.2 abhrakasya daśāṃśaṃ tu sarvametadvimardayet //
ĀK, 1, 4, 119.1 evaṃ sarvāṇi bījāni sattvaṃ cābhrakasya ca /
ĀK, 1, 4, 119.2 svarṇādisarvalohāni satvāni vividhāni ca //
ĀK, 1, 4, 120.1 dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam /
ĀK, 1, 4, 123.2 tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam //
ĀK, 1, 4, 127.1 aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam /
ĀK, 1, 4, 131.2 hemādisarvalohāni ratnāni vividhāni ca //
ĀK, 1, 4, 133.1 tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ /
ĀK, 1, 4, 152.2 pakṣacchede rasendrasya śreṣṭhaḥ syāt sarvakarmaṇi //
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 173.1 dvaṃdvāni sarvalohāni pakvabījāni bhairavi /
ĀK, 1, 4, 190.1 milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca /
ĀK, 1, 4, 193.1 tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ /
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 205.1 mūṣāpralepātkurute sarvadvandveṣu melanam /
ĀK, 1, 4, 206.1 guñjāṭaṅkaṇalepena sarvasatveṣu melanam /
ĀK, 1, 4, 207.1 milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ /
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 4, 222.2 ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet //
ĀK, 1, 4, 226.1 stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 4, 266.2 tadeva jāyate divyaṃ sarvasiddhipradāyakam //
ĀK, 1, 4, 272.1 abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt /
ĀK, 1, 4, 277.2 mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham //
ĀK, 1, 4, 280.2 mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet //
ĀK, 1, 4, 297.2 kharparaṃ ca samaṃ sarvaṃ kuṭilaṃ ca caturguṇam //
ĀK, 1, 4, 298.1 dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ /
ĀK, 1, 4, 311.1 tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 311.1 tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 316.1 tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 330.2 śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 345.2 mūlabījaṃ devadālyāḥ samaṃ sarvaṃ ca bhāvayet //
ĀK, 1, 4, 359.1 bhūlatā tripalaṃ sarvaṃ mardayecchoṣayet pacet /
ĀK, 1, 4, 364.2 etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam //
ĀK, 1, 4, 375.1 jahāti svagatānsarvān sarvalohāni bhakṣayet /
ĀK, 1, 4, 375.1 jahāti svagatānsarvān sarvalohāni bhakṣayet /
ĀK, 1, 4, 392.1 hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā /
ĀK, 1, 4, 405.1 tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi /
ĀK, 1, 4, 409.1 garbhadrāvaṇabījaṃ ca sarvamāvartayeddṛḍham /
ĀK, 1, 4, 417.1 mardayeccaṇakāmlena sarvametaddināvadhi /
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 4, 440.2 rañjayetpakvabījāni sarvāṇyevaṃ surārcite //
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 4, 446.2 bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe //
ĀK, 1, 4, 484.2 sarvaṃ tāmramaye pātre mṛdunā vahninā pacet //
ĀK, 1, 4, 493.2 sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ //
ĀK, 1, 4, 513.2 sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam //
ĀK, 1, 5, 13.2 sarvasiddhān namaskṛtya devatāśca viśeṣataḥ //
ĀK, 1, 5, 17.1 sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
ĀK, 1, 5, 36.1 sarvāṇi samabhāgāni śikhiśoṇitamarditam /
ĀK, 1, 5, 47.1 saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye /
ĀK, 1, 5, 52.1 sarvarogavinirmukto jīveccandrārkatārakam /
ĀK, 1, 5, 52.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
ĀK, 1, 5, 57.2 haṭhāgninā dhāmyamāno grasate sarvamādarāt //
ĀK, 1, 5, 59.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
ĀK, 1, 5, 60.1 lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā /
ĀK, 1, 5, 72.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 5, 75.2 gandhakaṃ jārayedādau sarvasattvānyataḥ param //
ĀK, 1, 5, 76.1 tataḥ sarvāṇi lohāni dvandvāni vividhāni ca /
ĀK, 1, 6, 9.2 bhṛṅgāmalakatailena sarvāṅgam abhiṣecayet //
ĀK, 1, 6, 11.1 sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā /
ĀK, 1, 6, 12.1 sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 6, 15.2 nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā //
ĀK, 1, 6, 17.2 virecanam iti proktaṃ sarvavyādhivināśanam //
ĀK, 1, 6, 24.1 karṣaṃ guḍaṃ ca tat sarvaṃ bhakṣayed uṣṇavāri ca /
ĀK, 1, 6, 26.1 ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit /
ĀK, 1, 6, 28.1 tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet /
ĀK, 1, 6, 33.2 rasāyane rogaśāntyāṃ śreṣṭhaḥ sarvaguṇapradaḥ //
ĀK, 1, 6, 37.2 sarvametat samīkṛtya bhajed āroṭakaṃ tathā //
ĀK, 1, 6, 44.1 sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ /
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 6, 59.2 tatsarvaṃ kanakaṃ divyaṃ bhakṣite dvādaśe pale //
ĀK, 1, 6, 93.1 etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye /
ĀK, 1, 6, 109.2 dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai //
ĀK, 1, 6, 111.2 sarvam etaccaikapalaṃ gomūtre tu catuṣpale //
ĀK, 1, 6, 116.2 navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ //
ĀK, 1, 6, 127.1 sarvarogair vinirmukto valīpalitavarjitaḥ /
ĀK, 1, 6, 129.1 yasya saṃsparśamātreṇa sarvalohāni kāñcanam /
ĀK, 1, 7, 9.1 rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ /
ĀK, 1, 7, 12.1 klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ /
ĀK, 1, 7, 35.1 sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā /
ĀK, 1, 7, 47.1 ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
ĀK, 1, 7, 47.2 sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam //
ĀK, 1, 7, 47.2 sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam //
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 69.2 palamātropayogena sarvarogavivarjitaḥ //
ĀK, 1, 7, 77.2 sarvajñaḥ sarvakartā ca hartā goptā sa sarvagaḥ //
ĀK, 1, 7, 83.2 divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ //
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 7, 94.2 bhrāmakaṃ cumbakaṃ sarvarogāṇāṃ nāśane hitam //
ĀK, 1, 7, 103.2 tatsarvaṃ kaṇaśaḥ kṛtvā kācādyairauṣadhaiḥ samaiḥ //
ĀK, 1, 7, 125.1 amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param /
ĀK, 1, 7, 138.2 tathā pañcadaśābde ca sarvalokapriyo bhavet //
ĀK, 1, 7, 142.1 tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam /
ĀK, 1, 7, 150.2 rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam //
ĀK, 1, 7, 151.1 ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
ĀK, 1, 7, 152.1 sarvaṃ rasāyane yojyaṃ raktapītasitāsitam /
ĀK, 1, 7, 183.1 aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
ĀK, 1, 7, 185.2 ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ //
ĀK, 1, 8, 16.1 uttarottarataḥ sarve caite sarvaguṇottarāḥ /
ĀK, 1, 8, 16.1 uttarottarataḥ sarve caite sarvaguṇottarāḥ /
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 23.2 tasmātsarvaprayatnena kuryājjāraṇapūrvakam //
ĀK, 1, 9, 44.2 eṣa ṣoḍaśamāsānte sarvarogādvimucyate //
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 158.2 caturguṇaṃ ca tatsarvamekīkṛtya vimardayet //
ĀK, 1, 9, 174.2 tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet //
ĀK, 1, 9, 179.1 sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
ĀK, 1, 9, 179.1 sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
ĀK, 1, 9, 183.2 tayostulyaṃ mṛtaṃ hema kāntaṃ sarvasamaṃ priye //
ĀK, 1, 9, 189.1 tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 189.2 ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ //
ĀK, 1, 9, 193.1 vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk /
ĀK, 1, 10, 2.2 devadeva kṛpāmūrte sarvānugrāhaka prabho /
ĀK, 1, 10, 19.1 mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā /
ĀK, 1, 10, 36.2 kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 50.1 āsyāntarasthitā kuryāt sarvasiddhīś cirāyuṣaḥ /
ĀK, 1, 10, 54.1 ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
ĀK, 1, 10, 59.1 vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā /
ĀK, 1, 10, 70.1 kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet /
ĀK, 1, 10, 83.2 gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 101.2 nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā //
ĀK, 1, 10, 109.1 mukhasthitā dvādaśābdaṃ sarvarogavināśanī /
ĀK, 1, 10, 110.2 āsyasthā sarvarogaghnī dvādaśābdaṃ varānane //
ĀK, 1, 10, 119.2 mukhasthā dvādaśābdāntaṃ sarvalokagatipradā //
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 123.1 sarasvatyā ca sāvitryā sevyate sarvalokagaḥ /
ĀK, 1, 10, 128.2 aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ //
ĀK, 1, 10, 134.2 sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 10, 138.1 saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ /
ĀK, 1, 10, 138.1 saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ /
ĀK, 1, 10, 139.2 śastrastambhakaraścāsāṃ sarvāsām api vidyate //
ĀK, 1, 10, 140.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 10, 140.2 vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ //
ĀK, 1, 11, 10.2 tatsūtasya vapuḥ sarvaṃ pārthivaṃ tattvamucyate //
ĀK, 1, 11, 28.2 sraṣṭā hartā ca goptā ca sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 11, 38.1 vajryādisarvalokeṣu svecchayā viharatyasau /
ĀK, 1, 11, 39.1 bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ /
ĀK, 1, 11, 42.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 12, 2.2 vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
ĀK, 1, 12, 4.1 tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye /
ĀK, 1, 12, 5.2 evamādīni vidyante sarvasiddhikarāṇi ca //
ĀK, 1, 12, 47.2 pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 55.1 siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
ĀK, 1, 12, 81.2 sajīvā atha tānsarvānbhramarāṃstānvivarjayet //
ĀK, 1, 12, 103.2 kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ //
ĀK, 1, 12, 140.2 vedhayet sarvalohāni sparśamātrānna saṃśayaḥ //
ĀK, 1, 12, 147.2 viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī //
ĀK, 1, 12, 152.2 pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 180.1 taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ /
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //
ĀK, 1, 12, 185.2 kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ //
ĀK, 1, 12, 186.1 atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate /
ĀK, 1, 12, 187.1 kuryātsarvāṇi lohāni tasyāmāvartayet priye /
ĀK, 1, 12, 187.2 tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam //
ĀK, 1, 12, 188.1 sūkṣmaścetsarvalohānāṃ drutānāmantare kṣipet /
ĀK, 1, 12, 188.2 tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi //
ĀK, 1, 12, 199.2 śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate //
ĀK, 1, 12, 201.19 oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.31 oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye /
ĀK, 1, 13, 1.3 śrutaṃ tava prasādena divyaṃ sarvarasāyanam //
ĀK, 1, 13, 32.2 sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye //
ĀK, 1, 13, 36.1 sarvatīrtheṣu saṃsnātaḥ sarvavrataphalānvitaḥ /
ĀK, 1, 13, 36.1 sarvatīrtheṣu saṃsnātaḥ sarvavrataphalānvitaḥ /
ĀK, 1, 13, 36.2 aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt //
ĀK, 1, 13, 37.2 sa yogavijñaḥ sarvajñaḥ sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 13, 38.1 śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
ĀK, 1, 14, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 14, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 14, 9.1 svāminsarvottama trāhi śaraṇāgatapālaka /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 42.7 hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
ĀK, 1, 15, 3.1 brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam /
ĀK, 1, 15, 13.2 dvitīye nāgabalavān sarvavyādhivivarjitaḥ //
ĀK, 1, 15, 15.1 aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ĀK, 1, 15, 15.1 aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ĀK, 1, 15, 34.2 vedhayetsarvalohāni kāñcanāni ca kārayet //
ĀK, 1, 15, 53.2 saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet //
ĀK, 1, 15, 69.2 saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ //
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 81.1 tadraso gandhakopetaḥ sarvalohaṃ vilāpayet /
ĀK, 1, 15, 84.2 paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati //
ĀK, 1, 15, 85.2 rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet //
ĀK, 1, 15, 94.1 paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret /
ĀK, 1, 15, 130.2 sarvavyādhivinirmukto jarāmaraṇavarjitaḥ //
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 169.2 caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ //
ĀK, 1, 15, 199.1 eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet /
ĀK, 1, 15, 205.1 sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ /
ĀK, 1, 15, 226.1 saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye /
ĀK, 1, 15, 238.1 mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ /
ĀK, 1, 15, 240.2 māsaṃ seveta niyamātsarvarogaiḥ pramucyate //
ĀK, 1, 15, 247.2 sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet //
ĀK, 1, 15, 261.2 ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet //
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 15, 284.1 aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet /
ĀK, 1, 15, 290.1 adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī /
ĀK, 1, 15, 290.2 daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ //
ĀK, 1, 15, 293.1 mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā /
ĀK, 1, 15, 294.2 jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ //
ĀK, 1, 15, 304.1 tatraiva sarvatīrthāni siddhayo vividhā api /
ĀK, 1, 15, 308.2 samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram //
ĀK, 1, 15, 314.1 sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā /
ĀK, 1, 15, 317.1 siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ /
ĀK, 1, 15, 319.1 agnīṣomātmakaṃ sarvamauṣadhaṃ jaladhau surāḥ /
ĀK, 1, 15, 321.2 kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam //
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
ĀK, 1, 15, 357.2 oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ĀK, 1, 15, 366.1 yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ /
ĀK, 1, 15, 366.2 sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet //
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 377.2 śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā //
ĀK, 1, 15, 378.2 sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ //
ĀK, 1, 15, 380.1 asya mantraṃ punarvacmi sarvasiddhipradāyakam /
ĀK, 1, 15, 396.1 tripakṣātsevitajayā sarvalokavaśaṃkarī /
ĀK, 1, 15, 398.2 karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ //
ĀK, 1, 15, 406.1 maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ĀK, 1, 15, 408.2 haridrayā ca sahitā sarvamehavināśinī //
ĀK, 1, 15, 410.1 sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ /
ĀK, 1, 15, 411.1 sarvasvāduyutā siddhā pittaghnī vīryavardhanī /
ĀK, 1, 15, 412.2 elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ //
ĀK, 1, 15, 420.2 jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām //
ĀK, 1, 15, 437.2 sarvatulyā sitā yojyā yogas trailokyamohanam //
ĀK, 1, 15, 439.1 priyālamajjā taistulyā caitatsarvasamā jayā /
ĀK, 1, 15, 440.2 sarvarogopaśamanāṃstridoṣaghnānbalapradān //
ĀK, 1, 15, 447.2 sarvarogaharān vṛṣyān buddhīndriyabalapradān //
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 449.2 pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham //
ĀK, 1, 15, 451.1 etaiḥ samā siddhamūlī sarvatulyā ca śarkarā /
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
ĀK, 1, 15, 527.1 kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ /
ĀK, 1, 15, 532.2 sarvasomalatānāṃ ca vidhireka upāsane //
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 1, 15, 543.1 sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
ĀK, 1, 15, 581.2 sarvavyādhipraśamanaṃ jīvecca śaradaḥ śatam //
ĀK, 1, 15, 584.1 ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 15, 587.1 pratyahaṃ palamātrāśī māsātsarvagadānharet /
ĀK, 1, 15, 593.1 mantreṇānena seveta sarvo doṣo vinaśyati /
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 15, 603.1 vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ /
ĀK, 1, 15, 613.2 etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam //
ĀK, 1, 15, 614.2 māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet //
ĀK, 1, 15, 617.2 māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam //
ĀK, 1, 15, 620.2 varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ //
ĀK, 1, 15, 626.1 daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit /
ĀK, 1, 15, 634.1 bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī /
ĀK, 1, 16, 11.2 sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ //
ĀK, 1, 16, 19.1 tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ /
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
ĀK, 1, 16, 33.2 śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham //
ĀK, 1, 16, 39.2 āḍhakaṃ yojayetsarvaṃ kākatuṇḍīphalaṃ palam //
ĀK, 1, 16, 40.2 piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye //
ĀK, 1, 16, 48.1 āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet /
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 16, 74.1 kākamācīmidaṃ sarvamayaḥpātre vimardayet /
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 16, 84.2 mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 16, 98.2 ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam //
ĀK, 1, 16, 100.2 varākvāthaḥ sarvamidaṃ mandavahnau vipācayet //
ĀK, 1, 16, 105.2 palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane //
ĀK, 1, 16, 109.1 prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam /
ĀK, 1, 16, 113.2 sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi //
ĀK, 1, 16, 114.2 kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ //
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
ĀK, 1, 17, 5.2 śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram /
ĀK, 1, 17, 6.2 trāyate viśvamakhilaṃ sarvadevātmakaṃ priye //
ĀK, 1, 17, 7.1 tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam /
ĀK, 1, 17, 19.1 anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
ĀK, 1, 17, 43.1 sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ /
ĀK, 1, 17, 50.2 palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā //
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 17, 75.2 rātrau varā sevitā cetsarvadoṣavināśinī //
ĀK, 1, 19, 4.1 kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ /
ĀK, 1, 19, 23.1 śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam /
ĀK, 1, 19, 30.2 śakragopāvṛtā pṛthvī sarvasasyamanoharā //
ĀK, 1, 19, 44.2 kupyanti ṛtavaḥ sarve pravartante kramācchive //
ĀK, 1, 19, 54.1 grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam /
ĀK, 1, 19, 58.1 dantakāṣṭhādikaṃ sarvaṃ vidadhyātparameśvari /
ĀK, 1, 19, 70.2 yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā //
ĀK, 1, 19, 80.1 madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
ĀK, 1, 19, 118.1 svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ /
ĀK, 1, 19, 130.1 mādhavīmaṇḍape ramye sarvasantāpahāriṇi /
ĀK, 1, 19, 156.1 bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ /
ĀK, 1, 19, 179.2 anyānapi rasānsarvānalpamātraṃ yathāruci //
ĀK, 1, 19, 186.2 bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate //
ĀK, 1, 19, 206.1 sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ /
ĀK, 1, 19, 215.2 nābhisthāne sthito vahniḥ sarveṣāṃ prāṇināmapi //
ĀK, 1, 20, 2.1 prapañcitaṃ jagatsarvaṃ tryambaka tripurāntaka /
ĀK, 1, 20, 5.2 sarvadivyāyudhopeta varavyāghrājināṃbara //
ĀK, 1, 20, 8.2 sarvo'pi hi tvamevāsi prasīda parameśvara //
ĀK, 1, 20, 9.1 tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā /
ĀK, 1, 20, 14.2 sādhu sādhu mahāmāye sarvaṃ vetsi sanātane /
ĀK, 1, 20, 19.1 na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ /
ĀK, 1, 20, 23.1 yathāhaṃ sarvalokeṣu pūjanīyo maheśvari /
ĀK, 1, 20, 23.2 tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā //
ĀK, 1, 20, 23.2 tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā //
ĀK, 1, 20, 24.2 dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ //
ĀK, 1, 20, 28.1 sarvasminsamaye śāstre muktirastyantakālajā /
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 33.2 pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ //
ĀK, 1, 20, 36.1 sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ /
ĀK, 1, 20, 55.2 etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam //
ĀK, 1, 20, 66.2 sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ //
ĀK, 1, 20, 113.2 vāyau calati sarve'pi calantīndriyadhātavaḥ //
ĀK, 1, 20, 114.1 sthite vāyau sthire sarvaṃ vapuḥprabhṛti śāmbhavi /
ĀK, 1, 20, 137.2 tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ //
ĀK, 1, 20, 154.2 vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye //
ĀK, 1, 20, 184.1 avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi /
ĀK, 1, 20, 185.1 sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini /
ĀK, 1, 20, 190.1 mayoditamidaṃ sarvaṃ divyavāyurasāyanam /
ĀK, 1, 20, 191.1 sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake /
ĀK, 1, 20, 191.1 sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake /
ĀK, 1, 20, 195.2 tadvākyenaiva sarve'pi labhante'pi śubhāśubham //
ĀK, 1, 21, 16.1 kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam /
ĀK, 1, 21, 26.1 rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi /
ĀK, 1, 21, 27.1 nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham /
ĀK, 1, 21, 51.2 sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye //
ĀK, 1, 21, 64.2 tataḥ sarvajanaṃ me ca vaśamānaya śabdakam //
ĀK, 1, 21, 81.2 tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca //
ĀK, 1, 21, 93.1 maṇḍalena dvitīyena sarvakuṣṭhavināśanam /
ĀK, 1, 21, 105.2 yadṛcchayā sarvaloke viharatyeva sarvadā //
ĀK, 1, 21, 107.1 bhasma tenaiva sarvāṅgamasakṛtparimardayet /
ĀK, 1, 21, 110.1 sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham /
ĀK, 1, 22, 1.2 kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ //
ĀK, 1, 22, 7.2 vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ //
ĀK, 1, 22, 10.2 vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 12.1 sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet /
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 25.2 tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 1, 22, 31.1 mahiṣītakrapiṣṭena tena sarvāṅgalepanam /
ĀK, 1, 22, 52.2 nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ //
ĀK, 1, 22, 55.1 sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
ĀK, 1, 22, 60.1 tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam /
ĀK, 1, 23, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 23, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 23, 2.1 vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram /
ĀK, 1, 23, 3.2 sarvānugrāhaka śrīman tadājñāpaya bhairava //
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
ĀK, 1, 23, 6.1 rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
ĀK, 1, 23, 21.1 vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā /
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 41.2 sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam //
ĀK, 1, 23, 50.1 kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet /
ĀK, 1, 23, 62.2 pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ //
ĀK, 1, 23, 78.1 pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā /
ĀK, 1, 23, 81.1 bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ /
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 23, 91.2 mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 96.1 jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam /
ĀK, 1, 23, 99.2 mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam //
ĀK, 1, 23, 102.1 jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham /
ĀK, 1, 23, 104.2 tataśca sarvarogaghnaṃ rasabhasma bhavecchubham //
ĀK, 1, 23, 106.2 mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet //
ĀK, 1, 23, 114.1 haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ /
ĀK, 1, 23, 115.1 jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ /
ĀK, 1, 23, 121.1 mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake /
ĀK, 1, 23, 123.1 raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam /
ĀK, 1, 23, 127.2 pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā //
ĀK, 1, 23, 131.2 kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ //
ĀK, 1, 23, 136.2 svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī //
ĀK, 1, 23, 139.2 divyā sā sarvakarmārhā devānāmapi durlabhā //
ĀK, 1, 23, 149.1 gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā /
ĀK, 1, 23, 158.1 sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam /
ĀK, 1, 23, 163.1 asaṃśayaṃ gandhapiṣṭirmriyate sarvakāryakṛt /
ĀK, 1, 23, 164.1 sarvakarmasu mukhyāni viśeṣādvādakarmaṇi /
ĀK, 1, 23, 174.2 evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ //
ĀK, 1, 23, 181.1 nāmnā gandhakabaddho'yaṃ sarvayogeṣu yojayet /
ĀK, 1, 23, 184.2 sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ //
ĀK, 1, 23, 193.2 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit //
ĀK, 1, 23, 195.2 jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ //
ĀK, 1, 23, 208.1 cūrṇito bhakṣitaḥ prātaḥ sarvarogavināśakaḥ /
ĀK, 1, 23, 218.1 adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet /
ĀK, 1, 23, 221.1 yojayet sarvarogeṣu dhamedvā bhūdhare pacet /
ĀK, 1, 23, 235.2 dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet //
ĀK, 1, 23, 271.1 dinānte bandhamāyāti sarvalohāni rañjati /
ĀK, 1, 23, 297.1 vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet /
ĀK, 1, 23, 297.2 jārayetsarvalohāni satvānyapi ca jārayet //
ĀK, 1, 23, 302.2 tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ //
ĀK, 1, 23, 343.2 vedhayetsarvalohāni kāñcanāni bhavanti ca //
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
ĀK, 1, 23, 354.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 361.1 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt /
ĀK, 1, 23, 370.2 sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī //
ĀK, 1, 23, 375.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
ĀK, 1, 23, 380.1 tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam /
ĀK, 1, 23, 381.1 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet /
ĀK, 1, 23, 384.2 ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau //
ĀK, 1, 23, 386.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
ĀK, 1, 23, 388.2 bandhanaṃ rasarājasya sarvasatvavaśaṃkaram //
ĀK, 1, 23, 392.1 raktacandanasaṃyuktaṃ sarvalohāni jārayet /
ĀK, 1, 23, 392.2 milanti sarvalohāni dravanti salilaṃ yathā //
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 432.2 śatāṃśenaiva taddevi sarvalohāni vedhayet //
ĀK, 1, 23, 449.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
ĀK, 1, 23, 459.1 avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ /
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 465.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
ĀK, 1, 23, 469.2 śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu //
ĀK, 1, 23, 493.2 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ ca tat //
ĀK, 1, 23, 506.1 gulikā sundarī nāma sarvāyudhanivāriṇī /
ĀK, 1, 23, 508.2 madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //
ĀK, 1, 23, 519.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
ĀK, 1, 23, 525.1 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam /
ĀK, 1, 23, 544.1 vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /
ĀK, 1, 23, 555.1 ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet /
ĀK, 1, 23, 562.1 yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam /
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
ĀK, 1, 23, 626.2 sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ //
ĀK, 1, 23, 628.1 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ /
ĀK, 1, 23, 631.1 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān /
ĀK, 1, 23, 637.1 tadbhasma sūtakaṃ devi sarvaroganibarhaṇam /
ĀK, 1, 23, 685.2 dvau bhāgau drutasūtasya sarvamekatra mardayet //
ĀK, 1, 23, 687.1 tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 694.1 sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
ĀK, 1, 23, 696.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 698.2 tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham //
ĀK, 1, 23, 700.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 702.2 ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet //
ĀK, 1, 23, 710.2 ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet //
ĀK, 1, 23, 728.1 krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam /
ĀK, 1, 23, 728.1 krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam /
ĀK, 1, 23, 731.1 tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet /
ĀK, 1, 23, 742.2 ratnānāṃ drutayaḥ sarvā melayitvā yathāvidhi //
ĀK, 1, 24, 15.1 sparśanātsarvalohāni rajataṃ ca kariṣyati /
ĀK, 1, 24, 17.1 śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet /
ĀK, 1, 24, 17.2 tadbhasma jāyate sarvaṃ śuddhahemasamaprabham //
ĀK, 1, 24, 19.1 sarvavedhī bhavetsūtaḥ koṭivedhī mahārasaḥ /
ĀK, 1, 24, 24.1 vedhayetsarvalohāni sparśamātreṇa hematām /
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //
ĀK, 1, 24, 51.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
ĀK, 1, 24, 70.1 sarvavyādhijayo devi palaikena subhakṣite /
ĀK, 1, 24, 94.2 udvartanena tenaiva sarvakuṣṭhavināśanam //
ĀK, 1, 24, 101.2 tālakasya palaṃ sarvamekīkṛtyātha mardayet //
ĀK, 1, 24, 103.1 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
ĀK, 1, 24, 107.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet //
ĀK, 1, 24, 109.1 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye /
ĀK, 1, 24, 119.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
ĀK, 1, 24, 136.2 vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ //
ĀK, 1, 24, 149.2 bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt //
ĀK, 1, 24, 155.1 ete nigalayogābhyāṃ sarvabandhaphalodayaḥ /
ĀK, 1, 24, 180.1 meghanādā kākamācī sarvāṃśaṃ mardayedrasam /
ĀK, 1, 24, 183.2 jārayetsa raso devi mūrchitaḥ sarvarogahā //
ĀK, 1, 24, 189.1 mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ /
ĀK, 1, 24, 193.2 kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ //
ĀK, 1, 24, 198.2 eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ //
ĀK, 1, 25, 17.1 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /
ĀK, 1, 25, 23.2 gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //
ĀK, 1, 25, 82.2 uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi //
ĀK, 1, 26, 42.1 lohābhrakādikaṃ sarvaṃ rasasyopari jārayet /
ĀK, 1, 26, 88.2 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //
ĀK, 1, 26, 131.1 vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /
ĀK, 1, 26, 138.2 idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet //
ĀK, 1, 26, 140.2 kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //
ĀK, 1, 26, 163.1 gārāśca mṛttikā tulyā sarvairetairvinirmitā /
ĀK, 2, 1, 36.2 idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet //
ĀK, 2, 1, 42.1 gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt /
ĀK, 2, 1, 47.2 sarvasiddhiprado balyastridoṣaghno rasāyanaḥ //
ĀK, 2, 1, 80.2 kṣālayedāranālena sarvayogeṣu yojayet //
ĀK, 2, 1, 101.2 sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //
ĀK, 2, 1, 103.2 śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 125.2 vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //
ĀK, 2, 1, 146.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 154.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 156.1 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 167.2 pattrābhrakasya sindūraṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 170.2 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 180.1 sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ /
ĀK, 2, 1, 182.1 sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /
ĀK, 2, 1, 185.2 haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //
ĀK, 2, 1, 188.1 rasāyane sarvasūtaharaṇe sarvarañjane /
ĀK, 2, 1, 188.1 rasāyane sarvasūtaharaṇe sarvarañjane /
ĀK, 2, 1, 189.2 maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //
ĀK, 2, 1, 197.1 capalā bahubhedā ca sarvalohasvarūpataḥ /
ĀK, 2, 1, 202.2 sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ //
ĀK, 2, 1, 203.2 sarvalohāni kurvanti suvarṇaṃ tārameva ca //
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 220.2 sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //
ĀK, 2, 1, 220.2 sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //
ĀK, 2, 1, 228.2 mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //
ĀK, 2, 1, 229.1 sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /
ĀK, 2, 1, 240.1 rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /
ĀK, 2, 1, 253.1 viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam /
ĀK, 2, 1, 263.1 sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
ĀK, 2, 1, 263.1 sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
ĀK, 2, 1, 296.2 nāśayed viṣakāsārtisarvanetrāmayāpaham //
ĀK, 2, 1, 350.2 śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā //
ĀK, 2, 1, 360.2 sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //
ĀK, 2, 1, 361.2 śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak //
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 2, 9.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
ĀK, 2, 2, 27.1 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
ĀK, 2, 2, 36.1 sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
ĀK, 2, 2, 40.2 śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī //
ĀK, 2, 3, 6.1 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
ĀK, 2, 3, 24.1 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
ĀK, 2, 4, 13.2 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam //
ĀK, 2, 4, 15.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
ĀK, 2, 4, 35.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
ĀK, 2, 4, 37.1 pratyekaṃ tāmramānena sarvānekatra dhāmayet /
ĀK, 2, 4, 47.2 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet //
ĀK, 2, 4, 49.1 śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 5, 6.2 rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam //
ĀK, 2, 5, 16.2 purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi //
ĀK, 2, 5, 23.1 secayetkāntalohaṃ tu sarvadoṣanivṛttaye /
ĀK, 2, 5, 49.1 anubhūtaṃ mayā devi sarvarogāpahārakam /
ĀK, 2, 5, 65.2 jīrṇe ghṛte samādāya sarvayogeṣu yojayet //
ĀK, 2, 5, 70.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ /
ĀK, 2, 5, 74.1 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ /
ĀK, 2, 5, 80.2 pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ //
ĀK, 2, 6, 37.1 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt /
ĀK, 2, 7, 16.2 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām //
ĀK, 2, 7, 20.2 tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam //
ĀK, 2, 7, 36.1 sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam /
ĀK, 2, 7, 36.2 tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ //
ĀK, 2, 7, 41.2 gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu //
ĀK, 2, 7, 44.2 pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet //
ĀK, 2, 7, 90.1 sarveṣāṃ māritānāṃ ca lohānāmabhrakasya ca /
ĀK, 2, 7, 92.2 drave jīrṇe samādāya sarvayogeṣu yojayet //
ĀK, 2, 7, 95.1 mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam /
ĀK, 2, 7, 105.2 sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam //
ĀK, 2, 8, 15.1 sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam /
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
ĀK, 2, 8, 38.2 etairyuktaṃ marakataṃ sarvapāpaharaṃ param //
ĀK, 2, 8, 40.1 snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham /
ĀK, 2, 8, 76.2 sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ //
ĀK, 2, 8, 102.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
ĀK, 2, 8, 131.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
ĀK, 2, 8, 136.2 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam //
ĀK, 2, 8, 137.1 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam /
ĀK, 2, 8, 138.1 āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit /
ĀK, 2, 8, 147.2 indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam //
ĀK, 2, 8, 154.1 maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham /
ĀK, 2, 8, 163.1 maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham /
ĀK, 2, 8, 192.2 indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet //
ĀK, 2, 8, 198.1 sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ /
ĀK, 2, 8, 207.1 atisthito vītihotraḥ sarvataḥ sarvarūpabhāk /
ĀK, 2, 8, 208.2 sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ //
ĀK, 2, 9, 3.3 śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te //
ĀK, 2, 9, 6.2 tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ //
ĀK, 2, 9, 35.1 vedhayetsarvalohāni kāñcanāni bhavanti ca /
ĀK, 2, 9, 38.1 nirbījamapi badhnāti rasaṃ sarvaviṣāpahā /
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 9, 101.2 sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā //
ĀK, 2, 10, 3.1 himajā kaṭukā tiktā recanī sarvavātanut /
ĀK, 2, 10, 10.2 sarvasiddhikarī divyā rasarājaniyāmikā //
ĀK, 2, 10, 12.2 sarvavaśyakarī saiṣā sarpādiviṣanāśanī //
ĀK, 2, 10, 27.1 sarvalohadrutikarā pīnasāhiviṣāpahā /
ĀK, 2, 10, 57.2 sarvāśca śarapuṅkhāstu kaṭūṣṇāḥ kaphavātahāḥ //