UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2739
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā / (1.2)
Par.?
māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām // (1.3)
Par.?
evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ / (2.1)
Par.?
uvāca sumahātejāḥ sarvaśāstraviśāradaḥ // (2.2)
Par.?
haihayānāṃ kulakaro rājā parapuraṃjayaḥ / (3.1)
Par.?
kumāro rūpasampanno mṛgayām acarad balī // (3.2)
Par.?
caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte / (4.1)
Par.?
kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike / (4.2)
Par.?
sa tena nihato 'raṇye manyamānena vai mṛgam // (4.3)
Par.?
vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ / (5.1)
Par.?
jagāma haihayānāṃ vai sakāśaṃ prathitātmanām // (5.2)
Par.?
rājñāṃ rājīvanetro 'sau kumāraḥ pṛthivīpate / (6.1)
Par.?
teṣāṃ ca tad yathāvṛttaṃ kathayāmāsa vai tadā // (6.2)
Par.?
taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam / (7.1)
Par.?
śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ // (7.2)
Par.?
kasyāyam iti te sarve mārgamāṇās tatas tataḥ / (8.1)
Par.?
jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā // (8.2)
Par.?
te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam / (9.1)
Par.?
tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat // (9.2)
Par.?
te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune / (10.1)
Par.?
tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ // (10.2)
Par.?
tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ / (11.1)
Par.?
kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam // (11.2)
Par.?
te tu tat sarvam akhilam ākhyāyāsmai yathātatham / (12.1)
Par.?
nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ / (12.2) Par.?
anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ // (12.3)
Par.?
tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ / (13.1)
Par.?
syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ / (13.2)
Par.?
putro hyayaṃ mama nṛpās tapobalasamanvitaḥ // (13.3)
Par.?
te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ / (14.1)
Par.?
mahad āścaryam iti vai vibruvāṇā mahīpate // (14.2)
Par.?
mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān / (15.1)
Par.?
kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ / (15.2)
Par.?
śrotum icchāma viprarṣe yadi śrotavyam ityuta // (15.3)
Par.?
sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ / (16.1)
Par.?
kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ // (16.2)
Par.?
satyam evābhijānīmo nānṛte kurmahe manaḥ / (17.1)
Par.?
svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ // (17.2)
Par.?
yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe / (18.1)
Par.?
naiṣāṃ duścaritaṃ brūmastasmān mṛtyubhayaṃ na naḥ // (18.2)
Par.?
atithīn annapānena bhṛtyān atyaśanena ca / (19.1)
Par.?
tejasvideśavāsācca tasmān mṛtyubhayaṃ na naḥ // (19.2)
Par.?
etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ / (20.1)
Par.?
gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ // (20.2)
Par.?
evam astviti te sarve pratipūjya mahāmunim / (21.1)
Par.?
svadeśam agaman hṛṣṭā rājāno bharatarṣabha // (21.2)
Par.?
Duration=0.076961040496826 secs.