Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 1, 27.1 prabhāyutā nakhās tāmrā rūpaṃ sarvamanoharam /
ViSmṛ, 1, 42.1 pītavāsasamakṣobhyaṃ sarvaratnavibhūṣitam /
ViSmṛ, 1, 55.1 bṛhatāṃ bṛṃhaṇājñeya sarva sarvābhayaprada /
ViSmṛ, 1, 57.2 tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām //
ViSmṛ, 2, 14.1 śūdrasya sarvaśilpāni //
ViSmṛ, 3, 15.1 deśādhyakṣo 'pi sarvātmanā doṣam ucchindyāt //
ViSmṛ, 3, 23.1 sarvasasyebhyaś ca //
ViSmṛ, 3, 31.1 śulkasthānād apakrāman sarvāpahāram āpnuyāt //
ViSmṛ, 3, 43.1 pareṇābhiyuktaś ca sarvātmanā svarāṣṭraṃ gopāyet //
ViSmṛ, 3, 55.1 ākarebhyaḥ sarvam ādadyāt //
ViSmṛ, 3, 58.1 nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt //
ViSmṛ, 3, 62.1 aniveditavijñātasya sarvam apaharet //
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 3, 71.1 śucīn alubdhān avahitān śaktisampannān sarvārtheṣu ca sahāyān //
ViSmṛ, 3, 75.1 rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt //
ViSmṛ, 3, 84.1 brāhmaṇebhyaḥ sarvadāyān prayacchet //
ViSmṛ, 5, 1.1 atha mahāpātakino brāhmaṇavarjaṃ sarve vadhyāḥ //
ViSmṛ, 5, 59.1 sarve ca tatsvāmināṃ tadutpattim //
ViSmṛ, 5, 75.1 sarve ca puruṣapīḍākarās tadutthānavyayaṃ dadyuḥ //
ViSmṛ, 5, 89.1 stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 179.1 kūṭasākṣiṇāṃ sarvasvāpahāraḥ kāryaḥ //
ViSmṛ, 5, 193.2 sarveṣām aparādhānāṃ vistarād ativistaraḥ //
ViSmṛ, 6, 3.1 sarve varṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ //
ViSmṛ, 6, 22.1 sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt //
ViSmṛ, 6, 22.1 sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt //
ViSmṛ, 6, 40.1 yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam /
ViSmṛ, 7, 7.1 upadhikṛtāni sarvāṇy eva //
ViSmṛ, 8, 23.1 sarvamahāpātakais tu śūdram //
ViSmṛ, 9, 4.1 sarveṣv evārthajāteṣu mūlyaṃ kanakaṃ kalpayet //
ViSmṛ, 9, 33.2 kārayet sarvadivyāni devabrāhmaṇasaṃnidhau //
ViSmṛ, 11, 11.1 tvam agne sarvabhūtānām antaś carasi sākṣivat /
ViSmṛ, 12, 7.1 tvam ambhaḥ sarvabhūtānām antaścarasi sākṣivat /
ViSmṛ, 13, 2.1 viṣānyadeyāni sarvāṇi //
ViSmṛ, 13, 6.1 viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām /
ViSmṛ, 15, 41.1 ekoḍhānām apyekasyāḥ putraḥ sarvāsāṃ putra eva //
ViSmṛ, 16, 15.1 sarveṣāṃ ca samānajātibhir vivāhaḥ //
ViSmṛ, 17, 21.1 sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi //
ViSmṛ, 18, 28.1 athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ //
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 20, 24.2 sarvalokapradhānāś ca manavaś ca caturdaśa //
ViSmṛ, 20, 26.1 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ /
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 20, 39.2 jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate //
ViSmṛ, 22, 61.1 sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena //
ViSmṛ, 22, 66.1 citādhūmasevane sarve varṇāḥ snānam ācareyuḥ //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 22, 82.2 yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ //
ViSmṛ, 22, 89.1 sarveṣām eva śaucānām annaśaucaṃ paraṃ smṛtam /
ViSmṛ, 23, 2.1 atyantopahataṃ sarvaṃ lohabhāṇḍam agnau prakṣiptaṃ śudhyet //
ViSmṛ, 23, 32.1 sarvalavaṇānāṃ ca //
ViSmṛ, 23, 39.2 tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu //
ViSmṛ, 23, 42.1 prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet /
ViSmṛ, 23, 44.2 apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //
ViSmṛ, 23, 48.2 brāhmaṇāntaritaṃ bhaikṣyam ākarāḥ sarva eva ca //
ViSmṛ, 23, 58.1 gāvo vitanvate yajñaṃ gāvaḥ sarvāghasūdanāḥ /
ViSmṛ, 23, 59.2 śṛṅgodakaṃ gavāṃ puṇyaṃ sarvāghaviniṣūdanam //
ViSmṛ, 23, 60.1 gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam /
ViSmṛ, 25, 12.1 sarvakarmasvasvatantratā //
ViSmṛ, 27, 23.1 sarva eva vā //
ViSmṛ, 31, 9.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ViSmṛ, 31, 9.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ViSmṛ, 35, 6.2 pṛthivyāṃ sarvatīrthānāṃ tathānusaraṇena ca //
ViSmṛ, 37, 22.1 sarvākareṣvadhīkāraḥ //
ViSmṛ, 44, 2.1 atipātakināṃ paryāyeṇa sarvāḥ sthāvarayonayaḥ //
ViSmṛ, 45, 33.2 tasmāt sarvaprayatnena prāyaścittaṃ samācaret //
ViSmṛ, 46, 24.1 kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ /
ViSmṛ, 48, 16.1 māsaṃ pītvā sarvapāpāni //
ViSmṛ, 48, 18.2 nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhir dhṛtam //
ViSmṛ, 48, 19.2 sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam //
ViSmṛ, 50, 15.1 sarveṣu śavaśirodhvajī syāt //
ViSmṛ, 51, 1.1 surāpaḥ sarvakarmavarjitaḥ kaṇān varṣam aśnīyāt //
ViSmṛ, 51, 4.1 sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 22.1 sarvajalajamāṃsāśane ca //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
ViSmṛ, 51, 38.1 go'jāmahiṣīvarjaṃ sarvapayāṃsi ca //
ViSmṛ, 51, 61.2 yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ViSmṛ, 51, 69.2 sa sarvasya hitaprepsuḥ sukham atyantam aśnute //
ViSmṛ, 51, 72.2 prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt //
ViSmṛ, 52, 16.2 tasmāt sarvaprayatnena dhanahiṃsāṃ vivarjayet //
ViSmṛ, 54, 6.1 sarve cānte vratasya pañcagavyaṃ pibeyuḥ //
ViSmṛ, 55, 7.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ /
ViSmṛ, 55, 7.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam //
ViSmṛ, 55, 8.1 prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye /
ViSmṛ, 55, 8.2 dahyante sarvapāpāni prāṇāyāmair dvijasya tu //
ViSmṛ, 55, 18.1 kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ /
ViSmṛ, 55, 20.2 te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ViSmṛ, 56, 1.1 athātaḥ sarvavedapavitrāṇi bhavanti //
ViSmṛ, 57, 5.1 sarva evābhojyāścāpratigrāhyāḥ //
ViSmṛ, 58, 6.1 svavṛttyupārjitaṃ sarveṣāṃ śuklam //
ViSmṛ, 58, 9.2 aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam //
ViSmṛ, 65, 14.2 sāvitreṇaiva tat sarvaṃ devāya vinivedayet //
ViSmṛ, 66, 15.1 prayataśca śucir bhūtvā sarvam eva nivedayet /
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 71, 92.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 77, 9.2 guṇavat sarvakāmīyaṃ pitṝṇām upatiṣṭhate //
ViSmṛ, 78, 4.1 sarvān kāmān baudhe //
ViSmṛ, 78, 15.1 sarvān kāmān paitrye //
ViSmṛ, 78, 26.1 sarvān kāmān vaiśvadeve //
ViSmṛ, 78, 28.1 sarvān kāmān śravaṇe //
ViSmṛ, 78, 38.1 sarvān kāmāṃs tṛtīyāyām //
ViSmṛ, 78, 49.1 sarvān kāmān pañcadaśyām //
ViSmṛ, 79, 9.1 jīvajaṃ sarvaṃ dhūpārthe na dadyāt //
ViSmṛ, 85, 3.1 puṣkare snānamātrāt sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 85, 59.1 sarveṣv api svabhāveṣu //
ViSmṛ, 86, 5.1 sarvalakṣaṇopetam //
ViSmṛ, 87, 5.1 sarvagandharatnaiścālaṃkṛtaṃ kuryāt //
ViSmṛ, 87, 8.2 tilaiḥ pracchādya vāsobhiḥ sarvaratnair alaṃkṛtam //
ViSmṛ, 87, 10.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam //
ViSmṛ, 89, 2.1 agniśca sarvadevānāṃ mukham //
ViSmṛ, 89, 4.2 japan haviṣyabhugdāntaḥ sarvapāpaiḥ pramucyate //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 14.1 prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 92, 1.1 sarvadānādhikam abhayapradānam //
ViSmṛ, 92, 4.1 gocarmamātrām api bhuvaṃ pradāya sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 92, 15.1 taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām //
ViSmṛ, 92, 21.1 annadaḥ sarvam //
ViSmṛ, 92, 25.1 saṃgrāme ca sarvajayam āpnoti //
ViSmṛ, 93, 8.2 baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ //
ViSmṛ, 95, 15.1 tapomūlam idaṃ sarvaṃ devamānuṣikaṃ jagat /
ViSmṛ, 95, 16.2 sarvaṃ tat tapasā sādhyaṃ tapo hi duratikramam //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
ViSmṛ, 96, 98.1 kṣetrajñam api māṃ viddhi sarvakṣetreṣu bhāvini /
ViSmṛ, 97, 4.1 sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim //
ViSmṛ, 97, 12.1 tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet //
ViSmṛ, 97, 17.1 tattvātmānam agamyaṃ ca sarvatattvavivarjitam /
ViSmṛ, 97, 17.2 aśaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
ViSmṛ, 97, 20.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam //
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /