Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2790
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu / (1.2) Par.?
draupadī satyabhāmā ca viviśāte tadā samam / (1.3) Par.?
jāhasyamāne suprīte sukhaṃ tatra niṣīdatuḥ // (1.4) Par.?
cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade / (2.1) Par.?
kathayāmāsatuś citrāḥ kathāḥ kuruyadukṣitām // (2.2) Par.?
athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā / (3.1) Par.?
sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā // (3.2) Par.?
kena draupadi vṛttena pāṇḍavān upatiṣṭhasi / (4.1) Par.?
lokapālopamān vīrān yūnaḥ paramasaṃmatān / (4.2) Par.?
kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe // (4.3) Par.?
tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane / (5.1) Par.?
mukhaprekṣāś ca te sarve tattvam etad bravīhi me // (5.2) Par.?
vratacaryā tapo vāpi snānamantrauṣadhāni vā / (6.1) Par.?
vidyāvīryaṃ mūlavīryaṃ japahomas tathāgadāḥ // (6.2) Par.?
mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam / (7.1) Par.?
yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ // (7.2) Par.?
evam uktvā satyabhāmā virarāma yaśasvinī / (8.1) Par.?
pativratā mahābhāgā draupadī pratyuvāca tām // (8.2) Par.?
asatstrīṇāṃ samācāraṃ satye mām anupṛcchasi / (9.1) Par.?
asadācarite mārge kathaṃ syād anukīrtanam // (9.2) Par.?
anupraśnaḥ saṃśayo vā naitat tvayyupapadyate / (10.1) Par.?
tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā // (10.2) Par.?
yadaiva bhartā jānīyān mantramūlaparāṃ striyam / (11.1) Par.?
udvijeta tadaivāsyāḥ sarpād veśmagatād iva // (11.2) Par.?
udvignasya kutaḥ śāntir aśāntasya kutaḥ sukham / (12.1) Par.?
na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt // (12.2) Par.?
amitraprahitāṃś cāpi gadān paramadāruṇān / (13.1) Par.?
mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ // (13.2) Par.?
jihvayā yāni puruṣas tvacā vāpyupasevate / (14.1) Par.?
tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam // (14.2) Par.?
jalodarasamāyuktāḥ śvitriṇaḥ palitās tathā / (15.1) Par.?
apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā // (15.2) Par.?
pāpānugās tu pāpās tāḥ patīn upasṛjantyuta / (16.1) Par.?
na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana // (16.2) Par.?
vartāmyahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu / (17.1) Par.?
tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini // (17.2) Par.?
ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā / (18.1) Par.?
sadārān pāṇḍavān nityaṃ prayatopacarāmyaham // (18.2) Par.?
praṇayaṃ pratisaṃgṛhya nidhāyātmānam ātmani / (19.1) Par.?
śuśrūṣur nirabhīmānā patīnāṃ cittarakṣiṇī // (19.2) Par.?
durvyāhṛtācchaṅkamānā duḥsthitād duravekṣitāt / (20.1) Par.?
durāsitād durvrajitād iṅgitādhyāsitād api // (20.2) Par.?
sūryavaiśvānaranibhān somakalpān mahārathān / (21.1) Par.?
seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ // (21.2) Par.?
devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ / (22.1) Par.?
dravyavān abhirūpo vā na me 'nyaḥ puruṣo mataḥ // (22.2) Par.?
nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari / (23.1) Par.?
na saṃviśāmi nāśnāmi sadā karmakareṣvapi // (23.2) Par.?
kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam / (24.1) Par.?
pratyutthāyābhinandāmi āsanenodakena ca // (24.2) Par.?
pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī / (25.1) Par.?
saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā // (25.2) Par.?
atiraskṛtasambhāṣā duḥstriyo nānusevatī / (26.1) Par.?
anukūlavatī nityaṃ bhavāmyanalasā sadā // (26.2) Par.?
anarme cāpi hasanaṃ dvāri sthānam abhīkṣṇaśaḥ / (27.1) Par.?
avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye // (27.2) Par.?
atihāsātiroṣau ca krodhasthānaṃ ca varjaye / (28.1) Par.?
niratāhaṃ sadā satye bhartṝṇām upasevane / (28.2) Par.?
sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃcana // (28.3) Par.?
yadā pravasate bhartā kuṭumbārthena kenacit / (29.1) Par.?
sumanovarṇakāpetā bhavāmi vratacāriṇī // (29.2) Par.?
yacca bhartā na pibati yacca bhartā na khādati / (30.1) Par.?
yacca nāśnāti me bhartā sarvaṃ tad varjayāmyaham // (30.2) Par.?
yathopadeśaṃ niyatā vartamānā varāṅgane / (31.1) Par.?
svalaṃkṛtā suprayatā bhartuḥ priyahite ratā // (31.2) Par.?
ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā / (32.1) Par.?
bhikṣābaliśrāddham iti sthālīpākāś ca parvasu / (32.2) Par.?
mānyānāṃ mānasatkārā ye cānye viditā mayā // (32.3) Par.?
tān sarvān anuvartāmi divārātram atandritā / (33.1) Par.?
vinayān niyamāṃś cāpi sadā sarvātmanā śritā // (33.2) Par.?
mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ / (34.1) Par.?
āśīviṣān iva kruddhān patīn paricarāmyaham // (34.2) Par.?
patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ / (35.1) Par.?
sa devaḥ sā gatir nānyā tasya kā vipriyaṃ caret // (35.2) Par.?
ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye / (36.1) Par.?
nāpi parivade śvaśrūṃ sarvadā pariyantritā // (36.2) Par.?
avadhānena subhage nityotthānatayaiva ca / (37.1) Par.?
bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca // (37.2) Par.?
nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm / (38.1) Par.?
svayaṃ paricarāmyekā snānācchādanabhojanaiḥ // (38.2) Par.?
naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ / (39.1) Par.?
nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām // (39.2) Par.?
aṣṭāvagre brāhmaṇānāṃ sahasrāṇi sma nityadā / (40.1) Par.?
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane // (40.2) Par.?
aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ / (41.1) Par.?
triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ // (41.2) Par.?
daśānyāni sahasrāṇi yeṣām annaṃ susaṃskṛtam / (42.1) Par.?
hriyate rukmapātrībhir yatīnām ūrdhvaretasām // (42.2) Par.?
tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ / (43.1) Par.?
yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ // (43.2) Par.?
śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ / (44.1) Par.?
kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ // (44.2) Par.?
mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ / (45.1) Par.?
maṇīn hema ca bibhratyo nṛtyagītaviśāradāḥ // (45.2) Par.?
tāsāṃ nāma ca rūpaṃ ca bhojanācchādanāni ca / (46.1) Par.?
sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam // (46.2) Par.?
śataṃ dāsīsahasrāṇi kuntīputrasya dhīmataḥ / (47.1) Par.?
pātrīhastā divārātram atithīn bhojayantyuta // (47.2) Par.?
śatam aśvasahasrāṇi daśa nāgāyutāni ca / (48.1) Par.?
yudhiṣṭhirasyānuyātram indraprasthanivāsinaḥ // (48.2) Par.?
etad āsīt tadā rājño yan mahīṃ paryapālayat / (49.1) Par.?
yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca // (49.2) Par.?
antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ / (50.1) Par.?
ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam // (50.2) Par.?
sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca / (51.1) Par.?
ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām // (51.2) Par.?
mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ / (52.1) Par.?
upāsanaratāḥ sarve ghaṭante sma śubhānane // (52.2) Par.?
tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ / (53.1) Par.?
sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai // (53.2) Par.?
adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim / (54.1) Par.?
ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām // (54.2) Par.?
aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ / (55.1) Par.?
ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaśca me // (55.2) Par.?
prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca / (56.1) Par.?
nityakālam ahaṃ satye etat saṃvananaṃ mama // (56.2) Par.?
etajjānāmyahaṃ kartuṃ bhartṛsaṃvananaṃ mahat / (57.1) Par.?
asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye // (57.2) Par.?
tacchrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā / (58.1) Par.?
uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm // (58.2) Par.?
abhipannāsmi pāñcāli yājñaseni kṣamasva me / (59.1) Par.?
kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum // (59.2) Par.?
Duration=0.19251394271851 secs.