Occurrences

Gautamadharmasūtra
Kātyāyanaśrautasūtra
Āpastambagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhadrabāhucarita
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 9, 24.1 dravyādānaṃ vivāhasiddhyarthaṃ dharmatantrasaṃyoge ca śūdrāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 1.0 coditābhāve 'nārambhas tatsiddhitvāt tasya //
Āpastambagṛhyasūtra
ĀpGS, 23, 4.1 siddhyarthe babhrumūtreṇa prakṣālayīta //
ĀpGS, 23, 5.1 siddhyarthe yad asya gṛhe paṇyaṃ syāt tata uttarayā juhuyāt //
Ṛgvidhāna
ṚgVidh, 1, 3, 2.1 puraścaraṇam ādau tu karmaṇāṃ siddhikārakam /
Arthaśāstra
ArthaŚ, 1, 15, 58.1 tatra yadbhūyiṣṭhā brūyuḥ kāryasiddhikaraṃ vā tat kuryāt //
ArthaŚ, 1, 16, 28.1 sarvaṃ veda bhavān iti brūyāt kāryasiddhikaraṃ vā //
ArthaŚ, 2, 6, 16.1 siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca //
ArthaŚ, 14, 3, 45.1 abhimantrayitvā gṛhṇāmi siddhyarthaṃ śavaśārikām /
Buddhacarita
BCar, 13, 31.1 śuddhādhivāsā vibudharṣayastu saddharmasiddhyarthamabhipravṛttāḥ /
Carakasaṃhitā
Ca, Sū., 11, 53.1 prayogajñānavijñānasiddhisiddhāḥ sukhapradāḥ /
Ca, Sū., 16, 40.2 cikitsāsūtramātraṃ ca siddhivyāpattisaṃśrayam //
Ca, Sū., 26, 30.2 siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe //
Ca, Sū., 30, 33.1 tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni /
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Indr., 12, 89.2 dūtasvapnāturotpātayuktisiddhivyapāśrayam //
Ca, Cik., 3, 18.2 yajñasiddhipradāstābhirhīnaṃ caiva sa iṣṭavān //
Ca, Si., 12, 40.1 saptadaśauṣadhādhyāyasiddhikalpairapūrayat /
Ca, Si., 12, 55.2 siddhisthānaṃ svasiddhyarthaṃ samāsena samāpitam //
Lalitavistara
LalVis, 2, 13.2 sarve ty abhinandante spṛśeya siddhivrato bodhim //
Mahābhārata
MBh, 1, 38, 9.1 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ /
MBh, 1, 92, 49.2 devakāryārthasiddhyartham uṣitāhaṃ tvayā saha //
MBh, 1, 176, 29.4 svarṇapātraṃ ca kauśeyaṃ dūrvāsiddhyarthasaṃyutam /
MBh, 3, 33, 56.2 citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ //
MBh, 3, 86, 18.2 ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān //
MBh, 3, 106, 40.2 tapaḥsiddhisamāyogāt sa rājā bharatarṣabha /
MBh, 3, 147, 34.1 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 164, 16.1 surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram /
MBh, 3, 173, 15.1 tvadarthasiddhyartham abhipravṛttau suparṇaketuś ca śineś ca naptā /
MBh, 3, 173, 16.1 tavārthasiddhyartham abhipravṛttau yathaiva kṛṣṇaḥ saha yādavais taiḥ /
MBh, 5, 5, 1.3 arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ //
MBh, 6, BhaGī 2, 48.2 siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate //
MBh, 6, BhaGī 18, 26.2 siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate //
MBh, 7, 24, 28.2 pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam //
MBh, 7, 63, 20.2 sindhurājārthasiddhyartham agrānīke vyavasthitau //
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 8, 68, 10.2 tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ //
MBh, 12, 11, 15.2 siddhikṣetram idaṃ puṇyam ayam evāśramo mahān //
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 59, 36.2 vibhraṃśaścaiva mantrasya siddhyasiddhyośca yat phalam //
MBh, 12, 72, 5.2 brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ //
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 12, 228, 32.2 viṣayāt pratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam //
MBh, 12, 237, 4.2 eka eva carennityaṃ siddhyartham asahāyavān //
MBh, 12, 323, 51.2 surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha //
MBh, 12, 327, 30.2 nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ /
MBh, 12, 327, 32.2 utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ //
MBh, 13, 16, 34.1 ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ /
MBh, 13, 16, 34.1 ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ /
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 48, 34.1 svaśarīraiḥ paritrāṇaṃ bāhyānāṃ siddhikārakam /
MBh, 13, 78, 6.1 uttasthuḥ siddhikāmāstā bhūtabhavyasya mātaraḥ /
MBh, 13, 128, 7.2 devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam //
MBh, 13, 130, 20.3 yo dharmo munisaṃghasya siddhivādeṣu taṃ vada //
MBh, 13, 130, 21.1 siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ /
MBh, 13, 135, 40.2 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ //
MBh, 13, 135, 40.2 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ //
MBh, 14, 27, 20.1 yaśo varco bhagaścaiva vijayaḥ siddhitejasī /
MBh, 14, 86, 9.2 vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam //
MBh, 16, 8, 13.2 sajjam āśu tataścakruḥ svasiddhyarthaṃ samutsukāḥ //
Manusmṛti
ManuS, 1, 23.2 dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam //
ManuS, 6, 42.1 eka eva caren nityaṃ siddhyartham asahāyavān /
ManuS, 7, 10.2 kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
ManuS, 8, 47.1 adhamarṇārthasiddhyartham uttamarṇena coditaḥ /
ManuS, 10, 62.2 strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam //
Mūlamadhyamakārikāḥ
MMadhKār, 8, 12.2 karma pravartate nānyat paśyāmaḥ siddhikāraṇam //
Nyāyasūtra
NyāSū, 2, 1, 15.0 traikālyāpratiṣedhaśca śabdāt ātodyasiddhivat tatsiddheḥ //
NyāSū, 2, 1, 17.0 pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ //
NyāSū, 2, 1, 18.0 tadvinivṛtteḥ vā pramāṇasiddhivat prameyasiddhiḥ //
NyāSū, 2, 1, 19.0 na pradīpaprakāśasiddhivat tatsiddheḥ //
NyāSū, 5, 1, 3.0 gotvād gosiddhivat tatsiddhiḥ //
Rāmāyaṇa
Rām, Bā, 18, 4.1 ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha /
Rām, Bā, 56, 18.2 te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ /
Rām, Ār, 5, 20.1 bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā /
Rām, Ār, 69, 35.1 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ /
Rām, Ki, 34, 20.2 rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ //
Rām, Ki, 48, 6.2 kāryasiddhikarāṇy āhus tasmād etad bravīmy aham //
Rām, Ki, 62, 12.2 pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ //
Rām, Ki, 66, 28.2 maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ //
Rām, Yu, 28, 35.1 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam /
Rām, Utt, 9, 37.3 āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham //
Vaiśeṣikasūtra
VaiśSū, 7, 2, 14.1 yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete //
Agnipurāṇa
AgniPur, 14, 3.2 siddhyasiddhyoḥ samo yogī rājadharmaṃ prapālaya //
Amarakośa
AKośa, 2, 161.1 yogyamṛddhiḥ siddhilakṣmyau vṛddherapyāhvayā ime /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 56.1 abhyāsāt prāpyate dṛṣṭiḥ karmasiddhiprakāśinī /
AHS, Utt., 5, 14.2 guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt //
Bodhicaryāvatāra
BoCA, 6, 109.1 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
BoCA, 6, 109.2 siddhiheturucito'pi saddharmaḥ pūjyate katham //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 76.1 yac ca mānasavegasya vidyāsiddhiprabhāvitam /
BKŚS, 18, 20.1 na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase /
BKŚS, 20, 96.2 sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit //
Daśakumāracarita
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 5, 23.7 satatasaṃbhogasiddhyapāyābhāvenāsāv īdṛśīm avasthām anubhavati iti /
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 8, 80.0 tairapi hi prārabdheṣu kāryeṣu dṛṣṭe siddhyasiddhī //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Kirātārjunīya
Kir, 2, 32.2 praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 254.2 tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam //
KātySmṛ, 1, 374.1 arthinā svārthasiddhyarthaṃ pratyarthivacanaṃ sphuṭam /
KātySmṛ, 1, 648.1 yā tu kāryasya siddhyartham utkocā syāt pratiśrutā /
Kūrmapurāṇa
KūPur, 1, 1, 82.2 jñānaṃ brahmaikaviṣayaṃ paramānandasiddhidam //
KūPur, 1, 11, 119.2 sarvātiśāyinī vidyā sarvasiddhipradāyinī //
KūPur, 1, 13, 25.1 tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam /
KūPur, 1, 14, 54.2 pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ //
KūPur, 2, 1, 22.2 sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam //
KūPur, 2, 5, 47.1 sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ /
KūPur, 2, 11, 2.2 prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam //
KūPur, 2, 11, 20.2 samāsānniyamāḥ proktā yogasiddhipradāyinaḥ //
KūPur, 2, 12, 19.2 āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ //
KūPur, 2, 26, 40.2 karmaṇāṃ siddhikāmastu pūjayed vai vināyakam //
Liṅgapurāṇa
LiPur, 1, 8, 12.2 ahiṃsaiṣā samākhyātā yā cātmajñānasiddhidā //
LiPur, 1, 8, 78.1 labdhvāsanāni vidhivadyogasiddhyartham ātmavit /
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 21, 73.1 sarveṣāṃ siddhiyogānāmadhiṣṭhānaṃ tavodaram /
LiPur, 1, 23, 35.2 skāndamaumaṃ tathā sthānaṃ sarvasiddhisamanvitam //
LiPur, 1, 24, 135.2 svarūpajñānasiddhyarthaṃ yogaṃ pāśupataṃ mahat //
LiPur, 1, 30, 34.2 tasmātpāśupatī bhaktir dharmakāmārthasiddhidā //
LiPur, 1, 65, 93.1 siddhiyogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
LiPur, 1, 71, 83.1 strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam /
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 74, 18.1 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham /
LiPur, 1, 77, 27.2 yaścātmabhogasiddhyarthamapi rudrālaye sakṛt //
LiPur, 1, 81, 31.2 sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā //
LiPur, 1, 81, 33.1 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam /
LiPur, 1, 81, 34.2 saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam //
LiPur, 1, 82, 1.2 vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham /
LiPur, 1, 82, 51.2 siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ //
LiPur, 1, 85, 30.1 nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam /
LiPur, 1, 85, 53.2 nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham //
LiPur, 1, 85, 80.2 sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam //
LiPur, 1, 85, 94.1 śucau deśe gṛhe vāpi kāle siddhikare tithau /
LiPur, 1, 85, 96.1 uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam /
LiPur, 1, 85, 100.2 acirātsiddhikāṅkṣī tu tayoranyataro bhavet //
LiPur, 1, 85, 101.2 tasya nāsti samo loke sa siddhaḥ siddhido vaśī //
LiPur, 1, 88, 7.1 evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam /
LiPur, 1, 89, 18.1 ityeva te mayā proktā yogināṃ siddhivarddhanāḥ /
LiPur, 1, 96, 113.2 yājanīyo namastasmai madbhaktisiddhikāṅkṣibhiḥ //
LiPur, 1, 96, 121.1 yogasiddhipradaṃ samyak śivajñānaprakāśakam /
LiPur, 1, 96, 122.2 vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam //
LiPur, 1, 98, 154.2 dyumaṇis taraṇir dhanyaḥ siddhidaḥ siddhisādhanaḥ //
LiPur, 1, 105, 24.2 sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 2, 22, 6.2 saurair ebhiśca vividhaiḥ sarvasiddhikaraiḥ śubhaiḥ //
LiPur, 2, 29, 1.3 hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam //
LiPur, 2, 45, 3.2 śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param //
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 50, 8.2 tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
LiPur, 2, 55, 1.3 dhyeyaḥ sarvārthasiddhyarthaṃ yogamārgeṇa suvrata //
Matsyapurāṇa
MPur, 10, 5.2 dharmācārasya siddhyarthaṃ jagato'tha maharṣibhiḥ //
MPur, 11, 43.1 atha digjayasiddhyartham ilaḥ prāyānmahīm imām /
MPur, 73, 4.2 kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 154, 352.2 brahmā hiraṇmayāttvaṇḍāddivyasiddhivibhūtikam //
Nāṭyaśāstra
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
NāṭŚ, 3, 95.2 kṣataṃ pradīptamāyastaṃ nimittaṃ siddhilakṣaṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 10.0 āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
PABh zu PāśupSūtra, 5, 20, 23.0 siddhisāmarthyāt //
PABh zu PāśupSūtra, 5, 29, 15.2 rudraśca pañca deśā niyataṃ siddhyarthamākhyātāḥ //
Saṃvitsiddhi
SaṃSi, 1, 128.2 sa eva hetustasyāpi bhavetsarvajñasiddhivat //
Suśrutasaṃhitā
Su, Sū., 29, 21.1 ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ /
Su, Cik., 38, 41.2 saindhavādidravāntānāṃ siddhikāmair bhiṣagvaraiḥ //
Su, Ka., 5, 12.2 pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ //
Sāṃkhyakārikā
SāṃKār, 1, 46.1 eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.3 sa ca pratyayasargaścaturdhā bhidyate viparyayāśaktituṣṭisiddhyākhyabhedāt /
SKBh zu SāṃKār, 46.2, 1.11 caturthaḥ siddhyākhyaḥ /
SKBh zu SāṃKār, 49.2, 1.7 tuṣṭibhedā nava siddhibhedā aṣṭau /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.73 evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni /
STKau zu SāṃKār, 8.2, 1.47 ataḥ pradhānasiddhyarthaṃ prathamaṃ tāvat satkāryaṃ pratijānīte //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 12.1, 1.0 yutasiddhyabhāvānna tau sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 13, 1.0 yutasiddhyabhāvānna saṃyogavibhāgavanta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 1.0 kāryakāraṇayoḥ paraspareṇa saṃyogavibhāgau na vidyete yathā ghaṭakapālayoḥ yutasiddhyabhāvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 2.0 anayośca yutasiddhyabhāvena saṃyogābhāvāt paratvāparatvābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
Viṣṇupurāṇa
ViPur, 3, 17, 29.1 yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ siddhisādhanam /
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
Viṣṇusmṛti
ViSmṛ, 16, 18.2 strībālādyavapattau ca bāhyānāṃ siddhikāraṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 271.1 vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ /
Śatakatraya
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 5.1 sveṣṭārthasiddhikaraṇāś caraṇāḥ santu gauravāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 3, 33, 1.3 visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim //
BhāgPur, 3, 33, 32.2 srotasāṃ pravarā saumya siddhidā siddhasevitā //
BhāgPur, 11, 15, 2.3 kati vā siddhayo brūhi yogināṃ siddhido bhavān //
BhāgPur, 11, 20, 8.2 na nirviṇṇo nātisakto bhaktiyogo 'sya siddhidaḥ //
BhāgPur, 11, 20, 14.2 apramatta idaṃ jñātvā martyam apy arthasiddhidam //
Garuḍapurāṇa
GarPur, 1, 12, 1.2 pūjānukramasiddhyarthaṃ pūjānukrama ucyate /
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 43, 21.2 yuddhārtho phalasiddhyarthamaniruddhena paścime //
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 48, 76.1 evamutpādito vahniḥ sarvakarmasu siddhidaḥ /
GarPur, 1, 51, 20.1 karmaṇāṃ siddhikāmastu pūjayedvai vināyakam /
GarPur, 1, 59, 45.2 eteṣu siddhiyogā vai sarvadoṣavināśanāḥ //
GarPur, 1, 67, 14.1 bhojane maithune yuddhe piṅgalā siddhidāyikā /
GarPur, 1, 67, 15.1 maithune caiva saṃgrāme bhojane siddhidāyikā /
GarPur, 1, 67, 30.1 vāmācārasamo vāyurjāyate karmasiddhidaḥ /
GarPur, 1, 96, 10.2 yogakṣemādisiddhyartham upeyādīśvaraṃ gṛhī //
GarPur, 1, 96, 12.1 japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
GarPur, 1, 108, 2.1 sadbhiḥ saṅgaṃ prakurvīta siddhikāmaḥ sadā naraḥ /
Kathāsaritsāgara
KSS, 3, 1, 149.2 saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam //
KSS, 3, 3, 132.1 itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām /
KSS, 3, 4, 274.1 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
KSS, 3, 5, 64.1 prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ /
KSS, 3, 6, 62.2 na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam //
KSS, 3, 6, 103.2 mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam //
KSS, 3, 6, 105.1 evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
KSS, 3, 6, 106.1 atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
KSS, 3, 6, 190.2 siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru //
KSS, 5, 2, 214.2 śmaśānaṃ prāpitaḥ so 'bhūnnijasiddhiprabhāvataḥ //
KSS, 5, 2, 288.1 idānīṃ padmahetośca śvaśrūsiddhiprabhāvataḥ /
KSS, 5, 3, 2.2 brahmaṃstvadiṣṭasiddhyartham upāyaścintito mayā //
KSS, 5, 3, 216.2 tasyārthasiddhidaivāsmi tvaṃ prāṇeṣvapi me prabhuḥ //
KSS, 5, 3, 219.2 so 'pyevam ātmasiddhyarthī jagādainaṃ mahāvratī //
KSS, 5, 3, 230.1 upānayacca taṃ garbhaṃ tasmai siddhipradāyinam /
KSS, 5, 3, 268.2 tad āyāhi tvam apyāśu khaḍgasiddhiprabhāvataḥ //
Kālikāpurāṇa
KālPur, 55, 35.2 caturvargastvayi nyastas tasmānme siddhidā bhava //
KālPur, 55, 59.1 vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam /
Kṛṣiparāśara
KṛṣiPar, 1, 143.1 ekā jayakarī rekhā tṛtīyā cārthasiddhidā /
Mahācīnatantra
Mahācīnatantra, 7, 25.1 balapuṣṭikaram samyagyogasiddhikaraṃ param /
Maṇimāhātmya
MaṇiMāh, 1, 15.2 sarvārthasiddhisampannaṃ prāpnoti paramaṃ padam //
Mātṛkābhedatantra
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 6, 41.1 suprabhāṃ vijayāṃ sarvasiddhidāṃ paripūjayet /
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 12, 5.1 puṣpayantre maheśāni pūjanāt sarvasiddhibhāk /
MBhT, 12, 14.2 pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet //
MBhT, 12, 16.1 sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam /
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
MBhT, 13, 16.1 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam /
MBhT, 14, 38.2 ekasya pūjanād devi mahāsiddhīśvaro bhavet //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 12.2 yunakti svārthasiddhyarthaṃ bhūtair anabhilakṣitaḥ //
MṛgT, Vidyāpāda, 5, 7.2 dvayorvyaktikaraḥ kaścic cyutisiddhivilakṣitaḥ //
MṛgT, Vidyāpāda, 10, 2.1 vidhatte dehasiddhyarthaṃ yat sākṣād yat padāntarāt /
MṛgT, Vidyāpāda, 10, 25.2 sapta pañca ca vikhyātāḥ siddhyādyā vargaśo mune //
MṛgT, Vidyāpāda, 11, 1.1 atha siddhyādivargāṇāṃ leśāt sāmānyalakṣaṇam /
MṛgT, Vidyāpāda, 12, 1.1 atha śeṣārthasiddhyarthaṃ skandhān asyāta eva saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 10.0 yathā cāśarīradevatāviśeṣasambhavo 'saṃbhavadbādhas tatheśvarasiddhiprakaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.3 siddhibhāṅmantrasāmarthyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 6.0 ityatra īśvarasiddhyanuṣaṅgeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.2 api sarvasiddhivācaḥ kṣīyeran dīrghakālam udgīrṇāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 1.0 atheti bhāvoktyanantaraṃ pratyayasambandhināṃ siddhituṣṭyādivargāṇāṃ saṃkṣepātsādhāraṇaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
Narmamālā
KṣNarm, 1, 16.2 sadā sakalamāyasya tasya sarvārthasiddhidā //
KṣNarm, 1, 146.1 aho bhagavatī kāryasarvasiddhipradā maṣī /
KṣNarm, 2, 126.2 puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 304.2 dīrghā sthūlā guṇairduṣṭā karmasiddhivināśikā //
Rasahṛdayatantra
RHT, 19, 60.2 piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati //
Rasamañjarī
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 2, 50.1 mārito dehasiddhyarthaṃ mūrchito vyādhighātane /
RMañj, 3, 19.2 strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //
RMañj, 6, 32.1 khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ /
RMañj, 7, 25.1 haṭhājjāgaraṇaṃ kuryādanyathā tannasiddhibhāk /
Rasaprakāśasudhākara
RPSudh, 1, 4.2 sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //
RPSudh, 1, 21.2 sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 93.2 kathayāmi yathātathyaṃ rasarājasya siddhidam //
RPSudh, 1, 118.2 sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //
RPSudh, 1, 120.2 mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //
RPSudh, 1, 130.2 prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //
RPSudh, 1, 159.1 yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 2, 22.1 sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /
RPSudh, 2, 23.0 sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //
RPSudh, 2, 70.2 sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 30.3 iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //
RPSudh, 4, 26.2 sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //
RPSudh, 7, 2.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /
RPSudh, 9, 38.2 nārācī kāñcanī cājagandhā sūtendrasiddhidāḥ //
RPSudh, 9, 39.2 sarvakāryakarā dehalohasiddhipradāyakāḥ //
RPSudh, 10, 17.2 dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //
Rasaratnasamuccaya
RRS, 1, 5.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 1, 66.1 saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ /
RRS, 1, 74.2 so 'pyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ //
RRS, 1, 75.1 trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api /
RRS, 2, 60.1 dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 6, 2.2 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk //
RRS, 6, 31.2 kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRS, 6, 55.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 8, 9.2 bhavet pātanapiṣṭī sā rasasyottamasiddhidā //
Rasaratnākara
RRĀ, R.kh., 1, 4.1 mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /
RRĀ, R.kh., 4, 50.1 māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /
RRĀ, R.kh., 5, 16.2 rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //
RRĀ, Ras.kh., 3, 1.2 śīghrasiddhikarameva sevyatāṃ krāmaṇārtham anupānamatra vai //
RRĀ, Ras.kh., 3, 104.2 krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param //
RRĀ, Ras.kh., 3, 217.1 vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet /
RRĀ, Ras.kh., 4, 1.2 iṣṭamekamapi mūlikāgaṇaṃ dehasiddhikaramāśu sevitam //
RRĀ, Ras.kh., 8, 45.2 athavā sādhayeddūrātkhyātaṃ siddhyaṣṭakaṃ tu yat //
RRĀ, Ras.kh., 8, 91.2 yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava //
RRĀ, V.kh., 1, 5.2 śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam //
RRĀ, V.kh., 1, 12.1 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /
RRĀ, V.kh., 1, 43.2 kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRĀ, V.kh., 1, 70.2 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ //
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RRĀ, V.kh., 3, 5.2 strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam //
RRĀ, V.kh., 13, 1.1 dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /
RRĀ, V.kh., 17, 1.2 nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //
RRĀ, V.kh., 20, 137.1 taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /
RRĀ, V.kh., 20, 143.1 siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /
Rasendracintāmaṇi
RCint, 1, 6.1 saṃskārāḥ paratantreṣu ye gūḍhāḥ siddhisūcitāḥ /
RCint, 3, 90.1 ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /
RCint, 3, 192.2 śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //
RCint, 7, 54.2 strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //
RCint, 8, 5.2 jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //
RCint, 8, 51.1 dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /
RCint, 8, 250.2 dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 10.2 bhavetpātanapiṣṭī sā rasasyottamasiddhidā //
RCūM, 11, 91.2 rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //
RCūM, 15, 22.2 yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //
RCūM, 15, 32.2 sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 1.1 athāto jāraṇā puṇyā rasasiddhividhāyinī /
RCūM, 16, 10.2 abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //
RCūM, 16, 15.2 tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //
RCūM, 16, 78.2 svarṇena sāritasūto yuvā siddhividhāyakaḥ //
RCūM, 16, 79.2 ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //
RCūM, 16, 83.1 dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /
Rasādhyāya
RAdhy, 1, 142.2 saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //
RAdhy, 1, 142.2 saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
Rasārṇava
RArṇ, 1, 57.1 siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /
RArṇ, 2, 27.2 tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet //
RArṇ, 2, 72.1 pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā /
RArṇ, 2, 88.1 saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam /
RArṇ, 2, 121.2 sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam //
RArṇ, 4, 64.2 deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //
RArṇ, 5, 44.1 ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /
RArṇ, 6, 116.2 sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //
RArṇ, 6, 128.1 dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
RArṇ, 11, 28.0 golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 166.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RArṇ, 12, 331.1 pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /
RArṇ, 13, 6.0 grāsahīnastu yo baddho divyasiddhikaro bhavet //
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
RArṇ, 14, 40.2 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //
RArṇ, 14, 167.2 śatasāhasravedhī ca dehasiddhipradāyakaḥ //
RArṇ, 18, 20.2 bhakṣayeddehasiddhyarthaṃ rasasiddhiḥ prajāyate //
RArṇ, 18, 100.2 na siddhisādhanaṃ tasya janmakoṭiśatairapi //
RArṇ, 18, 159.2 sparśavedhī tu vaktrastho dvimāsāt siddhidāyakaḥ //
RArṇ, 18, 176.0 mukhasthā siddhidā proktā jarāmṛtyuvināśinī //
RArṇ, 18, 181.2 guṭikā jāyate divyā vaktrasthā sarvasiddhidā //
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
RArṇ, 18, 199.2 rasāyane varṇakaro rasasiddhipradāyakaḥ //
RArṇ, 18, 217.2 sudurlabhaṃ vijānīyāt siddhirūpaṃ niyojayet //
Ratnadīpikā
Ratnadīpikā, 1, 47.1 rasāyane bhavedvipraḥ śubhasiddhyarthaṃdāyakaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 5.0 siddhyantaram āha //
RājMār zu YS, 3, 42.1, 3.1 siddhyantaram āha //
Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
RājNigh, Guḍ, 47.2 sarvasiddhikarī divyā vaśyā rasaniyāminī //
RājNigh, Guḍ, 133.2 grahabhūtādidoṣaghnī vaśīkaraṇasiddhidā //
RājNigh, Parp., 70.2 vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ //
RājNigh, Parp., 143.2 sarvavaśyakarī caiva rase siddhiguṇapradā //
RājNigh, Śat., 27.2 yuktyā dravyaviśeṣeṇa dhārāsaṃstambhasiddhidā //
RājNigh, Śat., 151.2 kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ //
RājNigh, Mūl., 79.2 mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ //
RājNigh, Śālm., 13.2 balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī //
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, 13, 39.2 rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //
RājNigh, 13, 109.2 pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //
RājNigh, 13, 110.1 mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /
RājNigh, 13, 110.2 sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //
RājNigh, 13, 110.2 sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //
RājNigh, 13, 178.1 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 217.1 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /
RājNigh, Pānīyādivarga, 130.1 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
Skandapurāṇa
SkPur, 5, 19.1 prathamaṃ martyaloke 'sminyuṣmatsiddhyarthamāgatā /
SkPur, 8, 1.3 yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata //
SkPur, 18, 41.2 niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2 bandhayitrī svamārgasthā jñātā siddhyupapādikā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
Tantrasāra
TantraS, 5, 8.0 abhyāsāt tu sarvepsitasiddhyādayo 'pi //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
Tantrāloka
TĀ, 1, 245.2 iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
TĀ, 4, 20.1 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
TĀ, 4, 49.2 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ //
TĀ, 4, 58.2 samprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam //
TĀ, 5, 117.2 vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca /
TĀ, 6, 116.2 iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ //
TĀ, 7, 55.2 mantravidyācakragaṇāḥ siddhibhājo bhavanti hi //
TĀ, 8, 129.2 mṛtāstatsiddhisiddhāste vajrāṅke maruti sthitāḥ //
TĀ, 26, 33.1 tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 13.1 kabandhapūjanāddevi sarvasiddhīśvaro bhavet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 16.1 etasyāḥ sadṛśī vidyā siddhidā nāsti sundari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 29.2 māyādyā paramā vidyā sadā siddhipradāyinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 31.2 prāṇabījādikā caiṣā vāñchāsiddhipradāyinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.1 kālikādyā mahāvidyā muktidā siddhidā sadā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.2 śṛṇu devi mahāmantravāsanāṃ sarvasiddhidām /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 20.1 drutasiddhipradā vidyā vahnijāyā parā manuḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.1 tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ /
ToḍalT, Navamaḥ paṭalaḥ, 42.1 evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave /
Ānandakanda
ĀK, 1, 1, 5.1 jarājanmāmayaghnaṃ ca khecaratvādisiddhidam /
ĀK, 1, 2, 124.1 gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ /
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 2, 203.2 sarvasiddhipradaṃ devi sarvakāmaphalapradam //
ĀK, 1, 2, 220.1 svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida /
ĀK, 1, 2, 229.1 divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi /
ĀK, 1, 2, 230.2 aṇimādiguṇopete nānāsiddhipradāyake //
ĀK, 1, 3, 1.1 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
ĀK, 1, 3, 104.2 sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam //
ĀK, 1, 4, 86.2 grasate guhyasūto'yaṃ sarvasiddhiprado bhavet //
ĀK, 1, 4, 141.1 tadabhrakaprabhāvena golakaḥ siddhido bhavet /
ĀK, 1, 4, 266.2 tadeva jāyate divyaṃ sarvasiddhipradāyakam //
ĀK, 1, 4, 501.2 rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ //
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 6, 32.1 ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
ĀK, 1, 6, 47.1 upayuñjyānnavapalaṃ siddhimelāpakaṃ bhavet /
ĀK, 1, 6, 66.1 baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet /
ĀK, 1, 6, 84.1 saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
ĀK, 1, 6, 123.1 sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ /
ĀK, 1, 7, 4.1 nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ /
ĀK, 1, 7, 9.1 rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ /
ĀK, 1, 7, 9.2 rasāyanakarāḥ sthūlā hyaṣṭasiddhipradāyakāḥ //
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 81.2 dhṛtismṛtyāyurārogyanayavāksiddhidāyakam //
ĀK, 1, 7, 83.2 divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ //
ĀK, 1, 7, 128.1 seveta siddhidaṃ divyaṃ kāntabhasma rasāyanam /
ĀK, 1, 7, 137.1 saptābde sūryavaddīptiṃ daśame siddhimelanam /
ĀK, 1, 7, 150.2 rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam //
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 8, 21.1 abhrasya krāmaṇaṃ cābhrasattvaṃ siddhipradaṃ yataḥ /
ĀK, 1, 9, 103.1 atha cāroṭakarasaṃ dehasiddhyekakāraṇam /
ĀK, 1, 9, 193.1 vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk /
ĀK, 1, 10, 19.1 mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā /
ĀK, 1, 10, 36.2 kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 44.2 vaktrasthā siddhidā nṝṇāṃ jarāmṛtyuviṣāpahā //
ĀK, 1, 10, 49.2 siddhidā ghuṭikā hyeṣā nāmnā madanasundarī //
ĀK, 1, 10, 54.1 ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
ĀK, 1, 10, 59.1 vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā /
ĀK, 1, 10, 70.2 mahāvajreśvarī nāmnā ghuṭikā siddhidāyinī //
ĀK, 1, 10, 75.2 vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 80.1 mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 83.2 gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 88.1 vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī /
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 101.2 nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā //
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 130.2 ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām //
ĀK, 1, 10, 140.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 10, 140.2 vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ //
ĀK, 1, 11, 1.3 rasāyanāni divyāni siddhidāni maheśvara //
ĀK, 1, 11, 2.1 cirakālena dehānāṃ kalpānāṃ siddhidāni hi /
ĀK, 1, 11, 5.2 pramādājjīvaśeṣāṇāṃ dehasiddhipradaṃ nṛṇām //
ĀK, 1, 11, 42.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 11, 42.2 vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ //
ĀK, 1, 12, 2.2 vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
ĀK, 1, 12, 3.2 śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ //
ĀK, 1, 12, 4.2 siddhipradāni liṅgāni latāpāṣāṇapādapāḥ //
ĀK, 1, 12, 5.2 evamādīni vidyante sarvasiddhikarāṇi ca //
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 12, 27.1 bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā /
ĀK, 1, 12, 55.1 siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
ĀK, 1, 12, 55.1 siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
ĀK, 1, 12, 103.2 kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ //
ĀK, 1, 12, 107.2 evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet //
ĀK, 1, 12, 117.1 namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā /
ĀK, 1, 12, 161.1 tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ /
ĀK, 1, 13, 17.1 atha vakṣye gandhakasya śodhanaṃ siddhidāyakam /
ĀK, 1, 13, 30.1 etasmādadhikā vṛddhirna kāryā siddhilipsunā /
ĀK, 1, 14, 5.2 amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ //
ĀK, 1, 14, 27.2 roge rasāyane yojyaṃ siddhidaṃ syādvarānane //
ĀK, 1, 15, 3.1 brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam /
ĀK, 1, 15, 55.1 saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ /
ĀK, 1, 15, 56.1 te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ /
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 160.1 kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ /
ĀK, 1, 15, 231.1 arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm /
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 15, 264.2 bhakṣayedroganirmuktastejasvī dehasiddhibhāk //
ĀK, 1, 15, 314.2 āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam //
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
ĀK, 1, 15, 332.1 kathaṃ vā siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 15, 342.1 svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 380.1 asya mantraṃ punarvacmi sarvasiddhipradāyakam /
ĀK, 1, 15, 382.2 kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ //
ĀK, 1, 15, 399.2 karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet //
ĀK, 1, 15, 451.2 madhunā lolitā līḍhā dīpanī dehasiddhidā //
ĀK, 1, 15, 608.1 saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet /
ĀK, 1, 15, 625.2 krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk //
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 16, 34.2 eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ //
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 37.2 tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ //
ĀK, 1, 16, 102.1 tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet /
ĀK, 1, 16, 113.1 gṛhṇīyānmūlikā jātā dehasiddhipradāyikāḥ /
ĀK, 1, 16, 127.1 oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ /
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 33.2 pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ //
ĀK, 1, 20, 83.1 mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk /
ĀK, 1, 20, 107.2 siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam //
ĀK, 1, 20, 162.2 dhyānayogaḥ sa vijñeyaḥ sadyaḥ siddhipradaḥ śubhaḥ //
ĀK, 1, 21, 27.1 nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham /
ĀK, 1, 21, 37.2 tataśca śāradādevīm ālikhet siddhidāyinīm //
ĀK, 1, 21, 51.2 sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye //
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 21, 98.2 maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ //
ĀK, 1, 22, 1.2 kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ //
ĀK, 1, 22, 4.1 vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam /
ĀK, 1, 23, 96.1 jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam /
ĀK, 1, 23, 102.1 jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham /
ĀK, 1, 23, 115.1 jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ /
ĀK, 1, 23, 131.2 kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ //
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 386.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
ĀK, 1, 23, 530.1 pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet /
ĀK, 1, 23, 587.2 grāsahīnastu yo baddho divyasiddhikaro bhavet //
ĀK, 1, 23, 743.1 śatasahasravedhī ca dehasiddhipradāyakaḥ /
ĀK, 2, 1, 47.2 sarvasiddhiprado balyastridoṣaghno rasāyanaḥ //
ĀK, 2, 1, 259.1 rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /
ĀK, 2, 5, 23.2 kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam //
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
ĀK, 2, 9, 101.2 sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā //
ĀK, 2, 10, 10.2 sarvasiddhikarī divyā rasarājaniyāmikā //
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 4.1, 1.0 garbho 'khyātir mahāmāyā tanmaye siddhisaṃcaye //
ŚSūtraV zu ŚSūtra, 2, 5.1, 3.0 unmajjane sati kṣudrasiddhimajjanatatpare //
ŚSūtraV zu ŚSūtra, 3, 5.1, 8.0 ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā //
Śyainikaśāstra
Śyainikaśāstra, 2, 23.2 pratyakṣeṇārthakāmasya siddhigāne pradṛśyate //
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śyainikaśāstra, 3, 65.1 śunāṃ sukhaparikṣepaḥ siddhyasiddhī śaśaplutau /
Śyainikaśāstra, 3, 67.2 lakṣyamuddiśya ca śunāṃ mokas tatsiddhikārakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.3 rasāyane bhavedvipraḥ śubhraḥ siddhyaṣṭadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.1 bhasmākāragataṃ girīśajam asitaṃ bhūcarabhūtisiddhidam /
Abhinavacintāmaṇi
ACint, 1, 20.2 ataḥ prayogasiddhyarthaṃ māgadhaṃ mānam ucyate //
ACint, 1, 56.2 jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ //
ACint, 1, 57.2 nyūnaṃ samadhikaṃ dravyaṃ na siddhidam iti jalpur bhiṣajaḥ //
ACint, 2, 16.2 pañcabhūtamayayogarājako dehalauhakaraḥ siddhidāyakaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 140.2 ṛddhir yogyaṃ siddhilakṣmyau vṛddher apyāhvayā ime //
BhPr, 6, 8, 170.1 rasāyane mato vipraḥ sarvasiddhipradāyakaḥ /
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
Dhanurveda
DhanV, 1, 26.2 sarvapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi //
DhanV, 1, 170.2 astrāṇāṃ karmasiddhyarthaṃ japahomavidhānataḥ //
Gheraṇḍasaṃhitā
GherS, 1, 21.3 vahnisāram iyaṃ dhautir yogināṃ yogasiddhidā //
GherS, 2, 6.2 dvātriṃśad āsanāny eva martyaloke ca siddhidā //
GherS, 2, 11.2 śirogrīvāsame kāye muktāsanaṃ tu siddhidam //
GherS, 2, 12.2 vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam //
GherS, 2, 25.2 gorakṣāsanam ity āhur yogināṃ siddhikāraṇam //
GherS, 3, 3.2 pañcaviṃśatimudrāś ca siddhidā iha yoginām //
GherS, 3, 13.1 siddhaṃ jālaṃdharaṃ bandhaṃ yogināṃ siddhidāyakam /
GherS, 3, 22.2 mahāvedhaḥ samākhyāto yogināṃ siddhidāyakaḥ //
GherS, 3, 46.2 ayaṃ hitaprado yogo yogināṃ siddhidāyakaḥ //
GherS, 3, 59.2 tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ //
GherS, 3, 74.2 prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ //
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
GherS, 3, 85.2 sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ //
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
GherS, 5, 3.2 yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet //
GherS, 5, 57.2 uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 21.1 śālagrāmāt puṣkarāc ca gokarṇaṃ śīghrasiddhidam /
GokPurS, 6, 36.2 liṅgam etat pūjakānāṃ sarvasiddhikaraṃ bhavet //
GokPurS, 6, 57.2 sarvasiddhipradaṃ kṣetraṃ gaccha gokarṇam uttamam /
GokPurS, 6, 57.3 kumāreśvarasaṃjñaṃ tu liṅgaṃ tatrāsti siddhidam /
GokPurS, 7, 16.1 sarvasiddhikaraṃ cāstu pitṛśāpavimokṣadam /
GokPurS, 8, 74.2 nāgarājaḥ api siddhyarthaṃ tapas tepe atidāruṇam /
GokPurS, 12, 8.1 siddhakuṇḍam iti khyātam aṣṭasiddhipradaṃ bhavet /
GokPurS, 12, 104.1 gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ /
Gorakṣaśataka
GorŚ, 1, 56.2 mūlabandhaṃ ca yo vetti sa yogī siddhibhājanam //
GorŚ, 1, 62.1 kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 3.0 svarṇādisiddhiprasavāt sūtaḥ //
Haribhaktivilāsa
HBhVil, 1, 6.1 mantrādhikārī siddhyādiśodhanaṃ mantrasaṃskriyāḥ /
HBhVil, 1, 23.2 naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam //
HBhVil, 1, 48.2 siddhitrayam āyukta ācāryatve'bhiṣecitaḥ //
HBhVil, 1, 150.2 vinaiva nyāsavidhinā japamātreṇa siddhidāḥ //
HBhVil, 5, 299.2 snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca /
HBhVil, 5, 307.1 sūkṣmamūrtir amūrtiś ca sammukhā siddhidāyikā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
HYP, Tṛtīya upadeshaḥ, 18.1 kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām /
HYP, Tṛtīya upadeshaḥ, 23.2 ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ //
HYP, Tṛtīya upadeshaḥ, 29.1 mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ /
HYP, Tṛtīya upadeshaḥ, 83.2 vajrolīṃ yo vijānāti sa yogī siddhibhājanam //
HYP, Tṛtīya upadeshaḥ, 120.1 yena saṃcālitā śaktiḥ sa yogī siddhibhājanam /
HYP, Tṛtīya upadeshaḥ, 128.2 ekaikā tāsu yamināṃ mahāsiddhipradāyinī //
HYP, Caturthopadeśaḥ, 74.2 mahāśūnyaṃ tadā yāti sarvasiddhisamāśrayam //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 5.0 kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 150.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /
RKDh, 1, 1, 212.3 etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //
RKDh, 1, 1, 229.2 mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //
RKDh, 1, 2, 56.9 śirojā dehasiddhyartham ityevaṃ trividhā matā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 89.2, 8.2 sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /
Rasasaṃketakalikā
RSK, 1, 1.2 karoti rasasaṃketakalikām iṣṭasiddhidām //
RSK, 1, 26.2 ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //
RSK, 3, 16.1 āhlādinī buddhirūpā yoge mantre ca siddhidā /
RSK, 5, 40.1 sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ /
RSK, 5, 40.4 rasasaṃketakalikāṃ kṛtavān iṣṭasiddhidām //
Rasataraṅgiṇī
RTar, 2, 60.2 yoganirmāṇasiddhyarthaṃ mānaṃ nirdiśyate 'dhunā //
RTar, 3, 10.2 sūtasiddhikarī caiṣā yogamūṣā nigadyate //
RTar, 3, 43.2 rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam //
RTar, 4, 20.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
Rasārṇavakalpa
RAK, 1, 84.1 tattāre jāyate śreṣṭhaṃ dharmakāmārthasiddhidam /
RAK, 1, 151.2 svāṅgaśītaṃ ca saṃgrāhyaṃ dharmakāmārthasiddhidam //
RAK, 1, 190.2 raktacitrakasaṃyuktaṃ dehasiddhikaraṃ param //
RAK, 1, 193.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RAK, 1, 242.2 trailokyarakṣaṇo doṣaḥ sarvasiddhikaro mataḥ //
RAK, 1, 322.2 anenaiva vidhānena sādhakaḥ siddhibhāg bhavet //
RAK, 1, 337.2 yastadbhakṣayate devi sādhakaḥ siddhikāṅkṣakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 11.2 dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 195.1 tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā /
SkPur (Rkh), Revākhaṇḍa, 111, 14.3 devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye //
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 181, 57.3 siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 194, 58.1 sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 199, 1.3 kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam //
SkPur (Rkh), Revākhaṇḍa, 229, 13.1 devatānāṃ guruṃ śāstraṃ paramaṃ siddhikāraṇam /
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 231, 53.1 triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam /
SkPur (Rkh), Revākhaṇḍa, 232, 30.2 gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //
Sātvatatantra
SātT, 4, 90.1 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ /
SātT, 5, 25.2 āśusiddhikaraṃ cātaḥ sarvāntaryāmidhāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhasādhanaḥ /
SātT, 9, 44.2 śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ //
SātT, 9, 51.1 viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 7.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi /
UḍḍT, 1, 54.1 mantram etat prayoktavyaṃ siddhaye siddhikāmyayā /
UḍḍT, 7, 7.4 siddhikārikā na bhavanti /
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 9, 45.1 ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /
UḍḍT, 9, 67.2 dadāti mantriṇe mantraṃ divyayogaṃ ca siddhidam //
UḍḍT, 10, 6.2 oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ /
UḍḍT, 12, 2.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase /
UḍḍT, 14, 17.7 draṃ drauṃ drauṃ drauṃ draṃ amukaṃ bheji bheji hrīṃ chaṃ chaṃ chaṃ iti visphoṭakasaṃjīvinī avalokanāt kāryasiddhikarī //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /