Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bhallaṭaśataka
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Haribhaktivilāsa
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 8, 22, 6.0 deśād deśāt samoᄆhānāṃ sarvāsām āḍhyaduhitṝṇām daśādadāt sahasrāṇy ātreyo niṣkakaṇṭhyaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 21, 3.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVP, 4, 2, 6.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 5.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVŚ, 4, 17, 8.1 apāmārga oṣadhīnāṃ sarvāsām eka id vaśī /
AVŚ, 5, 13, 8.2 prataṅkaṃ dadruṣīṇāṃ sarvāsām arasam viṣam //
AVŚ, 5, 23, 13.1 sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām /
AVŚ, 6, 83, 2.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVŚ, 6, 90, 2.2 tāsāṃ te sarvāsām vayaṃ nir viṣāṇi hvayāmasi //
AVŚ, 7, 35, 2.2 tāsāṃ te sarvāsām aham aśmanā bilam apy adhām //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 35.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcaseti //
BaudhŚS, 18, 17, 1.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcasā //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 11.1 sa yathā sarvāsām apāṃ samudra ekāyanam /
BĀU, 2, 4, 11.8 evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam /
BĀU, 4, 5, 12.1 sa yathā sarvāsām apāṃ samudra ekāyanam /
BĀU, 4, 5, 12.8 evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
Jaiminīyabrāhmaṇa
JB, 1, 95, 2.0 indraś ca vai somaś cākāmayetāṃ sarvāsāṃ prajānām aiśvaryam ādhipatyam aśnuvīvahīti //
JB, 1, 95, 5.0 tato vai tau sarvāsāṃ prajānām aiśvaryam ādhipatyam āśnuvātām //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
Kauśikasūtra
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 9.0 eṣa ha vai sarvāsām oṣadhīnāṃ raso yat payaḥ //
KauṣB, 7, 2, 6.0 prāṇāpānair dīkṣamāṇaiḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam //
KauṣB, 8, 4, 16.0 tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti //
KauṣB, 10, 9, 3.0 tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti //
KauṣB, 10, 9, 5.0 tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 22.0 marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanam //
Mānavagṛhyasūtra
MānGS, 1, 13, 15.2 namo nadīnāṃ sarvāsāṃ patye /
Pāraskaragṛhyasūtra
PārGS, 3, 3, 10.0 śvo 'nvaṣṭakāsu sarvāsāṃ pārśvasakthisavyābhyāṃ parivṛte piṇḍapitṛyajñavat //
PārGS, 3, 9, 8.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
Taittirīyasaṃhitā
TS, 1, 8, 4, 3.1 marudbhyo gṛhamedhibhyaḥ sarvāsāṃ dugdhe sāyaṃ carum //
Vārāhagṛhyasūtra
VārGS, 15, 10.3 nadīnāṃ sarvāsāṃ pitve juhutā viśvakarmaṇe /
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 30.0 sūryācandramasor grahaṇe bhūmicale 'pasvāna ulkāyām agnyutpāte ca sarvāsāṃ vidyānāṃ sārvakālikam ākālam //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 10, 5, 4, 15.13 sa eṣa sarvāsām apām madhye /
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
ŚāṅkhGS, 1, 10, 2.1 sarvāsāṃ cājyāhutīnām //
ŚāṅkhGS, 3, 11, 16.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
ŚāṅkhGS, 4, 14, 3.0 sarvāsāṃ pitre viśvakarmaṇe dattaṃ havir juṣatām iti japitvā //
Ṛgveda
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 9.5 tad u sarvāsāṃ vratam //
Carakasaṃhitā
Ca, Śār., 1, 137.1 yoge mokṣe ca sarvāsāṃ vedanānām avartanam /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 20.2 tathā sarvāsāṃ jīvanīyoktānām oṣadhīnāṃ sadopayogas taistair upayogavidhibhiḥ /
Ca, Cik., 22, 8.2 tṛṣṇānāṃ sarvāsāṃ liṅgānāṃ lāghavamapāyaḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Lalitavistara
LalVis, 12, 89.2 tāsāṃ caturaśīteḥ strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt //
Mahābhārata
MBh, 1, 96, 56.2 sarvāsām eva nārīṇāṃ cittapramathano 'bhavat //
MBh, 3, 82, 47.2 upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet //
MBh, 3, 93, 12.1 sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate /
MBh, 3, 215, 21.1 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā /
MBh, 3, 222, 46.2 sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam //
MBh, 5, 30, 32.1 yā no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ /
MBh, 9, 1, 35.2 akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara /
MBh, 9, 46, 6.2 tathā tvam api sarvāsāṃ saritāṃ vai patir bhava //
MBh, 12, 114, 6.1 tad ahaṃ śrotum icchāmi sarvāsām eva vo matam /
MBh, 12, 128, 9.1 anugamya gatīnāṃ ca sarvāsām eva niścayam /
MBh, 12, 200, 21.2 mārīcaḥ kaśyapastāta sarvāsām abhavat patiḥ //
MBh, 12, 200, 24.2 somastāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ //
MBh, 13, 47, 5.1 tatra jāteṣu putreṣu sarvāsāṃ kurusattama /
MBh, 13, 76, 30.2 pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ //
MBh, 13, 78, 2.1 loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ /
MBh, 14, 43, 12.1 rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān /
MBh, 14, 43, 14.1 bhagadevānuyātānāṃ sarvāsāṃ vāmalocanā /
Manusmṛti
ManuS, 3, 69.1 tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ /
ManuS, 9, 181.1 sarvāsām ekapatnīnām ekā cet putriṇī bhavet /
Rāmāyaṇa
Rām, Bā, 9, 16.1 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai /
Rām, Bā, 9, 27.1 śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam /
Rām, Bā, 32, 8.1 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ /
Rām, Bā, 36, 24.2 daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ //
Rām, Ay, 96, 15.2 mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ //
Rām, Ār, 45, 24.2 sarvāsām eva bhadraṃ te mamāgramahiṣī bhava //
Rām, Su, 18, 30.2 yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki //
Rām, Su, 21, 12.2 sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ //
Rām, Yu, 116, 18.1 tato rāghavapatnīnāṃ sarvāsām eva śobhanam /
Rām, Utt, 22, 35.1 amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane /
Rām, Utt, 41, 19.2 śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā //
Rām, Utt, 45, 14.2 śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ //
Saṅghabhedavastu
SBhedaV, 1, 139.0 sarvāsāṃ stanāḥ prasrutāḥ //
Bhallaṭaśataka
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
Divyāvadāna
Divyāv, 17, 156.1 sarvāsāṃ stanāḥ prasṛtāḥ //
Divyāv, 18, 129.1 sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate //
Kāmasūtra
KāSū, 4, 2, 62.1 utsaveṣu ca sarvāsām anurūpeṇa pūjāpānakaṃ ca /
KāSū, 6, 5, 27.1 etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
Kūrmapurāṇa
KūPur, 1, 11, 37.1 sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ /
KūPur, 1, 14, 97.2 śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim //
KūPur, 2, 4, 20.2 ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca //
KūPur, 2, 13, 22.2 sarvāsāmatha yogena hṛdayaṃ tu talena vā /
KūPur, 2, 44, 34.1 sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
Matsyapurāṇa
MPur, 65, 6.2 etāsāmapi sarvāsāṃ tṛtīyānāṃ phalaṃ bhavet //
MPur, 70, 20.3 bhavatīnāṃ ca sarvāsāṃ nārado'bhyāśamāgataḥ //
MPur, 70, 29.2 bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ //
MPur, 82, 16.2 vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate //
MPur, 165, 21.1 devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate /
Suśrutasaṃhitā
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Ka., 8, 120.1 sarvāsām eva yuñjīta viṣe śleṣmātakatvacam /
Su, Utt., 46, 5.2 sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet //
Viṣṇupurāṇa
ViPur, 5, 31, 18.2 uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ //
Viṣṇusmṛti
ViSmṛ, 15, 41.1 ekoḍhānām apyekasyāḥ putraḥ sarvāsāṃ putra eva //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
Yājñavalkyasmṛti
YāSmṛ, 3, 143.2 yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām //
Bhāgavatapurāṇa
BhāgPur, 11, 15, 35.1 sarvāsām api siddhīnāṃ hetuḥ patir ahaṃ prabhuḥ /
Kathāsaritsāgara
KSS, 5, 3, 60.2 martyabhāvena sarvāsām ādideśa mahāmuniḥ //
Rasaratnasamuccaya
RRS, 22, 21.1 mahāvandhyādivandhyānāṃ sarvāsāṃ saṃtatipradaḥ /
Rasaratnākara
RRĀ, V.kh., 4, 38.1 sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /
RRĀ, V.kh., 10, 23.1 sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /
Rājanighaṇṭu
RājNigh, Kar., 99.1 sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā /
Skandapurāṇa
SkPur, 5, 35.2 ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
Tantrāloka
TĀ, 16, 18.2 paratvena ca sarvāsāṃ devatānāṃ prapūjayet //
Ānandakanda
ĀK, 1, 10, 139.2 śastrastambhakaraścāsāṃ sarvāsām api vidyate //
ĀK, 1, 23, 158.1 sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam /
Āryāsaptaśatī
Āsapt, 2, 596.1 sarvāsām eva sakhe paya iva surataṃ manohāri /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 2.0 sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
Dhanurveda
DhanV, 1, 177.1 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
Haribhaktivilāsa
HBhVil, 2, 77.1 nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt /
HBhVil, 5, 213.11 mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api /
Rasārṇavakalpa
RAK, 1, 296.0 sarvāsām auṣadhīnāṃ tu rasāyanamanuttamam //
RAK, 1, 302.3 sarvāsām auṣadhīnāṃ ca śvetārkaṃ cottamauṣadham //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 149.2 vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye //
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 12.0 eṣa dakṣiṇākālaḥ sarvāsām iṣṭīnām //
ŚāṅkhŚS, 16, 3, 17.0 sarvāsām eva devatānāṃ prītyai //
ŚāṅkhŚS, 16, 12, 16.0 sarvāsām eva devatānāṃ prītyai //