Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Hospitality, atithi, guests, ātithya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5572
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt // (1.1) Par.?
vāsudevāya saṃkarṣaṇāya pradyumnāyāniruddhāya puruṣāya satyāyācyutāya vāsudevāya // (2.1) Par.?
athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca // (3.1) Par.?
tato 'nnaśeṣeṇa balim upaharet // (4.1) Par.?
bhakṣopabhakṣābhyām // (5.1) Par.?
abhitaḥ pūrveṇāgnim // (6.1) Par.?
ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām // (7.1) Par.?
nandini subhage sumaṅgali bhadraṃkarīti svaśriṣv abhipradakṣiṇam // (8.1) Par.?
sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaśca // (9.1) Par.?
dharmādharmayor dvāre mṛtyave ca // (10.1) Par.?
udadhāne varuṇāya // (11.1) Par.?
viṣṇava ityulūkhale // (12.1) Par.?
marudbhya iti dṛṣadi // (13.1) Par.?
upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaśca // (14.1) Par.?
indrāyendrapuruṣebhyaśceti pūrvārdhe // (15.1) Par.?
yamāya yamapuruṣebhya iti dakṣiṇārdhe // (16.1) Par.?
varuṇāya varuṇapuruṣebhya iti paścārdhe // (17.1) Par.?
somāya somapuruṣebhya ityuttarārdhe // (18.1) Par.?
brahmaṇe brahmapuruṣebhya iti madhye // (19.1) Par.?
ūrdhvam ākāśāya // (20.1) Par.?
sthaṇḍile divācarebhyo bhūtebhya iti divā // (21.1) Par.?
naktaṃcarebhya iti naktam // (22.1) Par.?
tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt // (23.1) Par.?
piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt // (24.1) Par.?
udakakalaśam upanidhāya svastyayanaṃ vācayet // (25.1) Par.?
śvakākaśvapacānāṃ bhuvi nirvapet // (26.1) Par.?
bhikṣāṃ ca dadyāt // (27.1) Par.?
atithidharma
atithipūjane ca paraṃ yatnam ātiṣṭheta // (28.1) Par.?
sāyam atithiṃ prāptaṃ prayatnenārcayet // (29.1) Par.?
anāśitam atithiṃ gṛhe na vāsayet // (30.1) Par.?
yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ // (31.1) Par.?
tatpūjayā svargam āpnoti // (32.1) Par.?
atithir yasya bhagnāśo gṛhāt pratinivartate / (33.1) Par.?
tasmāt sukṛtam ādāya duṣkṛtaṃ tu prayacchati // (33.2) Par.?
ekarātraṃ hi nivasann atithir brāhmaṇaḥ smṛtaḥ / (34.1) Par.?
atithi:: nirukti
anityaṃ hi sthito yasmāt tasmād atithir ucyate // (34.2) Par.?
naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā / (35.1) Par.?
upasthitaṃ gṛhe vindyād bhāryā yatrāgnayo 'pi vā // (35.2) Par.?
yadi tv atithidharmeṇa kṣatriyo gṛham āgataḥ / (36.1) Par.?
bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet // (36.2) Par.?
vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau / (37.1) Par.?
bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // (37.2) Par.?
itarān api sakhyādīn saṃprītyā gṛham āgatān / (38.1) Par.?
prakṛtānnaṃ yathāśakti bhojayet saha bhāryayā // (38.2) Par.?
svavāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tathā / (39.1) Par.?
atithibhyo 'gra evaitān bhojayed avicārayan // (39.2) Par.?
adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ / (40.1) Par.?
bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ // (40.2) Par.?
bhuktavatsu ca vipreṣu sveṣu bhṛtyeṣu caiva hi / (41.1) Par.?
bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu daṃpatī // (41.2) Par.?
devān pitṝn manuṣyāṃśca bhṛtyān gṛhyāśca devatāḥ / (42.1) Par.?
pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet // (42.2) Par.?
aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt / (43.1) Par.?
yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate // (43.2) Par.?
svādhyāyenāgnihotreṇa yajñena tapasā tathā / (44.1) Par.?
na cāpnoti gṛhī lokān yathā tv atithipūjanāt // (44.2) Par.?
sāyaṃ prātas tv atithaye pradadyād āsanodake / (45.1) Par.?
annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam // (45.2) Par.?
pratiśrayaṃ tathā śayyāṃ pādābhyaṅgaṃ sadīpakam / (46.1) Par.?
pratyekadānenāpnoti gopradānasamaṃ phalam // (46.2) Par.?
Duration=0.10471892356873 secs.